10. सळवग्गो
1. अदन्त-अगुत्तसुत्तवण्णना
94. अदमिताति दमं निब्बिसेवनभावं अनीता. अगोपिताति सतिसङ्खाताय वतिया न रक्खिता. अपिहिताति सतिकवाटेन न पिहिता. चतूहिपि पदेहि इन्द्रियानं अनावरणमेवाह. अधिकं वहन्तीति अधिवाहा, दुक्खस्स अधिवाहा दुक्खाधिवाहा. निरयेसु उप्पज्जनकं नेरयिकं. आदि-सद्देन सेसपाळिं सङ्गण्हाति. सळेवाति छ-कारस्स स-कारो, ळ-कारो पदसन्धिकरो. यत्थाति निमित्तत्थे भुम्मं. अनवस्सुता अतिन्ताति रागेन अतेमिता. अस्सादितन्ति अस्सादं इतं उपगतं. तेनाह “अस्सादवन्तन्”ति. सुखदुक्खन्ति इट्ठानिट्ठं. अन्वयतीति अन्वयो, हेतु. फस्सोति अन्वयो एतस्साति फस्सन्वयन्ति आह– “फस्सहेतुकन्”ति. “अविरुद्ध”इति विभत्तिलोपेन निद्देसो. पपञ्चसञ्ञाति तण्हादिसमधूपसंहतसञ्ञा. तेनाह “किलेससञ्ञाय पपञ्चसञ्ञा नाम हुत्वा”ति. पपञ्चसञ्ञा एतेसं अत्थीति पपञ्चसञ्ञा, इतरीतरा नरा. पपञ्चयन्ताति संसारे पपञ्चं चिरायनं करोन्ता. सञ्ञिनोति गेहस्सितसञ्ञाय सञ्ञावन्तो. मनोमयं वितक्कन्ति केवलं मनसा सम्भावितं मिच्छावितक्कं. इरीयतीति इरियं पटिपत्तिं इरीयति पटिपज्जति. सुट्ठु भावितोति सुट्ठुभावं सुभावनं इतो भावितभावितो. फुट्ठस्स चित्तन्ति तेन यथावुत्तफस्सेन फुट्ठं अस्स चित्तं. न विकम्पते क्वचीति किस्मिञ्चि इट्ठानिट्ठारम्मणे न कम्पति. पारगाति पारगामिनो भवथ.
अदन्त-अगुत्तसुत्तवण्णना निट्ठिता.