7. मिगजालवग्गो
1. पठममिगजालसुत्तं
63. सावत्थिनिदानं अथ खो आयस्मा मिगजालो येन भगवा
पे
एकमन्तं निसिन्नो खो आयस्मा मिगजालो भगवन्तं एतदवोच एकविहारी, एकविहारीति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, एकविहारी होति, कित्तावता च पन सदुतियविहारी होतीति? सन्ति खो, मिगजाल, चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. तञ्चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय तिट्ठति. तस्स तं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो उप्पज्जति नन्दी [नन्दि (सी. स्या. कं. पी.)]. नन्दिया सति सारागो होति; सारागे सति संयोगो होति. नन्दिसंयोजनसंयुत्तो खो, मिगजाल, भिक्खु सदुतियविहारीति वुच्चति. सन्ति
पे
सन्ति खो, मिगजाल, जिव्हाविञ्ञेय्या रसा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. तञ्चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय तिट्ठति. तस्स तं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो उप्पज्जति नन्दी. नन्दिया सति सारागो होति; सारागे सति संयोगो होति. नन्दिसंयोजनसंयुत्तो खो, मिगजाल, भिक्खु सदुतियविहारीति वुच्चति. एवंविहारी च, मिगजाल, भिक्खु किञ्चापि अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवति अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि [मनुस्सराहसेय्यकानि (सी. स्या. कं. पी.)] पटिसल्लानसारुप्पानि; अथ खो सदुतियविहारीति वुच्चति. तं किस्स हेतु? तण्हा हिस्स दुतिया, सास्स अप्पहीना. तस्मा सदुतियविहारीति वुच्चति. सन्ति च खो, मिगजाल, चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. तञ्चे भिक्खु नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति. तस्स तं अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो नन्दी निरुज्झति. नन्दिया असति सारागो न होति; सारागे असति संयोगो न होति. नन्दिसंयोजनविसंयुत्तो खो, मिगजाल, भिक्खु एकविहारीति वुच्चति
पे
सन्ति च खो, मिगजाल, जिव्हाविञ्ञेय्या रसा
पे
सन्ति च खो, मिगजाल, मनोविञ्ञेय्या धम्मा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. तञ्चे भिक्खु नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति. तस्स तं अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो नन्दी निरुज्झति. नन्दिया असति सारागो न होति; सारागे असति संयोगो न होति. नन्दिसंयोजनविप्पयुत्तो खो, मिगजाल, भिक्खु एकविहारीति वुच्चति. एवंविहारी च, मिगजाल, भिक्खु किञ्चापि गामन्ते विहरति आकिण्णो भिक्खूहि भिक्खुनीहि उपासकेहि उपासिकाहि राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अथ खो एकविहारीति वुच्चति. तं किस्स हेतु? तण्हा हिस्स दुतिया, सास्स पहीना. तस्मा एकविहारीति वुच्चतीति. पठमं.