9. उपट्ठितस्सतिसुत्तं

302. “उपट्ठितस्सति च होति, पञ्ञवा च होति– इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जती”ति. नवमं.
इमे अट्ठ सुत्तन्तसङ्खेपा.

10. पञ्चसीलसुत्तं

303. “पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. कतमेहि पञ्चहि? पाणातिपाता पटिविरतो च होति, अदिन्नादाना पटिविरतो च होति, कामेसुमिच्छाचारा पटिविरतो च होति, मुसावादा पटिविरतो च होति, सुरामेरयमज्जप्पमादट्ठाना पटिविरतो च होति– इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जती”ति. दसमं.

दुतियपेय्यालवग्गो.

तस्सुद्दानं–
दुतिये च [अनुरुद्धो (सब्बत्थ)] अक्कोधनो, अनुपनाही अनिस्सुकी;
अमच्छरी अनतिचारी, सीलवा च बहुस्सुतो;
वीरियं सति सीलञ्च, सुक्कपक्खे पकासितो.