5. सत्तट्ठानसुत्तवण्णना
57. सत्तसु ओकासेसूति रूपपजाननादीसु सत्तसु ओकासेसु. वुसितवासोति वुसित-अरियवासो. एत्थाति इमस्मिं उद्देसे. सेसं नाम इध वुत्तावसेसं. वुत्तनयेनाति हेट्ठा वुत्तनयेन वेदितब्बं. उस्सदनन्दियन्ति उस्सन्नगुणवतो तोसनं सम्मोदापनं. गुणकित्तनेन पलोभनीयं सेक्खकल्याणपुथुज्जनानं पसादुप्पादनेन. इदानि वुत्तमेव अत्थं पाकटं कातुं “यथा ही”ति-आदि वुत्तं. एत्तावताति पञ्चन्नं खन्धानं वसेन सत्तसु ठानेसु कोसल्लदीपनेन एत्तकेन देसनाक्कमेन. तन्ति आरम्मणं. धातु-आदिमत्तमेवाति धातायतनपटिच्चसमुप्पादमत्तमेव. इमेसु धम्मेसूति इमेसु जातादीसु. कम्मं कत्वाति सम्मसनकम्मं निट्ठपेत्वाति अत्थो. एवमेत्थ पञ्चन्नं खन्धानं वसेन सत्तट्ठानकोसल्लपवत्तिया पभेदेन विभजित्वा “तिविधूपपरिक्खी”ति दस्सेति धम्मराजा.
सत्तट्ठानसुत्तवण्णना निट्ठिता.