8. दुतियगद्दुलबद्धसुत्तवण्णना

100. अट्ठमे तस्माति यस्मा दिट्ठिगद्दुलनिस्सिताय तण्हारज्जुया सक्कायथम्भे उपनिबद्धो वट्टनिस्सितो बालपुथुज्जनो सब्बिरियापथेसु खन्धपञ्चकं निस्सायेव पवत्तति, यस्मा वा दीघरत्तमिदं चित्तं संकिलिट्ठं रागेन दोसेन मोहेन, तस्मा. चित्तसंकिलेसाति सुन्हातापि हि सत्ता चित्तसंकिलेसेनेव संकिलिस्सन्ति, मलग्गहितसरीरापि चित्तस्स वोदानत्ता विसुज्झन्ति. तेनाहु पोराणा–
“रूपम्हि संकिलिट्ठम्हि, संकिलिस्सन्ति माणवा;
रूपे सुद्धे विसुज्झन्ति, अनक्खातं महेसिना.
“चित्तम्हि संकिलिट्ठम्हि, संकिलिस्सन्ति माणवा;
चित्ते सुद्धे विसुज्झन्ति, इति वुत्तं महेसिना”ति.
चरणं नाम चित्तन्ति विचरणचित्तं. सङ्खा नाम ब्राह्मणपासण्डिका होन्ति, ते पटकोट्ठकं कत्वा तत्थ नानप्पकारा सुगतिदुग्गतिवसेन सम्पत्तिविपत्तियो लेखापेत्वा, “इमं कम्मं कत्वा इदं पटिलभति, इदं कत्वा इदन्”ति दस्सेन्ता तं चित्तं गहेत्वा विचरन्ति. चित्तेनेव चित्तितन्ति चित्तकारेन चिन्तेत्वा कतत्ता चित्तेन चिन्तितं नाम. चित्तञ्ञेव चित्ततरन्ति तस्स चित्तस्स उपायपरियेसनचित्तं ततोपि चित्ततरं. तिरच्छानगता पाणा चित्तेनेव चित्तिताति कम्मचित्तेनेव चित्तिता. तं पन कम्मचित्तं इमे वट्टकतित्तिरादयो “एवं चित्ता भविस्सामा”ति आयूहन्ता नाम नत्थि. कम्मं पन योनिं उपनेति, योनिमूलको तेसं चित्तभावो. योनि-उपगता हि सत्ता तंतंयोनिकेहि सदिसचित्ताव होन्ति. इति योनिसिद्धो चित्तभावो, कम्मसिद्धा योनीति वेदितब्बा.
अपिच चित्तं नामेतं सहजातं सहजातधम्मचित्तताय भूमिचित्तताय वत्थुचित्तताय द्वारचित्तताय आरम्मणचित्तताय कम्मनानत्तमूलकानं लिङ्गनानत्तसञ्ञानानत्तवोहारनानत्तादीनं अनेकविधानं चित्तानं निप्फादनतायपि तिरच्छानगतचित्ततो चित्ततरमेव वेदितब्बं.
रजकोति वत्थेसु रङ्गेन रूपसमुट्ठापनको. सो पन अछेको अमनापं रूपं करोति, छेको मनापं दस्सनीयं, एवमेव पुथुज्जनो अकुसलचित्तेन वा ञाणविप्पयुत्तकुसलेन वा चक्खुसम्पदादिविरहितं विरूपं समुट्ठापेति, ञाणसम्पयुत्तकुसलेन चक्खुसम्पदादिसम्पन्नं अभिरूपं. अट्ठमं.