8. महालिसुत्तवण्णना
60. अट्ठमे एकन्तदुक्खन्ति-आदीनि धातुसंयुत्ते वुत्तनयानेव. अट्ठमं.
9. आदित्तसुत्तवण्णना
61. नवमे आदित्तन्ति एकादसहि अग्गीहि आदित्तं पज्जलितं. इति द्वीसुपि इमेसु सुत्तेसु दुक्खलक्खणमेव कथितं. नवमं.
10. निरुत्तिपथसुत्तवण्णना
62. दसमे निरुत्तियोव निरुत्तिपथा, अथ वा निरुत्तियो च ता निरुत्तिवसेन विञ्ञातब्बानं अत्थानं पथत्ता पथा चाति निरुत्तिपथा. सेसपदद्वयेपि एसेव नयो. तीणिपि चेतानि अञ्ञमञ्ञवेवचनानेवाति वेदितब्बानि. असंकिण्णाति अविजहिता, को इमेहि अत्थोति वत्वा अछड्डिता. असंकिण्णपुब्बाति अतीतेपि न जहितपुब्बा. न संकीयन्तीति एतरहिपि किमेतेहीति न छड्डीयन्ति. न संकीयिस्सन्तीति अनागतेपि न छड्डीयिस्सन्ति. अप्पटिकुट्ठाति अप्पटिबाहिता. अतीतन्ति अत्तनो सभावं भङ्गमेव वा अतिक्कन्तं. निरुद्धन्ति देसन्तरं असङ्कमित्वा तत्थेव निरुद्धं वूपसन्तं. विपरिणतन्ति विपरिणामं गतं नट्ठं. अजातन्ति अनुप्पन्नं. अपातुभूतन्ति अपाकटीभूतं. उक्कलाति उक्कलजनपदवासिनो. वस्सभञ्ञाति वस्सो च भञ्ञो च. द्वेपि हि ते मूलदिट्ठिगतिका. अहेतुकवादाति-आदीसु नत्थि हेतु नत्थि पच्चयोति गहितत्ता अहेतुकवादा. करोतो न करीयति पापन्ति गहितत्ता अकिरियवादा. नत्थि दिन्नन्ति-आदिगहणतो नत्थिकवादा. तत्थ इमे द्वे जना, तिस्सो दिट्ठियो, किं एकेकस्स दियड्ढा होतीति? न तथा, यथा पन एको भिक्खु पटिपाटिया चत्तारिपि झानानि निब्बत्तेति एवमेत्थ एकेको तिस्सोपि दिट्ठियो निब्बत्तेसीति वेदितब्बो. नत्थि हेतु नत्थि पच्चयोति पुनप्पुनं आवज्जेन्तस्स आहरन्तस्स अभिनन्दन्तस्स अस्सादेन्तस्स मग्गदस्सनं विय होति. सो मिच्छत्तनियामं ओक्कमति, सो एकन्तकाळकोति वुच्चति. यथा पन अहेतुकदिट्ठियं, एवं करोतो न करीयति पापं, नत्थि दिन्नन्ति इमेसुपि ठानेसु मिच्छत्तनियामं ओक्कमति. न गरहितब्बं नप्पटिक्कोसितब्बं अमञ्ञिंसूति एत्थ यदेतं अतीतं नाम, नयिदं अतीतं, इदमस्स अनागतं वा पच्चुप्पन्नं वाति वदन्तो गरहति नाम. तत्थ दोसं दस्सेत्वा किं इमिना गरहितेनाति? वदन्तो पटिक्कोसति नाम. इमे पन निरुत्तिपथे तेपि अच्चन्तकाळका दिट्ठिगतिका न गरहितब्बे न पटिक्कोसितब्बे मञ्ञिंसु. अतीतं पन अतीतमेव, अनागतं अनागतमेव, पच्चुप्पन्नं पच्चुप्पन्नमेव कथयिंसु. निन्दाघट्टनब्यारोस-उपारम्भभयाति विञ्ञूनं सन्तिका निन्दाभयेन च घट्टनभयेन च दोसारोपनभयेन च उपारम्भभयेन च. इति इमस्मिं सुत्ते चतुभूमिकखन्धानं पण्णत्ति कथिताति. दसमं.
उपयवग्गो छट्ठो.