4. उपादानपरिपवत्तसुत्तवण्णना
56. चतुत्थे चतुपरिवट्टन्ति एकेकस्मिं खन्धे चतुन्नं परिवट्टनवसेन. रूपं अब्भञ्ञासिन्ति रूपं दुक्खसच्चन्ति अभिञ्ञासिं. एवं सब्बपदेसु चतुसच्चवसेनेव अत्थो वेदितब्बो. आहारसमुदयाति एत्थ सच्छन्दरागो कबळीकाराहारो आहारो नाम. पटिपन्नाति सीलतो पट्ठाय याव अरहत्तमग्गा पटिपन्ना होन्ति. गाधन्तीति पतिट्ठहन्ति. एत्तावता सेक्खभूमिं कथेत्वा इदानि असेक्खभूमिं कथेन्तो ये च खो केचि, भिक्खवेति-आदिमाह. सुविमुत्ताति अरहत्तफलविमुत्तिया सुट्ठु विमुत्ता. केवलिनोति सकलिनो कतसब्बकिच्चा. वट्टं तेसं नत्थि पञ्ञापनायाति येन ते अवसिट्ठेन वट्टेन पञ्ञापेय्युं, तं नेसं वट्टं नत्थि पञ्ञापनाय. अथ वा वट्टन्ति कारणं, पञ्ञापनाय कारणं नत्थीति. एत्तावता असेक्खभूमिवारो कथितो. चतुत्थं.