2. पटिपदासुत्तवण्णना

44. दुतिये दुक्खसमुदयगामिनी समनुपस्सनाति यस्मा सक्कायो दुक्खं, तस्स च समुदयगामिनी पटिपदा नाम “रूपं अत्ततो समनुपस्सती”ति एवं दिट्ठिसमनुपस्सना वुत्ता, तस्मा दुक्खसमुदयगामिनी समनुपस्सनाति अयमेत्थ अत्थो होति. दुक्खनिरोधगामिनी समनुपस्सनाति एत्थ सह विपस्सनाय चतुमग्गञाणं “समनुपस्सना”ति वुत्तं. इति इमस्मिं सुत्ते वट्टविवट्टं कथितं. दुतियं.

3. अनिच्चसुत्तवण्णना

45. ततिये सम्मप्पञ्ञाय दट्ठब्बन्ति सह विपस्सनाय मग्गपञ्ञाय दट्ठब्बं. विरज्जति विमुच्चतीति मग्गक्खणे विरज्जति, फलक्खणे विमुच्चति. अनुपादाय आसवेहीति अनुप्पादनिरोधेन निरुद्धेहि आसवेहि अगहेत्वा इति विमुच्चति. रूपधातुयाति-आदि पच्चवेक्खणदस्सनत्थं वुत्तं. सह फलेन पच्चवेक्खणदस्सनत्थन्तिपि वदन्तियेव. Ýhitanti उपरि कत्तब्बकिच्चाभावेन ठितं. Ýhitatt± सन्तुस्सितन्ति पत्तब्बं पत्तभावेन सन्तुट्ठं. पच्चत्तंयेव परिनिब्बायतीति सयमेव परिनिब्बायति. ततियं.