9. नागसुत्तवण्णना
231. अतिक्कन्तवेलन्ति भत्तानुमोदन-उपनिसिन्नकथावेलतो अतिक्कन्तवेलं. असम्भिन्नेनाति सरसम्पत्तितो असम्भिन्नेन, सरस्स उच्चारणसम्पत्तिं अपरिहापेत्वाति अत्थो. अपरिसुद्धासयताय नेव गुणवण्णाय न ञाणबलाय होति. तन्ति तं तथा पच्चयानं परिभुञ्जनं, तं तथा मिच्छापटिपज्जनं.
नागसुत्तवण्णना निट्ठिता.
10. बिळारसुत्तवण्णना
232. घरानं सन्धीति घरेन घरस्स सम्बन्धट्ठानं. सह मलेन वत्ततीति समलं. गेहतो गामतो च निक्खमनचन्दनिकट्ठानं. सङ्कारट्ठानन्ति सङ्कारकूटं. केचि “सन्धिसङ्कारकूटट्ठानन्”ति वदन्ति. वुट्ठानन्ति आपन्न-आपत्तितो, न किलेसतो वुट्ठानं, सुद्धन्ते अधिट्ठानं. तं पन यथा-आपन्नाय आपत्तिया “देसना”त्वेव वुच्चतीति आह “देसना पञ्ञायती”ति.
बिळारसुत्तवण्णना निट्ठिता.