8. अस्सद्धमूलकसुत्तं

102. सावत्थियं विहरति…पे… “धातुसोव, भिक्खवे, सत्ता संसन्दन्ति समेन्ति. अस्सद्धा अस्सद्धेहि सद्धिं संसन्दन्ति समेन्ति; अहिरिका अहिरिकेहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; सद्धा सद्धेहि सद्धिं संसन्दन्ति समेन्ति; हिरिमना हिरिमनेहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ति. अतीतम्पि खो, भिक्खवे, अद्धानं धातुसोव सत्ता संसन्दिंसु समिंसु…पे… अनागतम्पि खो, भिक्खवे, अद्धानं धातुसोव सत्ता संसन्दिस्सन्ति समेस्सन्ति…पे….
“एतरहिपि खो, भिक्खवे, पच्चुप्पन्नं अद्धानं धातुसोव सत्ता संसन्दन्ति समेन्ति. अस्सद्धा अस्सद्धेहि सद्धिं संसन्दन्ति समेन्ति; अहिरिका अहिरिकेहि सद्धिं संसन्दन्ति समेन्ति, दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; सद्धा सद्धेहि सद्धिं संसन्दन्ति समेन्ति; हिरिमना हिरिमनेहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्तीति. (1)
“धातुसोव, भिक्खवे, सत्ता संसन्दन्ति समेन्ति. अस्सद्धा अस्सद्धेहि सद्धिं संसन्दन्ति समेन्ति; अनोत्तप्पिनो अनोत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति सद्धा सद्धेहि सद्धिं संसन्दन्ति समेन्ति; ओत्तप्पिनो ओत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ति…पे… पठमवारो विय वित्थारेतब्बो. (2)
“धातुसोव भिक्खवे…पे… अस्सद्धा अस्सद्धेहि सद्धिं संसन्दन्ति समेन्ति; अप्पस्सुता अप्पस्सुतेहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; सद्धा सद्धेहि सद्धिं संसन्दन्ति समेन्ति; बहुस्सुता बहुस्सुतेहि सद्धिं संसन्दन्ति समेन्ति, पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ति…पे… (3)
“धातुसोव, भिक्खवे…पे… अस्सद्धा अस्सद्धेहि सद्धिं संसन्दन्ति समेन्ति; कुसीता कुसीतेहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; सद्धा सद्धेहि सद्धिं संसन्दन्ति समेन्ति; आरद्धवीरिया आरद्धवीरियेहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ति…पे…. (4)
“धातुसोव भिक्खवे…पे… अस्सद्धा अस्सद्धेहि सद्धिं संसन्दन्ति समेन्ति; मुट्ठस्सतिनो मुट्ठस्सतीहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; सद्धा सद्धेहि सद्धिं संसन्दन्ति समेन्ति; उपट्ठितस्सतिनो उपट्ठितस्सतीहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्तीति…पे…. अट्ठमं. (5)