2. सनिदानसुत्तं
96. सावत्थियं विहरति
पे
सनिदानं, भिक्खवे, उप्पज्जति कामवितक्को, नो अनिदानं; सनिदानं उप्पज्जति ब्यापादवितक्को, नो अनिदानं; सनिदानं उप्पज्जति विहिंसावितक्को, नो अनिदानं. कथञ्च, भिक्खवे, सनिदानं उप्पज्जति कामवितक्को, नो अनिदानं; सनिदानं उप्पज्जति ब्यापादवितक्को, नो अनिदानं; सनिदानं उप्पज्जति विहिंसावितक्को, नो अनिदानं? कामधातुं, भिक्खवे, पटिच्च उप्पज्जति कामसञ्ञा, कामसञ्ञं पटिच्च उप्पज्जति कामसङ्कप्पो, कामसङ्कप्पं पटिच्च उप्पज्जति कामच्छन्दो, कामच्छन्दं पटिच्च उप्पज्जति कामपरिळाहो, कामपरिळाहं पटिच्च उप्पज्जति कामपरियेसना. कामपरियेसनं, भिक्खवे, परियेसमानो अस्सुतवा पुथुज्जनो तीहि ठानेहि मिच्छा पटिपज्जति कायेन, वाचाय, मनसा. ब्यापादधातुं, भिक्खवे, पटिच्च उप्पज्जति ब्यापादसञ्ञा, ब्यापादसञ्ञं पटिच्च उप्पज्जति ब्यापादसङ्कप्पो
पे
ब्यापादच्छन्दो
ब्यापादपरिळाहो
ब्यापादपरियेसना
ब्यापादपरियेसनं, भिक्खवे, परियेसमानो अस्सुतवा पुथुज्जनो तीहि ठानेहि मिच्छा पटिपज्जति कायेन, वाचाय, मनसा. विहिंसाधातुं भिक्खवे, पटिच्च उप्पज्जति विहिंसासञ्ञा; विहिंसासञ्ञं पटिच्च उप्पज्जति विहिंसासङ्कप्पो
पे
विहिंसाछन्दो
विहिंसापरिळाहो
विहिंसापरियेसना
विहिंसापरियेसनं, भिक्खवे परियेसमानो अस्सुतवा पुथुज्जनो तीहि ठानेहि मिच्छा पटिपज्जति कायेन, वाचाय, मनसा. सेय्यथापि, भिक्खवे, पुरिसो आदित्तं तिणुक्कं सुक्खे तिणदाये निक्खिपेय्य; नो चे हत्थेहि च पादेहि च खिप्पमेव निब्बापेय्य. एवञ्हि, भिक्खवे, ये तिणकट्ठनिस्सिता पाणा ते अनयब्यसनं आपज्जेय्युं. एवमेव खो, भिक्खवे, यो हि कोचि समणो वा ब्राह्मणो वा उप्पन्नं विसमगतं सञ्ञं न खिप्पमेव पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति, सो दिट्ठे चेव धम्मे दुक्खं विहरति सविघातं स-उपायासं सपरिळाहं; कायस्स च भेदा परं मरणा दुग्गति पाटिकङ्खा. सनिदानं, भिक्खवे, उप्पज्जति नेक्खम्मवितक्को, नो अनिदानं; सनिदानं उप्पज्जति अब्यापादवितक्को, नो अनिदानं; सनिदानं उप्पज्जति अविहिंसावितक्को, नो अनिदानं. कथञ्च, भिक्खवे, सनिदानं उप्पज्जति नेक्खम्मवितक्को, नो अनिदानं; सनिदानं उप्पज्जति अब्यापादवितक्को, नो अनिदानं; सनिदानं उप्पज्जति अविहिंसावितक्को, नो अनिदानं? नेक्खम्मधातुं, भिक्खवे, पटिच्च उप्पज्जति नेक्खम्मसञ्ञा, नेक्खम्मसञ्ञं पटिच्च उप्पज्जति नेक्खम्मसङ्कप्पो, नेक्खम्मसङ्कप्पं पटिच्च उप्पज्जति नेक्खम्मच्छन्दो, नेक्खम्मच्छन्दं पटिच्च उप्पज्जति नेक्खम्मपरिळाहो, नेक्खम्मपरिळाहं पटिच्च उप्पज्जति नेक्खम्मपरियेसना; नेक्खम्मपरियेसनं, भिक्खवे, परियेसमानो सुतवा अरियसावको तीहि ठानेहि सम्मा पटिपज्जति कायेन, वाचाय, मनसा. अब्यापादधातुं, भिक्खवे, पटिच्च उप्पज्जति अब्यापादसञ्ञा, अब्यापादसञ्ञं पटिच्च उप्पज्जति अब्यापादसङ्कप्पो
पे
अब्यापादच्छन्दो
अब्यापादपरिळाहो
अब्यापादपरियेसना, अब्यापादपरियेसनं, भिक्खवे, परियेसमानो सुतवा अरियसावको तीहि ठानेहि सम्मा पटिपज्जति कायेन, वाचाय, मनसा. अविहिंसाधातुं भिक्खवे, पटिच्च उप्पज्जति अविहिंसासञ्ञा अविहिंसासञ्ञं पटिच्च उप्पज्जति अविहिंसासङ्कप्पो, अविहिंसासङ्कप्पं पटिच्च उप्पज्जति अविहिंसाछन्दो, अविहिंसाछन्दं पटिच्च उप्पज्जति अविहिंसापरिळाहो, अविहिंसापरिळाहं पटिच्च उप्पज्जति अविहिंसापरियेसना; अविहिंसापरियेसनं, भिक्खवे, परियेसमानो सुतवा अरियसावको तीहि ठानेहि सम्मा पटिपज्जति कायेन, वाचाय, मनसा. सेय्यथापि, भिक्खवे, पुरिसो आदित्तं तिणुक्कं सुक्खे तिणदाये निक्खिपेय्य; तमेनं हत्थेहि च पादेहि च खिप्पमेव निब्बापेय्य. एवञ्हि, भिक्खवे, ये तिणकट्ठनिस्सिता पाणा ते न अनयब्यसनं आपज्जेय्युं. एवमेव खो, भिक्खवे, यो हि कोचि समणो वा ब्राह्मणो वा उप्पन्नं विसमगतं सञ्ञं खिप्पमेव पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति, सो दिट्ठे चेव धम्मे सुखं विहरति अविघातं अनुपायासं अपरिळाहं; कायस्स च भेदा परं मरणा सुगति पाटिकङ्खाति. दुतियं.