5. दुतियवेदनानानत्तसुत्तं
89. सावत्थियं विहरति
पे
धातुनानत्तं, भिक्खवे, पटिच्च उप्पज्जति फस्सनानत्तं, फस्सनानत्तं पटिच्च उप्पज्जति वेदनानानत्तं, नो वेदनानानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, नो फस्सनानत्तं पटिच्च उप्पज्जति धातुनानत्तं. कतमञ्च, भिक्खवे, धातुनानत्तं? चक्खुधातु
पे
मनोधातु इदं वुच्चति, भिक्खवे, धातुनानत्तं. कथञ्च, भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, फस्सनानत्तं पटिच्च उप्पज्जति वेदनानानत्तं, नो वेदनानानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, नो फस्सनानत्तं पटिच्च उप्पज्जति धातुनानत्तं? चक्खुधातुं, भिक्खवे, पटिच्च उप्पज्जति चक्खुसम्फस्सो, चक्खुसम्फस्सं पटिच्च उप्पज्जति चक्खुसम्फस्सजा वेदना, नो चक्खुसम्फस्सजं वेदनं पटिच्च उप्पज्जति चक्खुसम्फस्सो, नो चक्खुसम्फस्सं पटिच्च उप्पज्जति चक्खुधातु
पे
मनोधातुं पटिच्च उप्पज्जति मनोसम्फस्सो, मनोसम्फस्सं पटिच्च उप्पज्जति मनोसम्फस्सजा वेदना, नो मनोसम्फस्सजं वेदनं पटिच्च उप्पज्जति मनोसम्फस्सो, नो मनोसम्फस्सं पटिच्च उप्पज्जति मनोधातु. एवं खो, भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, फस्सनानत्तं पटिच्च उप्पज्जति वेदनानानत्तं, नो वेदनानानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, नो फस्सनानत्तं पटिच्च उप्पज्जति धातुनानत्तन्ति. पञ्चमं.