2-12. सिक्खासुत्तादिपेय्याल-एकादसकं
(2) “जरामरणं भिक्खवे, अजानता अपस्सता यथाभूतं जरामरणे यथाभूतं ञाणाय सिक्खा करणीया. (पेय्यालो. चतुसच्चिकं कातब्बं). (3) जरामरणं, भिक्खवे, अजानता…पे… योगो करणीयो…पे…. (4) जरामरणं, भिक्खवे, अजानता…पे… छन्दो करणीयो…पे…. (5) जरामरणं, भिक्खवे, अजानता…पे… उस्सोळ्ही करणीया…पे…. (6) जरामरणं भिक्खवे, अजानता…पे… अप्पटिवानी करणीया…पे…. (7) जरामरणं, भिक्खवे, अजानता…पे… आतप्पं करणीयं…पे…. (8) जरामरणं, भिक्खवे, अजानता…पे… वीरियं करणीयं…पे…. (9) जरामरणं, भिक्खवे, अजानता…पे… सातच्चं करणीयं…पे…. (10) जरामरणं, भिक्खवे, अजानता…पे… सति करणीया…पे…. (11) जरामरणं, भिक्खवे, अजानता…पे… सम्पजञ्ञं करणीयं…पे…. (12) जरामरणं, भिक्खवे, अजानता…पे… अप्पमादो करणीयो…पे….
अन्तरपेय्यालो नवमो.
तस्सुद्दानं–
सत्था सिक्खा च योगो च, छन्दो उस्सोळ्हिपञ्चमी;
अप्पटिवानि आतप्पं, वीरियं सातच्चमुच्चति;
सति च सम्पजञ्ञञ्च, अप्पमादेन द्वादसाति.
सुत्तन्ता अन्तरपेय्याला निट्ठिता.
परे ते द्वादस होन्ति, सुत्ता द्वत्तिंस सतानि;
चतुसच्चेन ते वुत्ता, पेय्याल-अन्तरम्हि येति [पेय्याला अन्तरम्हि येति (सी. स्या. कं.)].
अन्तरपेय्यालेसु उद्दानं समत्तं.
निदानसंयुत्तं समत्तं.