10. निदानसुत्तं
60. एकं समयं भगवा कुरूसु विहरति कम्मासधम्मं नाम कुरूनं निगमो. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच– “अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव गम्भीरो चायं, भन्ते, पटिच्चसमुप्पादो गम्भीरावभासो च, अथ च पन मे उत्तानकुत्तानको विय खायती”ति. “मा हेवं, आनन्द, मा हेवं, आनन्द [मा हेवं आनन्द अवच मा हेवं आनन्द अवच (दी. नि. 2 महानिदानसुत्ते)]! गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो गम्भीरावभासो च. एतस्स, आनन्द, धम्मस्स अननुबोधा अप्पटिवेधा एवमयं पजा तन्ताकुलकजाता कुलगण्ठिकजाता [गुळागुण्ठिकजाता (सी.), गुळीगुण्ठिकजाता (स्या. कं.)] मुञ्जपब्बजभूता [मुञ्जबब्बजभूता (सी.)] अपायं दुग्गतिं विनिपातं संसारं नातिवत्तति. “उपादानियेसु, आनन्द, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति. तण्हापच्चया उपादानं; उपादानपच्चया भवो; भवपच्चया जाति; जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. “सेय्यथापि, आनन्द, महारुक्खो. तस्स यानि चेव मूलानि अधोगमानि, यानि च तिरियङ्गमानि, सब्बानि तानि उद्धं ओजं अभिहरन्ति. एवञ्हि सो, आनन्द, महारुक्खो तदाहारो तदुपादानो चिरं दीघमद्धानं तिट्ठेय्य. एवमेव खो, आनन्द, उपादानियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति. तण्हापच्चया उपादानं उपादानपच्चया भवो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. “उपादानियेसु, आनन्द, धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति. तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति. “सेय्यथापि आनन्द, महारुक्खो. अथ पुरिसो आगच्छेय्य कुद्दालपिटकं आदाय. सो तं रुक्खं मूले छिन्देय्य, मूले छेत्वा पलिखणेय्य, पलिखणित्वा मूलानि उद्धरेय्य अन्तमसो उसीरनाळिमत्तानिपि. सो तं रुक्खं खण्डाखण्डिकं छिन्देय्य. खण्डाखण्डिकं छिन्दित्वा फालेय्य; फालेत्वा सकलिकं सकलिकं करेय्य, सकलिकं सकलिकं करित्वा वातातपे विसोसेय्य, वातातपे विसोसेत्वा अग्गिना डहेय्य, अग्गिना डहेत्वा मसिं करेय्य, मसिं करित्वा महावाते वा ओफुणेय्य, नदिया वा सीघसोताय पवाहेय्य. एवञ्हि सो, आनन्द, महारुक्खो उच्छिन्नमूलो अस्स तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो एवमेव खो, आनन्द, उपादानियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति. तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो; भवनिरोधा जातिनिरोधो; जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती”ति. दसमं.
दुक्खवग्गो छट्ठो.
तस्सुद्दानं–
परिवीमंसनुपादानं, द्वे च संयोजनानि च;
महारुक्खेन द्वे वुत्ता, तरुणेन च सत्तमं;
नामरूपञ्च विञ्ञाणं, निदानेन च ते दसाति.