5. सत्तिसुत्तं
227. सावत्थियं विहरति…पे… “सेय्यथापि, भिक्खवे, सत्ति तिण्हफला. अथ पुरिसो आगच्छेय्य– ‘अहं इमं सत्तिं तिण्हफलं पाणिना वा मुट्ठिना वा पटिलेणिस्सामि पटिकोट्टिस्सामि पटिवट्टेस्सामी’ति. तं किं मञ्ञथ, भिक्खवे, भब्बो नु खो सो पुरिसो अमुं सत्तिं तिण्हफलं पाणिना वा मुट्ठिना वा पटिलेणेतुं पटिकोट्टेतुं पटिवट्टेतुन्”ति? “नो हेतं भन्ते”. “तं किस्स हेतु”? “असु हि, भन्ते, सत्ति तिण्हफला न सुकरा पाणिना वा मुट्ठिना वा पटिलेणेतुं पटिकोट्टेतुं पटिवट्टेतुं. यावदेव च पन सो पुरिसो किलमथस्स विघातस्स भागी अस्सा”ति. “एवमेव खो, भिक्खवे, यस्स कस्सचि भिक्खुनो मेत्ताचेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, तस्स चे अमनुस्सो चित्तं खिपितब्बं मञ्ञेय्य; अथ खो स्वेव अमनुस्सो किलमथस्स विघातस्स भागी अस्स. तस्मातिह, भिक्खवे, एवं सिक्खितब्बं– ‘मेत्ता नो चेतोविमुत्ति भाविता भविस्सति बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्बन्”ति. पञ्चमं.