12. कुसीतमूलकसुत्तं

106. सावत्थियं विहरति…पे… “धातुसोव, भिक्खवे, सत्ता संसन्दन्ति समेन्ति. कुसीता कुसीतेहि सद्धिं संसन्दन्ति समेन्ति; मुट्ठस्सतिनो मुट्ठस्सतीहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; आरद्धवीरिया आरद्धवीरियेहि सद्धिं संसन्दन्ति समेन्ति; उपट्ठितस्सतिनो उपट्ठितस्सतीहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्तीति…पे…. द्वादसमं.

दुतियो वग्गो.

तस्सुद्दानं–
सत्तिमा सनिदानञ्च, गिञ्जकावसथेन च;
हीनाधिमुत्ति चङ्कमं, सगाथा अस्सद्धसत्तमं.
अस्सद्धमूलका पञ्च, चत्तारो अहिरिकमूलका;
अनोत्तप्पमूलका तीणि, दुवे अप्पस्सुतेन च.
कुसीतं एककं वुत्तं, सुत्तन्ता तीणि पञ्चका;
बावीसति वुत्ता सुत्ता, दुतियो वग्गो पवुच्चतीति.