“अप्पतिट्ठं…पे… अनायूहं ओघमतरिन्”ति अयं देसना–
“सब्बदा सीलसम्पन्नो, पञ्ञवा सुसमाहितो;
आरद्धवीरियो पहितत्तो, ओघं तरति दुत्तरं.
“विरतो कामसञ्ञाय, रूपसंयोजनातिगो;
नन्दीरागपरिक्खीणो, सो गम्भीरे न सीदति; (सं. नि. 1.96);
सद्धाय तरति ओघं, अप्पमादेन अण्णवं. (सं. नि. 1.246; सु. नि. 186).
“पञ्च छिन्दे पञ्च जहे, पञ्च चुत्तरि भावये;
पञ्चसङ्गातिगो भिक्खु, ओघतिण्णोति वुच्चति. (सं. नि. 1.5; ध. प. 370).
“तस्मा जन्तु सदा सतो, कामानि परिवज्जये;
ते पहाय तरे ओघं, नावं सित्वाव पारगू. (सु. नि. 777; महानि. 6; नेत्ति. 5).
“एकायनं जातिखयन्तदस्सी, मग्गं पजानाति हितानुकम्पी;
एतेन मग्गेन तरिंसु पुब्बे, तरिस्सन्ति ये च तरन्ति ओघन्”ति. (सं. नि. 5.384, 409; महानि. 191; चूळनि. पारायनानुगीतिगाथानिद्देस 107; पठमवग्ग 121; नेत्ति. 170)–
एवमादीहि देसनाहि संसन्दतीति अयं चतुब्यूहो हारो.
अप्पतिट्ठं अनायूहन्ति एत्थ संकिलेसवसेन पतिट्ठानं आयूहनञ्च. तेन अयोनिसोमनसिकारो दीपितो, सन्तकिलेसवसेन अनायूहनेन योनिसोमनसिकारो. तत्थ अयोनिसोमनसिकरोतो तण्हाविज्जा पवड्ढति. तेसु तण्हागहणेन च तण्हामूलका धम्मा आवत्तन्ति. अविज्जागहणेन अविज्जामूलकं सब्बं भवचक्कं आवत्तति. योनिसोमनसिकारग्गहणेन च योनिसोमनसिकारमूलका धम्मा आवत्तन्ति चतुब्बिधञ्च सम्पत्तिचक्कं. पतिट्ठानायूहनपटिक्खेपेन पन सम्मापटिपत्ति दीपिता, सा च सङ्खेपतो सीलादिसङ्गहा. तत्थ सीलग्गहणेन एकादस सीलानिसंसा आवत्तन्ति, समाधिग्गहणेन पञ्चङ्गिको सम्मासमाधि पञ्चञ्ञाणिको सम्मासमाधि समाधिपरिक्खारा च आवत्तन्ति. पञ्ञागहणेन पञ्ञा च सम्मादिट्ठीति सम्मादिट्ठिसुदस्सना सब्बेपि अरियमग्गधम्मा आवत्तन्तीति अयं आवत्तो हारो. पतिट्ठानं किलेसादिवसेन सत्तविधं. आयूहनं अभिसङ्खारादिवसेन सत्तविधं. तथा तप्पटिपक्खतो अप्पतिट्ठानं अनायूहनञ्च. अयमेत्थ धम्मविभत्ति. पदट्ठानभूमिविभत्तियो पन हेट्ठा वुत्तनयानुसारेन वेदितब्बा. अयं विभत्तिहारो. पुब्बभागप्पटिपदं सम्मदेव सम्पादेत्वा समथविपस्सनं युगनद्धं कत्वा भावनं उस्सक्केन्तो किलेसादीनं दूरीकरणतो तेसं वसेन असंसीदन्तो अनिब्बुय्हन्तो अप्पतिट्ठं अनायूहं ओघं तरति. किलेसादीनं वसेन पन संसीदन्तो निब्बुय्हन्तो संसारे पतिट्ठानतो आयतिं पुनब्भवाभिनिब्बत्तिया आयूहनतो ओघं न तरतीति अयं परिवत्तो हारो. अप्पतिट्ठं असन्तिट्ठन्तो असंसीदन्तो अनिब्बिसं अनविनिब्बिसन्ति परियायवचनं, अनायूहं अनिब्बुय्हन्तो अचेतेन्तो अपकप्पेन्तोति परियायवचनं, ओघं किलेससमुद्दन्ति परियायवचनं, अतरि अतिक्कमि अच्चवायीति परियायवचनं. इमिना नयेन सेसपदेसुपि परियायवचनं वेदितब्बन्ति अयं वेवचनो हारो. अप्पतिट्ठं अनायूहन्ति एत्थ पतिट्ठं आयूहन्ति किलेसानं किच्चकरणपञ्ञत्ति. परियुट्ठानानं विभावनपञ्ञत्ति. अभिसङ्खारानं विरुहनपञ्ञत्ति. तण्हाय अस्सादपञ्ञत्ति. दिट्ठिया परिनिप्फन्दनपञ्ञत्ति. भवदिट्ठिया भवाभिनिवेसपञ्ञत्ति. विभवदिट्ठिया विपल्लासपञ्ञत्ति. कामसुखानुयोगस्स कामेसु अनुगिज्झनपञ्ञत्ति. अत्तकिलमथानुयोगस्स अत्तपरितापनपञ्ञत्ति. अप्पतिट्ठं अनायूहन्ति पन अभिञ्ञेय्यधम्मानं अभिञ्ञापञ्ञत्ति. परिञ्ञेय्यधम्मानं परिञ्ञापञ्ञत्ति. ओघमतरिन्ति पहातब्बधम्मानं पहानपञ्ञत्ति. मग्गस्स भावनापञ्ञत्ति. निरोधस्स सच्छिकिरियापञ्ञत्तीति अयं पञ्ञत्तिहारो. अप्पतिट्ठं अनायूहन्ति एत्थ पतिट्ठानायूहनग्गहणेन ओघग्गहणेन च समुदयसच्चं गहितं. अप्पतिट्ठं अनायूहं अतरिन्ति पन पदत्तयेन मग्गसच्चं गहितं, हेतुगहणेन च हेतुमतो गहणं सिद्धमेवाति दुक्खनिरोधसच्चानि अत्थतो गहितानेवाति अयं सच्चेहि ओतरणा. तत्थ ये लोकिया पञ्चक्खन्धा, येसं वसेन पतिट्ठानायूहनसिद्धि. ये लोकुत्तरा चत्तारो खन्धा, येसं वसेन ओघतरणसिद्धि. अयं खन्धमुखेन ओतरणा. ये एव पञ्चक्खन्धा द्वादसायतनानि अट्ठारस धातुयो, ते चत्तारो खन्धा द्वायतनानि द्वे धातुयोति अयं आयतनमुखेन धातुमुखेन च ओतरणा. तथा अप्पतिट्ठं अनायूहन्ति एत्थ पतिट्ठानायूहनग्गहणेन किलेसाभिसङ्खारादीनं गहणं. किलेसाभिसङ्खारादयो ओघा च सङ्खारक्खन्धा धम्मायतनं धम्मधातु च, अप्पतिट्ठानानायूहनग्गहणेन ओघतरणवचनेन च सह विपस्सनाय मग्गो कथितो. एवञ्च सङ्खारक्खन्धो धम्मायतनं धम्मधातु च गहिताति एवम्पि खन्धमुखेन आयतनमुखेन धातुमुखेन ओतरणा. विपस्सना चे अनिच्चानुपस्सना, अनिमित्तमुखेन विमोक्खमुखं, दुक्खानुपस्सना चे, अप्पणिहितविमोक्खमुखं, अनत्तानुपस्सना चे, सुञ्ञतविमोक्खमुखन्ति एवं विमोक्खमुखेन ओतरणं. मग्गे सेक्खा सीलक्खन्धादयो धम्मायतनधम्मधातू अनासवा च एवम्पि खो खन्धादिमुखेन ओतरणाति अयं ओतरणो हारो. अप्पतिट्ठन्ति आरम्भो. अनायूहन्ति पदसुद्धि, नो आरम्भसुद्धि, तथा ओघन्ति. अतरिन्ति पन पदसुद्धि चेव आरम्भसुद्धि चाति अयं सोधनो हारो. अप्पतिट्ठं अनायूहन्ति सामञ्ञतो अधिट्ठानं तण्हादिट्ठि-आदिवसेन पतिट्ठानायूहनानं साधारणतो पटिक्खेपचोदनाति कत्वा ओघमतरिन्ति तं विकप्पेत्वा विसेसवचनं. ओघतरणञ्हि चत्तारो अरियमग्गा. तत्थ पठमदुतियमग्गा अविसेसेन दिट्ठोघतरणं, ततियमग्गो कामोघतरणं, अग्गमग्गो सेसोघतरणन्ति अयं अधिट्ठानो हारो. किलेसवसेन पतिट्ठानस्स अयोनिसोमनसिकारो हेतु. अभिसङ्खारवसेन आयूहनस्स किलेसा हेतू. अप्पतिट्ठानानायूहनानं पन यथाक्कमं योनिसोमनसिकारपहानानि हेतू. संयोजनियेसु धम्मेसु अस्सादानुपस्सना तण्हावसेन यथारहं तस्स हेतू. तेनाह भगवा– “संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो तण्हा पवड्ढती”ति. खन्धाविज्जाफस्ससञ्ञावितक्कायोनिसोमनसिकारपापमित्तपरतोघोसा दिट्ठिवसेन पतिट्ठानस्स हेतू. तेनाह– पटिसम्भिदामग्गे “खन्धापि दिट्ठिट्ठानं, अविज्जापि दिट्ठिट्ठानन्”ति-आदि. तण्हाभिनन्दना अवसेसकिलेसाभिसङ्खारवसेन आयूहनस्स हेतू. इमिना नयेन यथारहं तण्हादिट्ठिवसेन पतिट्ठानायूहनानं हेतुविभागो निद्धारेतब्बो, तब्बिपरियायेन अप्पतिट्ठानानायूहनानं. किलेसुप्पादने हि सम्मदेव आदीनवदस्सनं अप्पतिट्ठानस्स हेतू, अभिसङ्खरणे आदीनवदस्सनं अनायूहनस्स हेतू, विपस्सनाय उस्सुक्कापनं ओघतरणस्स हेतूति अयं परिक्खारो हारो. यथावुत्तविभागेहि पतिट्ठानायूहनेहि चतुब्बिधस्सपि ओघस्स परिसुद्धि. अप्पतिट्ठानानायूहनेहि पन सोतानं संवरो सब्बसो पिधानञ्चाति चतुब्बिधस्सपि ओघस्स विसेसतो पिधानं अप्पवत्तिकरणं. अरियमग्गस्स भावनाय हि किलेसवसेन पतिट्ठानं अभिसङ्खारवसेन आयूहनं उपच्छिन्नं, तस्स सब्बेपि ओघा तिण्णा सम्मतिण्णा पहीना होन्तीति अयं समारोपनो हारो. अप्पतिट्ठं अनायूहन्ति एत्थ पतिट्ठागहणेन तण्हाविज्जा गहिता. तासं हि वसेन सत्तो तत्थ तत्थ भवे पतिट्ठाति. आयूहनग्गहणेन तप्पच्चया अभिसङ्खारधम्मा गहिता. तत्थ तण्हाय विसेसतो रूपधम्मा अधिट्ठानं, अविज्जाय अरूपधम्मा. तेसं यथाक्कमं समथो च विपस्सना च पटिपक्खा, ते “अप्पतिट्ठं अनायूहं ओघमतरिन्”ति पदेहि पकासिता होन्ति, तेसु समथस्स चेतोविमुत्ति फलं, विपस्सनाय पञ्ञाविमुत्ति. तथा हि सा “रागविरागा अविज्जाविरागा”ति विसेसेत्वा वुच्चति. तत्थ तण्हाविज्जा अभिसङ्खारो च समुदयसच्चं, तेसं अधिट्ठानभूता रूपारूपधम्मा दुक्खसच्चं, तेसं अप्पवत्ति निरोधसच्चं, निरोधपजानना पटिपदा ओघतरणपरियायेन वुत्ता मग्गसच्चं. तण्हागहणेन चेत्थ माया-साठेय्यमानातिमान-मदप्पमाद-पापिच्छता-पापमित्तता-अहिरिकानोत्तप्पादिवसेन अकुसलपक्खो नेतब्बो. अविज्जागहणेन विपरीतमनसिकार-कोधूपनाह-मक्खपळास-इस्सामच्छरिय-सारम्भ- दोवचस्सता-भवदिट्ठि-आदिवसेन अकुसलपक्खो नेतब्बो. वुत्तविपरियायेन अमाया-असाठेय्यादि-अविपरीतमनसिकारादिवसेन. तथा समथपक्खियानं सद्धिन्द्रियानं विपस्सनापक्खियानं अनिच्चसञ्ञादीनञ्च वसेन वोदानपक्खो नेतब्बोति अयं नन्दियावत्तस्स नयस्स भूमि. तथा वुत्तनयेन गहितेसु तण्हाविज्जातप्पक्खियधम्मेसु तण्हा लोभो, अविज्जा मोहो, अविज्जाय सम्पयुत्तो लोहिते सति पुब्बो विय तण्हाय सति सिज्झमानो आघातो दोसो इति तीहि अकुसलमूलेहि गहितेहि, तप्पटिपक्खतो “अप्पतिट्ठन्”ति-आदिवचनेहि च तीणि अकुसलमूलानि तीणि कुसलमूलानि च सिद्धानि एव होन्ति. इधापि लोभो सब्बानि सासवकुसलमूलानि आयूहनधम्मा च समुदयसच्चं, तन्निब्बत्ता तेसं अधिट्ठानगोचरभूता च उपादानक्खन्धा दुक्खसच्चन्ति-आदिना सच्चयोजना योजेतब्बा. फलं पनेत्थ विमोक्खत्तयवसेन निद्धारेतब्बं, तीहि अकुसलमूलेहि तिविधदुच्चरित-संकिलेसमलविसम-अकुसलसञ्ञा-वितक्कादिवसेन अकुसलपक्खो नेतब्बो, तथा तीहि कुसलमूलेहि तिविधसुचरित-समकुसलसञ्ञा-वितक्क-समाधि-विमोक्खमुखादिवसेन वोदानपक्खो नेतब्बोति अयं तिपुक्खलस्स नयस्स भूमि. तथा वुत्तनयेन गहितेसु तण्हाविज्जातप्पक्खियधम्मेसु विसेसतो तण्हादिट्ठीनं वसेन असुभे “सुभन्”ति, दुक्खे “सुखन्”ति च विपल्लासा, अविज्जादिट्ठीनं वसेन “अनिच्चे निच्चन्”ति अनत्तनि “अत्ता”ति विपल्लासा वेदितब्बा. तेसं पटिपक्खतो “अप्पतिट्ठन्”ति-आदिवचनेहि च लद्धेहि सतिवीरियसमाधिपञ्ञिन्द्रियेहि चत्तारि सतिपट्ठानानि सिद्धानेव होन्ति. तत्थ चतूहि इन्द्रियेहि चत्तारो पुग्गला निद्दिसितब्बा. कथं? दुविधो हि तण्हाचरितो मुदिन्द्रियो तिक्खिन्द्रियोति, तथा दिट्ठिचरितो. तेसु पठमो असुभे “सुभन्”ति विपरियेसग्गाही सतिबलेन यथाभूतं कायसभावं सल्लक्खेन्तो भावनाबलेन तं विपल्लासं समुग्घातेत्वा सम्मत्तनियामं ओक्कमति. दुतियो असुखे “सुखन्”ति विपरियेसग्गाही “उप्पन्नं कामवितक्कं नाधिवासेती”ति-आदिना वुत्तेन वीरियसंवरभूतेन वीरियबलेन पटिपक्खं विनोदेन्तो भावनाबलेन तं विपल्लासं विद्धंसेत्वा सम्मत्तनियामं ओक्कमति. ततियो अनिच्चे “निच्चन्”ति अयाथावग्गाही समथबलेन समाहितचित्तो सङ्खारानं तङ्खणिकभावं सल्लक्खेन्तो भावनाबलेन तं विपल्लासं समुग्घातेत्वा सम्मत्तनियामं ओक्कमति. चतुत्थो सन्तति-समूह-किच्चारम्मण-घनवञ्चितताय फस्सादिधम्मपुञ्जमत्ते अनत्तनि “अत्ता”ति मिच्छाभिनिवेसी चतुकोटिकसुञ्ञतामनसिकारेन तं मिच्छाभिनिवेसं विद्धंसेत्वा सामञ्ञफलं सच्छिकरोति. सुभसञ्ञासुखसञ्ञादीहि चतूहि वा विपल्लासेहि समुदयसच्चं, तेसमधिट्ठानारम्मणभूता पञ्चुपादानक्खन्धा दुक्खसच्चन्ति-आदिना सच्चयोजना वेदितब्बा. फलं पनेत्थ चत्तारि सामञ्ञफलानि, चतूहि चेत्थ विपल्लासेहि चतुरासवोघयोग-कायगन्थ-अगति-तण्हुप्पादुपादान-सत्तविञ्ञाणट्ठिति-अपरिञ्ञादिवसेन अकुसलपक्खो नेतब्बो, तथा चतूहि सतिपट्ठानेहि चतुब्बिधझान-विहाराधिट्ठान-सुखभागियधम्म-अप्पमञ्ञासम्मप्पधानिद्धिपादादिवसेन वोदानपक्खो नेतब्बोति अयं सीहविक्कीळितस्स नयस्स भूमि. इमेसं पन तिण्णं अत्थनयानं सिद्धिया वोहारनयद्वयं सिद्धमेव होति. तथा हि अत्थनयानं दिसाभूतधम्मालोचनं दिसालोचनं, तेसं समानयनं अङ्कुसोति पञ्चपि नया इध नियुत्ताति वेदितब्बा. इदञ्च सुत्तं सोळसविधे सुत्तन्तपट्ठाने निब्बेधसेक्खभागियं ब्यतिरेकमुखेन पतिट्ठानायूहनानि गहितानीति संकिलेसनिब्बेधसेक्खभागियं चाति दट्ठब्बं. अट्ठवीसतिविधे पन सुत्तन्तपट्ठाने लोकियलोकुत्तरं सत्ताधिट्ठानं ञाणञेय्यं दस्सनभावनं सकवचनं विस्सज्जनीयं कुसलं अनुञ्ञातन्ति वेदितब्बं.
ओघतरणसुत्तवण्णना निट्ठिता.