7. अप्पमादसुत्तवण्णना
128. सत्तमे समधिग्गय्हाति समधिग्गण्हित्वा, आदियित्वाति अत्थो. अप्पमादोति कारापक-अप्पमादो. समोधानन्ति समवधानं उपक्खेपं. एवमेव खोति हत्थिपदं विय हि कारापक-अप्पमादो, सेसपदजातानि विय अवसेसा चतुभूमका कुसलधम्मा. ते हत्थिपदे सेसपदानि विय अप्पमादे समोधानं गच्छन्ति, अप्पमादस्स अन्तो परिवत्तन्ति. यथा च हत्थिपदं सेसपदानं अग्गं सेट्ठं, एवं अप्पमादो सेसधम्मानन्ति दस्सेति. महग्गतलोकुत्तरधम्मानम्पि हेस पटिलाभकट्ठेन लोकियोपि समानो अग्गोव होति. अप्पमादं पसंसन्तीति एतानि आयु-आदीनि पत्थयन्तेन अप्पमादोव कातब्बोति अप्पमादमेव पसंसन्ति. यस्मा वा पुञ्ञकिरियासु पण्डिता अप्पमादं पसंसन्ति, तस्मा आयु-आदीनि पत्थयन्तेन अप्पमादोव कातब्बोति अत्थो. अत्थाभिसमयाति अत्थपटिलाभा. सत्तमं.