4-5. संयोजनसुत्तादिवण्णना
64. चतुत्थे किं सु संयोजनोति किं संयोजनो किं बन्धनो? विचारणन्ति विचरणा पादानि. बहुवचने एकवचनं कतं. वितक्कस्स विचारणन्ति वितक्को तस्स पादा. चतुत्थं. 65. पञ्चमेपि एसेव नयो. पञ्चमं.
6. अत्तहतसुत्तवण्णना
66. छट्ठे केनस्सुब्भाहतोति केन अब्भाहतो. सु-कारो निपातमत्तं. इच्छाधूपायितोति इच्छाय आदित्तो. छट्ठं.
7-9. उड्डितसुत्तादिवण्णना
67. सत्तमे तण्हाय उड्डितोति तण्हाय उल्लङ्घितो. चक्खुञ्हि तण्हारज्जुना आवुनित्वा रूपनागदन्ते उड्डितं, सोतादीनि सद्दादीसूति तण्हाय उड्डितो लोको. मच्चुना पिहितोति अनन्तरे अत्तभावे कतं कम्मं न दूरं एकचित्तन्तरं, बलवतिया पन मारणन्तिकवेदनाय पब्बतेन विय ओत्थटत्ता सत्ता तं न बुज्झन्तीति “मच्चुना पिहितो लोको”ति वुत्तं. सत्तमं. 68. अट्ठमे स्वेव पञ्हो देवताय हेट्ठुपरियायवसेन पुच्छितो. अट्ठमं. 69. नवमे सब्बं उत्तानमेव. नवमं.