6. पज्जोतसुत्तवण्णना
26. छट्ठे पुट्ठुन्ति पुच्छितुं. कथं जानेमूति कथं जानेय्याम. दिवारत्तिन्ति दिवा च रत्तिञ्च. तत्थ तत्थाति यत्थ यत्थेव पज्जलितो होति, तत्थ तत्थ. एसा आभाति एसा बुद्धाभा. कतमा पन साति? ѱणालोको वा होतु पीति-आलोको वा पसादालोको वा धम्मकथा-आलोको वा, सब्बोपि बुद्धानं पातुभावा उप्पन्नो आलोको बुद्धाभा नाम. अयं अनुत्तरा सब्बसेट्ठा असदिसाति. छट्ठं.
7. सरसुत्तवण्णना
27. सत्तमे कुतो सरा निवत्तन्तीति इमे संसारसरा कुतो निवत्तन्ति, किं आगम्म नप्पवत्तन्तीति अत्थो. न गाधतीति न पतिट्ठाति. अतोति अतो निब्बानतो. सेसं उत्तानत्थमेवाति. सत्तमं.