3. जटासुत्तवण्णना

23. ततिये अन्तोजटाति गाथायं जटाति तण्हाय जालिनिया अधिवचनं. सा हि रूपादीसु आरम्मणेसु हेट्ठुपरियवसेन पुनप्पुनं उप्पज्जनतो संसिब्बनट्ठेन वेळुगुम्बादीनं साखाजालसङ्खाता जटा वियाति जटा. सा पनेसा सकपरिक्खारपरपरिक्खारेसु सक-अत्तभाव-पर-अत्तभावेसु अज्झत्तिकायतन-बाहिरायतनेसु च उप्पज्जनतो अन्तोजटा बहिजटाति वुच्चति. ताय एवं उप्पज्जमानाय जटाय जटिता पजा. यथा नाम वेळुजटादीहि वेळु-आदयो, एवं ताय तण्हाजटाय सब्बापि अयं सत्तनिकायसङ्खाता पजा जटिता विनद्धा, संसिब्बिताति अत्थो. यस्मा च एवं जटिता, तं तं गोतम पुच्छामीति तस्मा तं पुच्छामि. गोतमाति भगवन्तं गोत्तेन आलपति. को इमं विजटये जटन्ति इमं एवं तेधातुकं जटेत्वा ठितं जटं को विजटेय्य, विजटेतुं को समत्थोति पुच्छति.
अथस्स भगवा तमत्थं विस्सज्जेन्तो सीले पतिट्ठायाति-आदिमाह. तत्थ सीले पतिट्ठायाति चतुपारिसुद्धिसीले ठत्वा. एत्थ च भगवा जटाविजटनं पुच्छितो सीलं आरभन्तो न “अञ्ञं पुट्ठो अञ्ञं कथेती”ति वेदितब्बो. जटाविजटकस्स हि पतिट्ठादस्सनत्थमेत्थ सीलं कथितं.
नरोति सत्तो. सपञ्ञोति कम्मजतिहेतुकपटिसन्धिपञ्ञाय पञ्ञवा. चित्तं पञ्ञञ्च भावयन्ति समाधिञ्चेव विपस्सनञ्च भावयमानो. चित्तसीसेन हेत्थ अट्ठ समापत्तियो कथिता, पञ्ञानामेन विपस्सना. आतापीति वीरियवा. वीरियञ्हि किलेसानं आतापनपरितापनट्ठेन “आतापो”ति वुच्चति, तदस्स अत्थीति आतापी. निपकोति नेपक्कं वुच्चति पञ्ञा, ताय समन्नागतोति अत्थो. इमिना पदेन पारिहारियपञ्ञं दस्सेति. पारिहारियपञ्ञा नाम “अयं कालो उद्देसस्स, अयं कालो परिपुच्छाया”ति-आदिना नयेन सब्बत्थ कारापिता परिहरितब्बपञ्ञा. इमस्मिञ्हि पञ्हाब्याकरणे तिक्खत्तुं पञ्ञा आगता. तत्थ पठमा जातिपञ्ञा, दुतिया विपस्सनापञ्ञा, ततिया सब्बकिच्चपरिणायिका पारिहारियपञ्ञा.
सो इमं विजटये जटन्ति सो इमेहि सीलादीहि समन्नागतो भिक्खु. यथा नाम पुरिसो पथवियं पतिट्ठाय सुनिसितं सत्थं उक्खिपित्वा महन्तं वेळुगुम्बं विजटेय्य, एवमेवं सीले पतिट्ठाय समाधिसिलायं सुनिसितं विपस्सनापञ्ञासत्थं वीरियबलपग्गहितेन पारिहारियपञ्ञाहत्थेन उक्खिपित्वा सब्बम्पि तं अत्तनो सन्ताने पतितं तण्हाजटं विजटेय्य सञ्छिन्देय्य सम्पदालेय्याति.
एत्तावता सेखभूमिं कथेत्वा इदानि जटं विजटेत्वा ठितं महाखीणासवं दस्सेन्तो येसन्ति-आदिमाह. एवं जटं विजटेत्वा ठितं खीणासवं दस्सेत्वा पुन जटाय विजटनोकासं दस्सेन्तो यत्थ नामञ्चाति-आदिमाह. तत्थ नामन्ति चत्तारो अरूपिनो खन्धा. पटिघं रूपसञ्ञा चाति एत्थ पटिघसञ्ञावसेन कामभवो गहितो, रूपसञ्ञावसेन रूपभवो. तेसु द्वीसु गहितेसु अरूपभवो गहितोव होति भवसङ्खेपेनाति. एत्थेसा छिज्जते जटाति एत्थ तेभूमकवट्टस्स परियादियनट्ठाने एसा जटा छिज्जति, निब्बानं आगम्म छिज्जति निरुज्झतीति अयं अत्थो दस्सितो होति. ततियं.