7. दुक्करसुत्तवण्णना

17. सत्तमे दुत्तितिक्खन्ति दुक्खमं दु-अधिवासियं. अब्यत्तेनाति बालेन. सामञ्ञन्ति समणधम्मो. इमिना देवता इदं दस्सेति– यं पण्डिता कुलपुत्ता दसपि वस्सानि वीसतिपि सट्ठिपि वस्सानि दन्ते अभिदन्तमाधाय जिव्हाय तालुं आहच्चपि चेतसा चित्तं अभिनिग्गण्हित्वापि एकासनं एकभत्तं पटिसेवमाना आपाणकोटिकं ब्रह्मचरियं चरन्ता सामञ्ञं करोन्ति. तं भगवा बालो अब्यत्तो कातुं न सक्कोतीति. बहू हि तत्थ सम्बाधाति तस्मिं सामञ्ञसङ्खाते अरियमग्गे बहू सम्बाधा मग्गाधिगमाय पटिपन्नस्स पुब्बभागे बहू परिस्सयाति दस्सेति.
चित्तञ्चे न निवारयेति यदि अयोनिसो उप्पन्नं चित्तं न निवारेय्य, कति अहानि सामञ्ञं चरेय्य? एकदिवसम्पि न चरेय्य. चित्तवसिको हि समणधम्मं कातुं न सक्कोति. पदे पदेति आरम्मणे आरम्मणे. आरम्मणञ्हि इध पदन्ति अधिप्पेतं. यस्मिं यस्मिं हि आरम्मणे किलेसो उप्पज्जति, तत्थ तत्थ बालो विसीदति नाम. इरियापथपदम्पि वट्टति. गमनादीसु हि यत्थ यत्थ किलेसो उप्पज्जति, तत्थ तत्थेव विसीदति नाम. सङ्कप्पानन्ति कामसङ्कप्पादीनं.
कुम्मो वाति कच्छपो विय. अङ्गानीति गीवपञ्चमानि अङ्गानि. समोदहन्ति समोदहन्तो, समोदहित्वा वा. मनोवितक्केति मनम्हि उप्पन्नवितक्के. एत्तावता इदं दस्सेति– यथा कुम्मो सोण्डिपञ्चमानि अङ्गानि सके कपाले समोदहन्तो सिङ्गालस्स ओतारं न देति, समोदहित्वा चस्स अप्पसय्हतं आपज्जति, एवमेवं भिक्खु मनम्हि उप्पन्नवितक्के सके आरम्मणकपाले समोदहं मारस्स ओतारं न देति, समोदहित्वा चस्स अप्पसय्हतं आपज्जतीति. अनिस्सितोति तण्हादिट्ठिनिस्सयेहि अनिस्सितो हुत्वा. अहेठयानोति अविहिंसमानो. परिनिब्बुतोति किलेसनिब्बानेन परिनिब्बुतो. नूपवदेय्य कञ्चीति यंकिञ्चि पुग्गलं आचारविपत्ति-आदीसु याय कायचि मङ्कुं कातुकामो हुत्वा न वदेय्य, “कालेन वक्खामि नो अकालेना”ति-आदयो पन पञ्च धम्मे अज्झत्तं उपट्ठपेत्वा उल्लुम्पनसभावसण्ठितेन चित्तेन कारुञ्ञतं पटिच्च वदेय्याति.

दुक्करसुत्तवण्णना निट्ठिता.