4. खत्तियसुत्तवण्णना
14. चतुत्थे खत्तियो द्विपदन्ति द्विपदानं राजा सेट्ठो. कोमारीति कुमारिकाले गहिता. अयं सेसभरियानं सेट्ठाति वदति. पुब्बजोति पठमं जातो काणो वापि होतु कुणि-आदीनं वा अञ्ञतरो, यो पठमं जातो, अयमेव पुत्तो इमिस्सा देवताय वादे सेट्ठो नाम होति. यस्मा पन द्विपदादीनं बुद्धादयो सेट्ठा, तस्मा भगवा पटिगाथं आह. तत्थ किञ्चापि भगवा सब्बेसंयेव अपदादिभेदानं सत्तानं सेट्ठो, उप्पज्जमानो पनेस सब्बसत्तसेट्ठो द्विपदेसुयेव उप्पज्जति, तस्मा सम्बुद्धो द्विपदं सेट्ठोति आह. द्विपदेसु उप्पन्नस्स चस्स सब्बसत्तसेट्ठभावो अप्पटिहतोव होति. आजानीयोति हत्थी वा होतु अस्सादीसु अञ्ञतरो वा, यो कारणं जानाति, अयं आजानीयोव चतुप्पदानं सेट्ठोति अत्थो. कूटकण्णरञ्ञो गुळवण्ण-अस्सो विय. राजा किर पाचीनद्वारेन निक्खमित्वा चेतियपब्बतं गमिस्सामीति कलम्बनदीतीरं सम्पत्तो, अस्सो तीरे ठत्वा उदकं ओतरितुं न इच्छति राजा अस्साचरियं आमन्तेत्वा, “अहो वत तया अस्सो सिक्खापितो उदकं ओतरितुं न इच्छती”ति आह. आचरियो “सुसिक्खापितो देव अस्सो, एतस्स हि चित्तं– ‘सचाहं उदकं ओतरिस्सामि, वालं तेमिस्सति, वाले तिन्ते रञ्ञो अङ्गे उदकं पातेय्या’ति, एवं तुम्हाकं सरीरे उदकपातनभयेन न ओतरति, वालं गण्हापेथा”ति आह. राजा तथा कारेसि. अस्सो वेगेन ओतरित्वा पारं गतो. सुस्सूसाति सुस्सूसमाना. कुमारिकाले वा गहिता होतु पच्छा वा, सुरूपा वा विरूपा वा, या सामिकं सुस्सूसति परिचरति तोसेति, सा भरियानं सेट्ठा. अस्सवोति आसुणमानो. जेट्ठो वा हि होतु कनिट्ठो वा, यो मातापितूनं वचनं सुणाति, सम्पटिच्छति, ओवादपटिकरो होति, अयं पुत्तानं सेट्ठो, अञ्ञेहि सन्धिच्छेदकादिचोरेहि पुत्तेहि को अत्थो देवतेति.
खत्तियसुत्तवण्णना निट्ठिता.