6. ब्रह्मसंयुत्तं
1. पठमवग्गो
1. ब्रह्मायाचनसुत्तवण्णना
172. ब्रह्मसंयुत्तस्स पठमे परिवितक्को उदपादीति सब्बबुद्धानं आचिण्णसमाचिण्णो अयं चेतसो वितक्को उदपादि. कदा उदपादीति? बुद्धभूतस्स अट्ठमे सत्ताहे राजायतनमूले सक्केन देवानमिन्देन आभतं दन्तकट्ठञ्च ओसधहरीतकञ्च खादित्वा मुखं धोवित्वा चतूहि लोकपालेहि उपनीते पच्चग्घे सेलमयपत्ते तपुस्सभल्लिकानं पिण्डपातं परिभुञ्जित्वा पुन पच्चागन्त्वा अजपालनिग्रोधे निसिन्नमत्तस्स. अधिगतोति पटिविद्धो. धम्मोति चतुसच्चधम्मो. गम्भीरोति उत्तानपटिक्खेपवचनमेतं. दुद्दसोति गम्भीरत्ताव दुद्दसो दुक्खेन दट्ठब्बो, न सक्का सुखेन दट्ठुं. दुद्दसत्ताव दुरनुबोधो दुक्खेन अवबुज्झितब्बो, न सक्का सुखेन अवबुज्झितुं. सन्तोति निब्बुतो. पणीतोति अतप्पको. इदं द्वयं लोकुत्तरमेव सन्धाय वुत्तं. अतक्कावचरोति तक्केन अवचरितब्बो ओगाहितब्बो न होति, ञाणेनेव अवचरितब्बो. निपुणोति सण्हो. पण्डितवेदनीयोति सम्मापटिपदं पटिपन्नेहि पण्डितेहि वेदितब्बो. आलयरामाति सत्ता पञ्चसु कामगुणेसु अल्लीयन्ति, तस्मा ते आलयाति वुच्चन्ति. अट्ठसततण्हाविचरितानि वा अल्लीयन्ति, तस्मापि आलयाति वुच्चन्ति. तेहि आलयेहि रमन्तीति आलयरामा. आलयेसु रताति आलयरता. आलयेसु सुट्ठु मुदिताति आलयसम्मुदिता. यथेव हि सुसज्जितं पुप्फफलभरितरुक्खादिसम्पन्नं उय्यानं पविट्ठो राजा ताय ताय सम्पत्तिया रमति, सम्मुदितो आमोदितपमोदितो होति, न उक्कण्ठति, सायम्पि निक्खमितुं न इच्छति, एवमिमेहिपि कामालयतण्हालयेहि सत्ता रमन्ति, संसारवट्टे सम्मुदिता अनुक्कण्ठिता वसन्ति. तेन तेसं भगवा दुविधं आलयं उय्यानभूमिं विय दस्सेन्तो “आलयरामा”ति-आदिमाह. तत्थ यदिदन्ति निपातो, तस्स ठानं सन्धाय “यं इदन्”ति, पटिच्चसमुप्पादं सन्धाय “यो अयन्”ति एवमत्थो दट्ठब्बो. इदप्पच्चयतापटिच्चसमुप्पादोति इमेसं पच्चया इदप्पच्चया, इदप्पच्चया एव इदप्पच्चयता, इदप्पच्चयता च सा पटिच्चसमुप्पादो चाति इदप्पच्चयतापटिच्चसमुप्पादो. सङ्खारादिपच्चयानं एतं अधिवचनं. सब्बसङ्खारसमथोति-आदि सब्बं निब्बानमेव. यस्मा हि तं आगम्म सब्बसङ्खारविप्फन्दितानि समन्ति, वूपसम्मन्ति, तस्मा सब्बसङ्खारसमथोति वुच्चति. यस्मा च तं आगम्म सब्बे उपधयो पटिनिस्सट्ठा होन्ति, सब्बा तण्हा खीयन्ति, सब्बे किलेसरागा विरज्जन्ति, सब्बं दुक्खं निरुज्झति, तस्मा सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधोति वुच्चति. या पनेसा तण्हा भवेन भवं, फलेन वा सद्धिं कम्मं विनति संसिब्बतीति कत्वा वानन्ति वुच्चति, ततो निक्खन्तं वानतोति निब्बानं. सो ममस्स किलमथोति या अजानन्तानं देसना नाम, सो मम किलमथो अस्स, सा मम विहेसा अस्साति अत्थो. कायकिलमथो चेव कायविहेसा च अस्साति वुत्तं होति. चित्ते पन उभयम्पेतं बुद्धानं नत्थि. अपिस्सूति अनुब्रूहनत्थे निपातो. सो “न केवलं अयं परिवितक्को उदपादि, इमापि गाथा पटिभंसू”ति दीपेति. अनच्छरियाति अनु-अच्छरिया. पटिभंसूति पटिभानसङ्खातस्स ञाणस्स गोचरा अहेसुं, परिवितक्कयितब्बतं पापुणिंसु. किच्छेनाति दुक्खेन, न दुक्खाय पटिपदाय. बुद्धानं हि चत्तारोपि मग्गा सुखपटिपदाव होन्ति. पारमीपूरणकाले पन सरागसदोससमोहस्सेव सतो आगतागतानं याचकानं अलङ्कतपटियत्तं सीसं कन्तित्वा गललोहितं नीहरित्वा सु-अञ्जितानि अक्खीनि उप्पाटेत्वा कुलवंसप्पदीपं पुत्तं मनापचारिनिं भरियन्ति एवमादीनि देन्तस्स अञ्ञानि च खन्तिवादिसदिसेसु अत्तभावेसु छेज्जभेज्जादीनि पापुणन्तस्स आगमनीयपटिपदं सन्धायेतं वुत्तं. हलन्ति एत्थ ह-कारो निपातमत्तो, अलन्ति अत्थो. पकासितुन्ति देसितुं, एवं किच्छेन अधिगतस्स अलं देसितुं परियत्तं देसितुं. को अत्थो देसितेनाति वुत्तं होति? रागदोसपरेतेहीति रागदोसफुट्ठेहि रागदोसानुगतेहि वा. पटिसोतगामिन्ति निच्चादीनं पटिसोतं, “अनिच्चं दुक्खमनत्ता असुभन्”ति एवं गतं चतुसच्चधम्मं. रागरत्ताति कामरागेन भवरागेन दिट्ठिरागेन च रत्ता. न दक्खन्तीति अनिच्चं दुक्खमनत्ता असुभन्ति इमिना सभावेन न पस्सिस्सन्ति ते अपस्सन्ते को सक्खिस्सति एवं गाहापेतुं. तमोखन्धेन आवुटाति अविज्जारासिना अज्झोत्थटा. अप्पोस्सुक्कतायाति निरुस्सुक्कभावेन, अदेसेतुकामतायाति अत्थो. कस्मा पनस्स एवं चित्तं नमि? ननु एस मुत्तो मोचेस्सामि, तिण्णो तारेस्सामि–
“किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;
सब्बञ्ञुतं पापुणित्वा, तारयिस्सं सदेवकन्”ति. (बु. वं. 2.56)–
पत्थनं कत्वा पारमियो पूरेत्वा सब्बञ्ञुतं पत्तोति? सच्चमेतं, तदेवं पच्चवेक्खणानुभावेन पनस्स एवं चित्तं नमि. तस्स हि सब्बञ्ञुतं पत्वा सत्तानं किलेसगहनतं, धम्मस्स च गम्भीरतं पच्चवेक्खन्तस्स सत्तानं किलेसगहनता च धम्मगम्भीरता च सब्बाकारेन पाकटा जाता. अथस्स– “इमे सत्ता कञ्जियपुण्णा लाबु विय, तक्कभरिता चाटि विय, वसातेलपीतपिलोतिका विय, अञ्जनमक्खितहत्थो विय च किलेसभरिता अतिसंकिलिट्ठा रागरत्ता दोसदुट्ठा मोहमूळ्हा, ते किं नाम पटिविज्झिस्सन्ती”ति? चिन्तयतो किलेसगहनपच्चवेक्खणानुभावेनापि एवं चित्तं नमि.
“अयञ्च धम्मो पथवीसन्धारक-उदकक्खन्धो विय गम्भीरो, पब्बतेन पटिच्छादेत्वा ठपितो सासपो विय दुद्दसो, सतधा भिन्नस्स वालस्स कोटिया कोटिपटिपादनं विय दुरनुबोधो. ननु मया हि इमं धम्मं पटिविज्झितुं वायमन्तेन अदिन्नं दानं नाम नत्थि, अरक्खितं सीलं नाम नत्थि, अपरिपूरिता काचि पारमी नाम नत्थि, तस्स मे निरुस्साहं विय मारबलं विधमन्तस्सापि पथवी न कम्पित्थ, पठमयामे पुब्बेनिवासं अनुस्सरन्तस्सापि न कम्पित्थ, मज्झिमयामे दिब्बचक्खुं विसोधेन्तस्सापि न कम्पित्थ, पच्छिमयामे पन पटिच्चसमुप्पादं पटिविज्झन्तस्सेव मे दससहस्सिलोकधातु कम्पित्थ. इति मादिसेनापि तिक्खञाणेन किच्छेनेवायं धम्मो पटिविद्धो. तं लोकियमहाजना कथं पटिविज्झिस्सन्ती”ति? धम्मगम्भीरपच्चवेक्खणानुभावेनापि एवं चित्तं नमीति वेदितब्बं. अपिच ब्रह्मुना याचिते देसेतुकामतायपिस्स एवं चित्तं नमि. जानाति हि भगवा– “मम अप्पोस्सुक्कताय चित्ते नममाने मं महाब्रह्मा धम्मदेसनं याचिस्सति, इमे च सत्ता ब्रह्मगरुका. ते ‘सत्था किर धम्मं न देसेतुकामो अहोसि. अथ नं महाब्रह्मा याचित्वा देसापेसि. सन्तो वत भो धम्मो, पणीतो वत भो धम्मो’ति मञ्ञमाना सुस्सूसिस्सन्ती”ति. इदम्पिस्स कारणं पटिच्च अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनायाति वेदितब्बं. सहम्पतिस्साति सो किर कस्सपस्स भगवतो सासने सहको नाम थेरो पठमज्झानं निब्बत्तेत्वा पठमज्झानभूमियं कप्पायुकब्रह्मा हुत्वा निब्बत्तो. तत्र नं “सहम्पतिब्रह्मा”ति पटिसञ्जानन्ति. तं सन्धायाह “ब्रह्मुनो सहम्पतिस्सा”ति. नस्सति वत भोति सो किर इमं सद्दं तथा निच्छारेसि, यथा दससहस्सिलोकधातुब्रह्मानो सुत्वा सब्बे सन्निपतिंसु. यत्र हि नामाति यस्मिं नाम लोके. पुरतो पातुरहोसीति तेहि दसहि ब्रह्मसहस्सेहि सद्धिं पातुरहोसि. अप्परजक्खजातिकाति पञ्ञामये अक्खिम्हि अप्पं परित्तं रागदोसमोहरजं एतेसं एवंसभावाति अप्परजक्खजातिका. अस्सवनताति अस्सवनताय. भविस्सन्तीति पुरिमबुद्धेसु दसपुञ्ञकिरियवसेन कताधिकारा परिपाकगता पदुमानि विय सूरियरस्मिसम्फस्सं, धम्मदेसनंयेव आकङ्खमाना चतुप्पदिकगाथावसाने अरियभूमिं ओक्कमनारहा न एको, न द्वे, अनेकसतसहस्सा धम्मस्स अञ्ञातारो भविस्सन्तीति दस्सेति. पातुरहोसीति पातुभवि. समलेहि चिन्तितोति समलेहि छहि सत्थारेहि चिन्तितो. ते हि पुरेतरं उप्पज्जित्वा सकलजम्बुदीपे कण्टके पत्थरमाना विय, विसं सिञ्चमाना विय च समलं मिच्छादिट्ठिधम्मं देसयिंसु. अपापुरेतन्ति विवरं एतं. अमतस्स द्वारन्ति अमतस्स निब्बानस्स द्वारभूतं अरियमग्गं. सुणन्तु धम्मं विमलेनानुबुद्धन्ति इमे सत्ता रागादिमलानं अभावतो विमलेन सम्मासम्बुद्धेन अनुबुद्धं चतुसच्चधम्मं सुणन्तु ताव भगवाति याचति. सेले यथा पब्बतमुद्धनिट्ठितोति सेलमये एकग्घने पब्बतमुद्धनि यथाठितोव. न हि तस्स ठितस्स दस्सनत्थं गीवुक्खिपनपसारणादिकिच्चं अत्थि. तथूपमन्ति तप्पटिभागं सेलपब्बतूपमं. अयं पनेत्थ सङ्खेपत्थो– यथा सेलपब्बतमुद्धनि ठितोव चक्खुमा पुरिसो समन्ततो जनतं पस्सेय्य तथा त्वम्पि सुमेध सुन्दरपञ्ञ सब्बञ्ञुतञाणेन समन्तचक्खु भगवा धम्ममयं पासादमारुय्ह सयं अपेतसोको सोकावतिण्णं जातिजराभिभूतं जनतं अवेक्खस्सु उपधारय उपपरिक्ख. अयं पनेत्थ अधिप्पायो– यथा हि पब्बतपादे समन्ता महन्तं खेत्तं कत्वा, तत्थ केदारपाळीसु कुटिकायो कत्वा रत्तिं अग्गिं जालेय्युं, चतुरङ्गसमन्नागतञ्च अन्धकारं अस्स, अथ तस्स पब्बतस्स मत्थके ठत्वा चक्खुमतो पुरिसस्स भूमिं ओलोकयतो नेव खेत्तं न केदारपाळियो न कुटियो न तत्थ सयितमनुस्सा पञ्ञायेय्युं. कुटिकासु पन अग्गिजालामत्तकमेव पञ्ञायेय्य, एवं धम्मपासादं आरुय्ह सत्तनिकायं ओलोकयतो तथागतस्स ये ते अकतकल्याणा सत्ता, ते एकविहारे दक्खिणजाणुपस्से निसिन्नापि बुद्धचक्खुस्स आपाथं नागच्छन्ति, रत्तिं खित्ता सरा विय होन्ति. ये पन कतकल्याणा वेनेय्यपुग्गला, ते एवस्स दूरेपि ठिता आपाथं आगच्छन्ति सो अग्गि विय हिमवन्तपब्बतो विय च. वुत्तम्पि चेतं–
“दूरे सन्तो पकासेन्ति, हिमवन्तोव पब्बतो;
असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा”ति. (ध. प. 304).
अज्झेसनन्ति याचनं. बुद्धचक्खुनाति इन्द्रियपरोपरियत्तञाणेन च आसयानुसयञाणेन च. इमेसं हि द्विन्नं ञाणानं “बुद्धचक्खू”ति नामं, सब्बञ्ञुतञ्ञाणस्स “समन्तचक्खू”ति, तिण्णं मग्गञाणानं “धम्मचक्खू”ति. अप्परजक्खेति-आदीसु येसं वुत्तनयेनेव पञ्ञाचक्खुम्हि रागादिरजं अप्पं, ते अप्परजक्खा. येसं तं महन्तं, ते महारजक्खा. येसं सद्धादीनि इन्द्रियानि तिक्खानि, ते तिक्खिन्द्रिया. येसं तानि मुदूनि, ते मुदिन्द्रिया. येसं तेयेव सद्धादयो आकारा सुन्दरा, ते स्वाकारा. ये कथितकारणं सल्लक्खेन्ति, सुखेन सक्का होन्ति विञ्ञापेतुं, ते सुविञ्ञापया. ये परलोकञ्चेव वज्जञ्च भयतो पस्सन्ति, ते परलोकवज्जभयदस्साविनो नाम. अयं पनेत्थ पाळि– “सद्धो पुग्गलो अप्परजक्खो, अस्सद्धो पुग्गलो महारजक्खो. आरद्धवीरियो, कुसीतो. उपट्ठितस्सति, मुट्ठस्सति. समाहितो असमाहितो. पञ्ञवा, दुप्पञ्ञो पुग्गलो महारजक्खो. तथा सद्धो पुग्गलो तिक्खिन्द्रियो…पे… पञ्ञवा पुग्गलो परलोकवज्जभयदस्सावी, दुप्पञ्ञो पुग्गलो न परलोकवज्जभयदस्सावी. लोकोति खन्धलोको, आयतनलोको, धातुलोको, सम्पत्तिभवलोको, सम्पत्तिसम्भवलोको, विपत्तिभवलोको, विपत्तिसम्भवलोको. एको लोको सब्बे सत्ता आहारट्ठितिका. द्वे लोका नामञ्च रूपञ्च. तयो लोका तिस्सो वेदना. चत्तारो लोका चत्तारो आहारा. पञ्च लोका पञ्चुपादानक्खन्धा. छ लोका छ अज्झत्तिकानि आयतनानि. सत्त लोका सत्त विञ्ञाणट्ठितियो. अट्ठ लोका अट्ठ लोकधम्मा. नव लोका नव सत्तावासा. दस लोका दसायतनानि. द्वादस लोका द्वादसायतनानि. अट्ठारस लोका अट्ठारस धातुयो. वज्जन्ति सब्बे किलेसा वज्जा, सब्बे दुच्चरिता वज्जा, सब्बे अभिसङ्खारा वज्जा, सब्बे भवगामिकम्मा वज्जा, इति इमस्मिञ्च लोके इमस्मिञ्च वज्जे तिब्बा भयसञ्ञा पच्चुपट्ठिता होति, सेय्यथापि उक्खित्तासिके वधके. इमेहि पञ्ञासाय आकारेहि इमानि पञ्चिन्द्रियानि जानाति पस्सति अञ्ञासि पटिविज्झि. इदं तथागतस्स इन्द्रियपरोपरियत्ते ञाणन्”ति (पटि. म. 1.112). उप्पलिनियन्ति उप्पलवने. इतरेसुपि एसेव नयो. अन्तोनिमुग्गपोसीनीति यानि अन्तो निमुग्गानेव पोसियन्ति. उदकं अच्चुग्गम्म ठितानी ति उदकं अतिक्कमित्वा ठितानि. तत्थ यानि अच्चुग्गम्म ठितानि, तानि सूरियरस्मिसम्फस्सं आगमयमानानि ठितानि अज्ज पुप्फनकानि. यानि पन समोदकं ठितानि, तानि स्वे पुप्फनकानि. यानि उदकानुग्गतानि अन्तोनिमुग्गपोसीनि, तानि ततियदिवसे पुप्फनकानि. उदका पन अनुग्गतानि अञ्ञानिपि सरोग-उप्पलादीनि नाम अत्थि, यानि नेव पुप्फिस्सन्ति, मच्छकच्छपभक्खानेव भविस्सन्ति, तानि पाळिं नारुळ्हानि. आहरित्वा पन दीपेतब्बानीति दीपितानि. यथेव हि तानि चतुब्बिधानि पुप्फानि, एवमेवं उग्घटितञ्ञू विपञ्चितञ्ञू नेय्यो पदपरमोति चत्तारो पुग्गला. तत्थ “यस्स पुग्गलस्स सह उदाहटवेलाय धम्माभिसमयो होति, अयं वुच्चति पुग्गलो उग्घटितञ्ञू. यस्स पुग्गलस्स संखित्तेन भासितस्स वित्थारेन अत्थे विभजियमाने धम्माभिसमयो होति, अयं वुच्चति पुग्गलो विपञ्चितञ्ञू. यस्स पुग्गलस्स उद्देसतो परिपुच्छतो योनिसो मनसिकरोतो कल्याणमित्ते सेवतो भजतो पयिरुपासतो अनुपुब्बेन धम्माभिसमयो होति, अयं वुच्चति पुग्गलो नेय्यो. यस्स पुग्गलस्स बहुम्पि सुणतो बहुम्पि भणतो बहुम्पि धारयतो बहुम्पि वाचयतो न ताय जातिया धम्माभिसमयो होति, अयं वुच्चति पुग्गलो पदपरमो (पु. प. 148-151). तत्थ भगवा उप्पलवनादिसदिसं दससहस्सिलोकधातुं ओलोकेन्तो– “अज्ज पुप्फनकानि विय उग्घटितञ्ञू, स्वे पुप्फनकानि विय विपञ्चितञ्ञू, ततियदिवसे पुप्फनकानि विय नेय्यो, मच्छकच्छपभक्खानि पुप्फानि विय पदपरमो”ति अद्दस्स. पस्सन्तो च “एत्तका अप्परजक्खा, एत्तका महारजक्खा, तत्रापि एत्तका उग्घटितञ्ञू”ति एवं सब्बाकारतोव अद्दस. तत्थ तिण्णं पुग्गलानं इमस्मिंयेव अत्तभावे भगवतो धम्मदेसना अत्थं साधेति. पदपरमानं अनागतत्थाय वासना होति. अथ भगवा इमेसं चतुन्नं पुग्गलानं अत्थावहं धम्मदेसनं विदित्वा देसेतुकम्यतं उप्पादेत्वा पुन सब्बेपि तीसु भवेसु सत्ते भब्बाभब्बवसेन द्वे कोट्ठासे अकासि. ये सन्धाय वुत्तं– “कतमे सत्ता अभब्बा? ये ते सत्ता कम्मावरणेन समन्नागता किलेसावरणेन समन्नागता विपाकावरणेन समन्नागता अस्सद्धा अच्छन्दिका दुप्पञ्ञा अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं, इमे ते सत्ता अभब्बा. कतमे सत्ता भब्बा? ये ते सत्ता न कम्मावरणेन…पे… इमे ते सत्ता भब्बा”ति (विभ. 827; पटि. म. 1.115). तत्थ सब्बेपि अभब्बपुग्गले पहाय भब्बपुग्गलेयेव ञाणेन परिग्गहेत्वा, “एत्तका रागचरिता एत्तका दोस-मोहचरिता वितक्क-सद्धा-बुद्धिचरिता”ति छ कोट्ठासे अकासि. एवं कत्वा धम्मं देसेस्सामीति चिन्तेसि. पच्चभासीति पति-अभासि. अपारुताति विवटा. अमतस्स द्वाराति अरियमग्गो. सो हि अमतसङ्खातस्स निब्बानस्स द्वारं, सो मया विवरित्वा ठपितोति दस्सेति. पमुञ्चन्तु सद्धन्ति सब्बे अत्तनो सद्धं पमुञ्चन्तु विस्सज्जेन्तु. पच्छिमपदद्वये अयमत्थो– अहञ्हि अत्तनो पगुणं सुप्पवत्तितम्पि इमं पणीतं उत्तमं धम्मं कायवाचाकिलमथसञ्ञी हुत्वा न भासिं. इदानि पन सब्बो जनो सद्धाभाजनं उपनेतु, पूरेस्सामि तेसं सङ्कप्पन्ति. अन्तरधायीति सत्थारं गन्धमालादीहि पूजेत्वा अन्तरहितो, सकट्ठानमेव गतोति अत्थो. गते च पन तस्मिं भगवा “कस्स नु खो अहं पठमं धम्मं देसेय्यन्”ति? आळारुदकानं कालङ्कतभावं, पञ्चवग्गियानञ्च बहूपकारभावं ञत्वा तेसं धम्मं देसेतुकामो बाराणसियं इसिपतनं गन्त्वा धम्मचक्कं पवत्तेसीति. पठमं.