2. समिद्धिसुत्तवण्णना

158. दुतिये लाभा वत मे, सुलद्धं वत मेति एवरूपस्स सत्थु चेव धम्मस्स च सब्रह्मचारीनञ्च लद्धत्ता मय्हं लाभा मय्हं सुलद्धन्ति. सो किरायस्मा पच्छा मूलकम्मट्ठानं सम्मसित्वा “अरहत्तं गहेस्सामी”ति पासादिकं ताव कम्मट्ठानं गहेत्वा बुद्धधम्मसङ्घगुणे आवज्जेत्वा चित्तकल्लतं उप्पादेत्वा चित्तं हासेत्वा तोसेत्वा निसिन्नो. तेनस्स एवमहोसि. उपसङ्कमीति “अयं समिद्धि भिक्खु पासादिकं कम्मट्ठानं गहेत्वा निसिन्नसदिसो, याव मूलकम्मट्ठानं गहेत्वा अरहत्तं न गण्हाति, तावस्स अन्तरायं करिस्सामी”ति उपसङ्कमि. गच्छ त्वन्ति सत्था सकलजम्बुदीपं ओलोकेन्तो “तस्मिंयेव ठाने तस्स कम्मट्ठानं सप्पायं भविस्सती”ति अद्दस, तस्मा एवमाह. सतिपञ्ञा च मे बुद्धाति मया सति च पञ्ञा च ञाता. करस्सु रूपानीति बहूनिपि विभिंसकारहानि रूपानि करस्सु. नेव मं ब्याधयिस्ससीति मं नेव वेधयिस्ससि न कम्पस्सेसि. दुतियं.