2. अय्यिकासुत्तवण्णना
133. दुतिये जिण्णाति जराजिण्णा. वुड्ढाति वयोवुड्ढा. महल्लिकाति जातिमहल्लिका. अद्धगताति अद्धं चिरकालं अतिक्कन्ता. वयो-अनुप्पत्ताति पच्छिमवयं सम्पत्ता. पिया मनापाति रञ्ञो किर मातरि मताय अय्यिका मातुट्ठाने ठत्वा पटिजग्गि, तेनस्स अय्यिकाय बलवपेमं उप्पज्जि. तस्मा एवमाह. हत्थिरतनेनाति सतसहस्सग्घनको हत्थी सतसहस्सग्घनकेन अलङ्कारेन अलङ्कतो हत्थिरतनं नाम. अस्सरतनेपि एसेव नयो. गामवरोपि सतसहस्सुट्ठानकगामोव. सब्बानि तानि भेदनधम्मानीति तेसु हि किञ्चि करियमानमेव भिज्जति, किञ्चि कतपरियोसितं चक्कतो अनपनीतमेव, किञ्चि अपनेत्वा भूमियं ठपितमत्तं, किञ्चि ततो परं, एवमेव सत्तेसुपि कोचि पटिसन्धिं गहेत्वा मरति, कोचि मूळ्हगब्भाय मातरि मातुकुच्छितो अनिक्खन्तोव, कोचि निक्खन्तमत्तो, कोचि ततो परन्ति. तस्मा एवमाह. दुतियं. 134. ततिये सब्बं उत्तानमेव. ततियं.