कतमञ्च, भो रट्ठपाल, ब्याधिपारिजुञ्ञं? इध, भो रट्ठपाल, एकच्चो आबाधिको होति दुक्खितो बाळ्हगिलानो. सो इति पटिसञ्चिक्खति अहं खोम्हि एतरहि आबाधिको दुक्खितो बाळ्हगिलानो. न खो पन मया सुकरं अनधिगतं वा भोगं अधिगन्तुं अधिगतं वा भोगं फातिं कातुं यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्यन्ति. सो तेन ब्याधिपारिजुञ्ञेन समन्नागतो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति. इदं वुच्चति, भो रट्ठपाल, ब्याधिपारिजुञ्ञं. भवं खो पन रट्ठपालो एतरहि अप्पाबाधो अप्पातङ्को समवेपाकिनिया गहणिया समन्नागतो नातिसीताय नाच्चुण्हाय. तं भोतो रट्ठपालस्स ब्याधिपारिजुञ्ञं नत्थि. किं भवं रट्ठपालो ञत्वा वा दिस्वा वा सुत्वा वा अगारस्मा अनगारियं पब्बजितो? कतमञ्च भो रट्ठपाल, भोगपारिजुञ्ञं? इध, भो रट्ठपाल, एकच्चो अड्ढो होति महद्धनो महाभोगो. तस्स ते भोगा अनुपुब्बेन परिक्खयं गच्छन्ति. सो इति पटिसञ्चिक्खति अहं खो पुब्बे अड्ढो अहोसिं महद्धनो महाभोगो. तस्स मे ते भोगा अनुपुब्बेन परिक्खयं गता. न खो पन मया सुकरं अनधिगतं वा भोगं अधिगन्तुं अधिगतं वा भोगं फातिं कातुं. यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्यन्ति. सो तेन भोगपारिजुञ्ञेन समन्नागतो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति. इदं वुच्चति, भो रट्ठपाल, भोगपारिजुञ्ञं. भवं खो पन रट्ठपालो इमस्मिंयेव थुल्लकोट्ठिके अग्गकुलस्स पुत्तो. तं भोतो रट्ठपालस्स भोगपारिजुञ्ञं नत्थि. किं भवं रट्ठपालो ञत्वा वा दिस्वा वा सुत्वा वा अगारस्मा अनगारियं पब्बजितो? कतमञ्च भो रट्ठपाल, ञातिपारिजुञ्ञं? इध, भो रट्ठपाल, एकच्चस्स बहू होन्ति मित्तामच्चा ञातिसालोहिता. तस्स ते ञातका अनुपुब्बेन परिक्खयं गच्छन्ति. सो इति पटिसञ्चिक्खति ममं खो पुब्बे बहू अहेसुं मित्तामच्चा ञातिसालोहिता. तस्स मे ते अनुपुब्बेन परिक्खयं गता. न खो पन मया सुकरं अनधिगतं वा भोगं अधिगन्तुं अधिगतं वा भोगं फातिं कातुं. यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्यन्ति. सो तेन ञातिपारिजुञ्ञेन समन्नागतो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति. इदं वुच्चति, भो रट्ठपाल, ञातिपारिजुञ्ञं. भोतो खो पन रट्ठपालस्स इमस्मिंयेव थुल्लकोट्ठिके बहू मित्तामच्चा ञातिसालोहिता. तं भोतो रट्ठपालस्स ञातिपारिजुञ्ञं नत्थि. किं भवं रट्ठपालो ञत्वा वा दिस्वा वा सुत्वा वा अगारस्मा अनगारियं पब्बजितो? इमानि खो, भो रट्ठपाल, चत्तारि पारिजुञ्ञानि, येहि पारिजुञ्ञेहि समन्नागता इधेकच्चे केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजन्ति. तानि भोतो रट्ठपालस्स नत्थि. किं भवं रट्ठपालो ञत्वा वा दिस्वा वा सुत्वा वा अगारस्मा अनगारियं पब्बजितोति? 305. अत्थि खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो धम्मुद्देसा उद्दिट्ठा, ये अहं [यमहं (स्या. कं. क.)] ञत्वा च दिस्वा च सुत्वा च अगारस्मा अनगारियं पब्बजितो. कतमे चत्तारो? उपनिय्यति लोको अद्धुवोति खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन पठमो धम्मुद्देसो उद्दिट्ठो, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो. अताणो लोको अनभिस्सरोति खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन दुतियो धम्मुद्देसो उद्दिट्ठो, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो. अस्सको लोको, सब्बं पहाय गमनीयन्ति खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन ततियो धम्मुद्देसो उद्दिट्ठो, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो. ञ्नो लोको अतित्तो तण्हादासोति खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चतुत्थो धम्मुद्देसो उद्दिट्ठो, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो. इमे खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो धम्मुद्देसा उद्दिट्ठा, ये अहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितोति. 306. उपनिय्यति लोको अद्धुवोति भवं रट्ठपालो आह. इमस्स भो रट्ठपाल, भासितस्स कथं अत्थो दट्ठब्बोति? तं किं मञ्ञसि, महाराज, त्वं वीसतिवस्सुद्देसिकोपि पण्णवीसतिवस्सुद्देसिकोपि हत्थिस्मिम्पि कतावी अस्सस्मिम्पि कतावी रथस्मिम्पि कतावी धनुस्मिम्पि कतावी थरुस्मिम्पि कतावी ऊरुबली बाहुबली अलमत्तो सङ्गामावचरोति? अहोसिं अहं, भो रट्ठपाल, वीसतिवस्सुद्देसिकोपि पण्णवीसतिवस्सुद्देसिकोपि हत्थिस्मिम्पि कतावी अस्सस्मिम्पि कतावी रथस्मिम्पि कतावी धनुस्मिम्पि कतावी थरुस्मिम्पि कतावी ऊरुबली बाहुबली अलमत्तो सङ्गामावचरो. अप्पेकदाहं, भो रट्ठपाल, इद्धिमाव मञ्ञे न [इद्धिमा मञ्ञे न (स्या. कं.), इद्धिमा च मञ्ञे (सी.), न विय मञ्ञे (क.)] अत्तनो बलेन समसमं समनुपस्सामीति. तं किं मञ्ञसि, महाराज, एवमेव त्वं एतरहि ऊरुबली बाहुबली अलमत्तो सङ्गामावचरोति? नो हिदं, भो रट्ठपाल. एतरहि जिण्णो वुड्ढो महल्लको अद्धगतो वयो-अनुप्पत्तो आसीतिको मे वयो वत्तति. अप्पेकदाहं, भो रट्ठपाल, इध पादं करिस्सामीति अञ्ञेनेव पादं करोमीति. इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं उपनिय्यति लोको अद्धुवोति, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितोति. अच्छरियं, भो रट्ठपाल, अब्भुतं, भो रट्ठपाल! याव सुभासितं चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन उपनिय्यति लोको अद्धुवोति. उपनिय्यति हि भो रट्ठपाल, लोको अद्धुवो. संविज्जन्ते खो, भो रट्ठपाल, इमस्मिं राजकुले हत्थिकायापि अस्सकायापि रथकायापि पत्तिकायापि, अम्हाकं आपदासु परियोधाय वत्तिस्सन्ति. अताणो लोको अनभिस्सरोति भवं रट्ठपालो आह. इमस्स पन, भो रट्ठपाल, भासितस्स कथं अत्थो दट्ठब्बोति? तं किं मञ्ञसि, महाराज, अत्थि ते कोचि अनुसायिको आबाधोति? अत्थि मे, भो रट्ठपाल, अनुसायिको आबाधो. अप्पेकदा मं, भो रट्ठपाल, मित्तामच्चा ञातिसालोहिता परिवारेत्वा ठिता होन्ति इदानि राजा कोरब्यो कालं करिस्सति, इदानि राजा कोरब्यो कालं करिस्सतीति. तं किं मञ्ञसि, महाराज, लभसि त्वं ते मित्तामच्चे ञातिसालोहिते आयन्तु मे भोन्तो मित्तामच्चा ञातिसालोहिता, सब्बेव सन्ता इमं वेदनं संविभजथ, यथाहं लहुकतरिकं वेदनं वेदियेय्यन्ति उदाहु त्वंयेव तं वेदनं वेदियसीति? नाहं, भो रट्ठपाल, लभामि ते मित्तामच्चे ञातिसालोहिते आयन्तु मे भोन्तो मित्तामच्चा ञातिसालोहिता, सब्बेव सन्ता इमं वेदनं संविभजथ, यथाहं लहुकतरिकं वेदनं वेदियेय्यन्ति. अथ खो अहमेव तं वेदनं वेदियामीति. इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं अताणो लोको अनभिस्सरोति, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितोति. अच्छरियं, भो रट्ठपाल, अब्भुतं, भो रट्ठपाल! याव सुभासितं चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन अताणो लोको अनभिस्सरोति. अताणो हि, भो रट्ठपाल, लोको अनभिस्सरो. संविज्जति खो, भो रट्ठपाल, इमस्मिं राजकुले पहूतं हिरञ्ञसुवण्णं भूमिगतञ्च वेहासगतञ्च. अस्सको लोको, सब्बं पहाय गमनीयन्ति भवं रट्ठपालो आह. इमस्स पन, भो रट्ठपाल, भासितस्स कथं अत्थो दट्ठब्बोति? तं किं मञ्ञसि, महाराज, यथा त्वं एतरहि पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेसि, लच्छसि त्वं परत्थापि एवमेवाहं इमेहेव पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेमीति, उदाहु अञ्ञे इमं भोगं पटिपज्जिस्सन्ति, त्वं पन यथाकम्मं गमिस्ससीति? यथाहं, भो रट्ठपाल, एतरहि पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेमि, नाहं लच्छामि परत्थापि एवमेव इमेहेव पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेमीति. अथ खो अञ्ञे इमं भोगं पटिपज्जिस्सन्ति; अहं पन यथाकम्मं गमिस्सामीति. इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं अस्सको लोको, सब्बं पहाय गमनीयन्ति, यमहं ञत्वा च दिस्वा च सुत्वा च अगारस्मा अनगारियं पब्बजितोति. अच्छरियं, भो रट्ठपाल, अब्भुतं, भो रट्ठपाल! याव सुभासितं चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन अस्सको लोको सब्बं पहाय गमनीयन्ति अस्सको हि, भो रट्ठपाल, लोको सब्बं पहाय गमनीयं. ञ्नो लोको अतित्तो तण्हादासोति भवं रट्ठपालो आह. इमस्स, भो रट्ठपाल, भासितस्स कथं अत्थो दट्ठब्बोति? तं किं मञ्ञसि, महाराज, फीतं कुरुं अज्झावससीति? एवं, भो रट्ठपाल, फीतं कुरुं अज्झावसामीति. तं किं मञ्ञसि, महाराज, इध पुरिसो आगच्छेय्य पुरत्थिमाय दिसाय सद्धायिको पच्चयिको. सो तं उपसङ्कमित्वा एवं वदेय्य यग्घे, महाराज, जानेय्यासि, अहं आगच्छामि पुरत्थिमाय दिसाय? तत्थद्दसं महन्तं जनपदं इद्धञ्चेव फीतञ्च बहुजनं आकिण्णमनुस्सं. बहू तत्थ हत्थिकाया अस्सकाया रथकाया पत्तिकाया; बहु तत्थ धनधञ्ञं [दन्ताजिनं (सी. स्या. कं. पी.)]; बहु तत्थ हिरञ्ञसुवण्णं अकतञ्चेव कतञ्च; बहु तत्थ इत्थिपरिग्गहो. सक्का च तावतकेनेव बलमत्तेन [बलत्थेन (सी. स्या. कं. पी.), बहलत्थेन (क.)] अभिविजिनितुं. अभिविजिन, महाराजाति, किन्ति नं करेय्यासीति? तम्पि मयं, भो रट्ठपाल, अभिविजिय अज्झावसेय्यामाति. तं किं मञ्ञसि, महाराज, इध पुरिसो आगच्छेय्य पच्छिमाय दिसाय
उत्तराय दिसाय
दक्खिणाय दिसाय
परसमुद्दतो सद्धायिको पच्चयिको. सो तं उपसङ्कमित्वा एवं वदेय्य यग्घे, महाराज, जानेय्यासि, अहं आगच्छामि परसमुद्दतो? तत्थद्दसं महन्तं जनपदं इद्धञ्चेव फीतञ्च बहुजनं आकिण्णमनुस्सं. बहू तत्थ हत्थिकाया अस्सकाया रथकाया पत्तिकाया; बहु तत्थ धनधञ्ञं; बहु तत्थ हिरञ्ञसुवण्णं अकतञ्चेव कतञ्च; बहु तत्थ इत्थिपरिग्गहो. सक्का च तावतकेनेव बलमत्तेन अभिविजिनितुं. अभिविजिन, महाराजाति, किन्ति नं करेय्यासीति? तम्पि मयं, भो रट्ठपाल, अभिविजिय अज्झावसेय्यामाति. इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं ऊनो लोको अतित्तो तण्हादासोति, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितोति. अच्छरियं, भो रट्ठपाल, अब्भुतं, भो रट्ठपाल! याव सुभासितं चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन ऊनो लोको अतित्तो तण्हादासोति. ञ्नो हि, भो रट्ठपाल, लोको अतित्तो तण्हादासोति. इदमवोच आयस्मा रट्ठपालो. इदं वत्वा अथापरं एतदवोच 307. पस्सामि लोके सधने मनुस्से,
लद्धान वित्तं न ददन्ति मोहा.
लुद्धा धनं [लद्धा धनं (क.)] सन्निचयं करोन्ति,
भिय्योव कामे अभिपत्थयन्ति.
राजा पसय्हा पथविं विजित्वा,
ससागरन्तं महिमावसन्तो [महिया वसन्तो (सी. क.)];
ओरं समुद्दस्स अतित्तरूपो,
पारं समुद्दस्सपि पत्थयेथ.
राजा च अञ्ञे च बहू मनुस्सा,
अवीततण्हा [अतित्ततण्हा (क.)] मरणं उपेन्ति;
ऊनाव हुत्वान जहन्ति देहं,
कामेहि लोकम्हि न हत्थि तित्ति.
कन्दन्ति नं ञाती पकिरिय केसे,
अहोवता नो अमराति चाहु;
वत्थेन नं पारुतं नीहरित्वा,
चितं समादाय [समाधाय (सी.)] ततोडहन्ति.
सो डय्हति सूलेहि तुज्जमानो,
एकेन वत्थेन पहाय भोगे;
न मीयमानस्स भवन्ति ताणा,
ञातीध मित्ता अथ वा सहाया.
दायादका तस्स धनं हरन्ति,
सत्तो पन गच्छति येन कम्मं;
न मीयमानं धनमन्वेति किञ्चि,
पुत्ता च दारा च धनञ्च रट्ठं.
न दीघमायुं लभते धनेन, न चापि वित्तेन जरं विहन्ति;
अप्पं हिदं जीवितमाहु धीरा, असस्सतं विप्परिणामधम्मं.
अड्ढा दलिद्दा च फुसन्ति फस्सं,
बालो च धीरो च तथेव फुट्ठो;
बालो च बाल्या वधितोव सेति,
धीरो च [धीरोव (क.)] न वेधति फस्सफुट्ठो.
तस्मा हि पञ्ञाव धनेन सेय्यो,
याय वोसानमिधाधिगच्छति;
अब्योसितत्ता [असोसितत्ता (सी. पी.)] हि भवाभवेसु,
पापानि कम्मानि करोन्ति मोहा.
उपेति गब्भञ्च परञ्च लोकं,
संसारमापज्ज परम्पराय;
तस्सप्पपञ्ञो अभिसद्दहन्तो,
उपेति गब्भञ्च परञ्च लोकं.
चोरो यथा सन्धिमुखे गहितो,
सकम्मुना हञ्ञति पापधम्मो;
एवं पजा पेच्च परम्हि लोके,
सकम्मुना हञ्ञति पापधम्मो.
कामाहि चित्रा मधुरा मनोरमा,
विरूपरूपेन मथेन्ति चित्तं;
आदीनवं कामगुणेसु दिस्वा,
तस्मा अहं पब्बजितोम्हि राज.
दुमप्फलानेव पतन्ति माणवा,
दहरा च वुड्ढा च सरीरभेदा;
एतम्पि दिस्वा [एवम्पि दिस्वा (सी.), एतं विदित्वा (स्या. कं.)] पब्बजितोम्हि राज,
अपण्णकं सामञ्ञमेव सेय्योति.
रट्ठपालसुत्तं निट्ठितं दुतियं.