वामेन सूकरो होति, दक्खिणेन अजामिगो;
सरेन नेलको होति, विसाणेन जरग्गवोति. (दी. नि. अट्ठ. 2.296; विभ. अट्ठ. 894; महानि. अट्ठ. 166)
एवं वुत्तयक्कसूकरसदिसो होति.
चित्तस्स उद्धुमातभावो थद्धलूखभावो. अप्पतिस्सयवुत्तीति अनिवातवुत्ति. अमद्दवाकारेन पच्चुपतिट्ठति, अमद्दवतं वा पच्चुपट्ठपेतीति अमद्दवतापच्चुपट्ठानो, थम्भो, येन समन्नागतो पुग्गलो गिलितनङ्गलसीसो विय अजगरो, वातभरितभस्ता विय च थद्धो हुत्वा गरुट्ठानिये च दिस्वा ओनमितुम्पि न इच्छति, परियन्तेनेव चरति. करणस्स उत्तरकिरिया करणुत्तरियं. विसेसतो पच्चनीकभावो विपच्चनीकता. परेन हि किस्मिञ्चि कते तद्दिगुणं करणवसेन सारम्भो पवत्तति. सेय्यादि-आकारेहि उन्नमनं उन्नति. ओमानोपि हि एवं करणमुखेन सम्पग्गहवसेनेव पवत्तति. अहमस्मि सेय्योति-आदिना अहंकरणं सम्पग्गहो अहङ्कारो. परे अभिभवित्वा अधिकं उन्नमनं अब्भुन्नति यं सन्धाय वुत्तं पुब्बकाले अत्तानं हीनतो दहति अपरकाले सेय्यतोति (विभ. 877). मत्तभावो जाति-आदिं पटिच्च चित्तस्स मज्जनाकारो, यस्स वा धम्मस्स वसेन पुग्गलो मत्तो नाम होति, सो धम्मो मत्तभावो. मदग्गाहणरसो मदस्स गाहणकिच्चो. मदो हि अत्तनो मज्जनाकारं सम्पयुत्तधम्मे गाहेन्तो विय पवत्तमानो तंसमङ्गिं पुग्गलम्पि तथा करोन्तो विय होति. अहङ्कारवसेन पुग्गलं अनिट्ठं करोन्तो चित्तस्स उम्मादभावो विय होतीति उम्मादपच्चुपट्ठानो. सतिया अनिग्गण्हित्वा चित्तस्स वोस्सज्जनं चित्तवोस्सग्गो, सतिविरहितोति अत्थो. यथावुत्तस्स वोस्सग्गस्स अनुप्पदानं पुनप्पुनं विस्सज्जनं वोस्सग्गानुप्पदानं. इमेसं कोधादीनं लोभादीनम्पि वा. लक्खणादीनीति लक्खणरसपच्चुपट्ठानानि. पदट्ठानं पन धम्मन्तरताय न गहितं. निब्बचनं कुज्झतीति कोधो, उपनय्हतीति उपनाहोति-आदिना सुविञ्ञेय्यमेवाति न वुत्तं, अत्थतो पन कोधो दोसो एव, तथा उपनाहो. पवत्ति-आकारमत्ततो हि कतो नेसं भेदो, मक्खपळाससारम्भा तदाकारप्पवत्ता पटिघसहगतचित्तुप्पादधम्मा, मायासाठेय्यथम्भमदप्पमादा तदाकारप्पवत्ता लोभसहगतचित्तुप्पादधम्मा. थम्भो वा मानविसेसो चित्तस्स थद्धभावेन गहेतब्बतो, तथा मदो. तथा हि सो मानो मञ्ञनाति-आदिना विभङ्गे (विभ. 878) निद्दिट्ठो. इध पन मानातिमानानं विसुं गहितत्ता मज्जनाकारेन पवत्तधम्मा एव मदोति गहेतब्बा. सेसानं धम्मन्तरभावो पाकटो एव. कस्मा पनेत्थ एते एव अट्ठ दुका गहिता, किमितो अञ्ञेपि किलेसधम्मा नत्थीति? नो नत्थि, इमे पन आमिसदायादस्स सविसेसं किलेसाय संवत्तन्तीति तं विसेसं विभावेन्तेन आमिसदायादस्स लोभादीनं पवत्तनाकारं दस्सेतुं विसेसतोति-आदि आरद्धं. तत्थ एत्थाति एतेसु लोभादीसु. अलभन्तो आमिसन्ति अधिप्पायो. ततुत्तरि उप्पन्नो कोधोति आनेत्वा सम्बन्धितब्बं. सन्तेपीति विज्जमानेपि. इस्सतीति इस्सं जनेति. पदुस्सतीति तस्सेव वेवचनं. तथा हि सा इस्सति दुस्सति पदुस्सतीति-आदिना निद्दिट्ठा. यस्मा वा इस्सं जनेन्तो एकंसतो पदुट्ठचित्तो एव होति, तस्मा पदुस्सतीति वुत्तं. अस्साति आमिसदायादस्स. एवं पटिपन्नोति एवं असन्तगुणप्पकासनं पटिपदं पटिपन्नो. ओवदितुं असक्कुणेय्योति एतेन थम्भो नाम दोवचस्सकरणो धम्मोति दस्सेति. किञ्चि वदति ओवाददानवसेन. थम्भेन
पे
मञ्ञन्तोति इमिना च थम्भस्स मानविसेसभावं दस्सेति, थम्भेन वा हेतुनाति अत्थो. मत्तो समानोति मत्तो होन्तो. काम
पे
पमज्जतीति एतेन मदवसेन एकंसतो पमादमापज्जतीति दस्सेति. एवन्ति इमिना आमिसदायादस्स लोभादीनं उप्पत्तिक्कमदस्सनेनेव इध पाळियं नेसं देसनाक्कमोपि दस्सितोति दट्ठब्बो. न केवलं इमेहेव, अथ खो अञ्ञेहि च एवरूपेहि पापकेहि धम्मेहि अपरिमुत्तो होतीति सम्बन्धो. के पन तेति? अत्रिच्छतामहिच्छतादयोति. एवं महादीनवा आमिसदायादताति ततो बलवतरो संवेगो जनेतब्बोति अयमेत्थ ओवादो वेदितब्बो. एत्थाति एतस्मिं सुत्ते. सब्बत्थाति सब्बेसु वारेसु. निब्बिसेसोयेवाति एतेनेव पठमतरं इध दस्सितसच्चयोजनानयेन सब्बवारेसु योजेतब्बोति वेदितब्बो. ѱणपरिचयपाटवत्थन्ति मग्गस्स अट्ठङ्गसत्तङ्गतादिविसेसविभावनाय ञाणस्स आसेवनट्ठेन परिचयो ञाणपरिचयो, तस्स पटुभावत्थं कोसल्लत्थं. एत्थाति अरियमग्गे. भेदोति विसेसो. कमोति अङ्गानं देसनानुपुब्बी. भावनानयोति भावनाविधि. कदाचि अट्ठङ्गिको, कदाचि सत्तङ्गिकोति सङ्खेपतो वुत्तमत्थं विवरन्तो पुन अयं हीति-आदिमाह. तत्थ लोकुत्तरपठमज्झानवसेनाति लोकुत्तरस्स पठमज्झानस्स वसेन. एत्थ च केचि झानधम्मा मग्गसभावाति एकन्ततो झानं मग्गतो विसुं कत्वा वत्तुं न सक्काति लोकुत्तरपठमज्झानसहितोति अवत्वा लोकुत्तरपठमज्झानवसेनैच्चेव वुत्तं. अथ वा लोकुत्तरपठमज्झानवसेनाति लोकुत्तरा हुत्वा पठमज्झानस्स वसेनाति एवमेत्थ अत्थो वेदितब्बो. अरियमग्गो हि विपस्सनाय पादकभूतस्स, सम्मसितस्स वा पठमज्झानस्स वसेन अट्ठङ्गिको होति. अथ वा अझानलाभिनो सुक्खविपस्सकस्स, झानलाभिनो वा पादकमकत्वा पठमज्झानस्स, पकिण्णकसङ्खारानं वा सम्मसने उप्पन्नो अरियमग्गो अट्ठङ्गिको होति, स्वास्स अट्ठङ्गिकभावो पठमज्झानिकभावेनाति दस्सेन्तो पठमज्झानवसेनाति आह. एवं अवसेसज्झानवसेनाति एत्थाति यथारहं अत्थो वेदितब्बो. यदि अरियमग्गो सत्तङ्गिकोपि होति, अथ कस्मा पाळियं अट्ठङ्गिकोइच्चेव वुत्तन्ति आह उक्कट्ठनिद्देसतोति-आदि. यथा चेत्थ पटिपदाय मग्गवसेन अट्ठङ्गिकसत्तङ्गिकभेदो एवं बोज्झङ्गवसेन सत्तङ्गिकछळङ्गिकभेदो वेदितब्बो अप्पीतिकज्झानवसेन छळङ्गिकत्ता, मग्गवसेन पन देसना आगताति स्वायं भेदो अट्ठकथायं न उद्धटो. इतो परन्ति इतो अट्ठङ्गतो परं उक्कंसतो, अवकंसतो पन सत्तङ्गतो परं मग्गङ्गं नाम नत्थीति. ननु मग्गविभङ्गे (विभ. 493-502) पञ्चङ्गिकवारे पञ्चेव मग्गङ्गानि उद्धटानि, महासळायतने (म. नि. 3.431) च या तथाभूतस्स दिट्ठि, यो तथाभूतस्स सङ्कप्पो, यो तथाभूतस्स वायामो, या तथाभूतस्स सति, यो तथाभूतस्स समाधि, स्वास्स होति सम्मासमाधीति वत्वा पुब्बभागवसेन पन पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होतीति सम्मावाचादयो आगताति? सच्चमेतं, तं पन सम्मादिट्ठि-आदीनं पञ्चन्नं कारापकङ्गानं अतिरेककिच्चदस्सनवसेन वुत्तं, तस्मा न अरियमग्गो सम्मावाचादिविरहितो अत्थीति इतो परञ्हि मग्गङ्गं नत्थीति सुवुत्तमेतन्ति दट्ठब्बं. सब्बकुसलानन्ति सब्बेसं कुसलधम्मानं. निद्धारणे चेतं सामिवचनं. कामावचरादिवसेन तंतंकुसलधम्मेसु सा सम्मादिट्ठि सेट्ठा. तस्सा सेट्ठभावेन हि पञ्ञाजीविं जीवितमाहु सेट्ठन्ति (सं. नि. 1.246; सु. नि. 184) वुत्तं, मग्गसम्मादिट्ठिया पन सब्बसेट्ठभावे वत्तब्बमेव नत्थि. कुसलवारेति कुसलुप्पत्तिसमये. पुब्बङ्गमा कुसलादिधम्मानं याथावसभावबोधेन सम्पयुत्तधम्मानं परिणायकभावतो. तेनेवाह सम्मादिट्ठिं सम्मादिट्ठीति पजानातीति-आदि. सा सम्मादिट्ठि पभवो एतस्साति तप्पभवो, सम्मासङ्कप्पो. सम्मादस्सनवसेन हि सम्मासङ्कप्पो होति. ततो अभिनिब्बत्तानीति तप्पभवाभिनिब्बत्तानि. तप्पभवाभिनिब्बत्तानिपि तदभिनिब्बत्तानीति वुच्चन्ति कारणकारणेपि कारणूपचारतोति आह तप्पभवाभिनिब्बत्तानि सेसङ्गानीति. तेनाह सम्मादिट्ठिस्साति-आदि. यथा हि सम्मादस्सनं सम्मावितक्कनस्स विसेसपच्चयो, एवं सम्मावितक्कनं सम्मापरिग्गहस्स सम्मापरिग्गहो सम्मासमुट्ठानस्स, सम्मासमुट्ठानं सम्मावोदानस्स, सम्मावोदानं सम्मावायामस्स, सम्मावायामो सम्मा-उपट्ठानस्स, सम्मा-उपट्ठानं सम्माधानस्स विसेसपच्चयो, तस्मा पुरिमं पुरिमं पच्छिमस्स पच्छिमस्स विसेसपच्चयो होतीति इमिना विसेसपच्चयभावदस्सनत्थेन कमेन एतानि सम्मादिट्ठि-आदीनि अङ्गानि वुत्तानीति दस्सितानि. भावनानयोति समथविपस्सनानं युगनद्धभावेन पवत्तो भावनाविधि. अयञ्हि अरियमग्गक्खणे भावनाविधि. तस्स पन पुब्बभागे भावनानयो कस्सचि समथपुब्बङ्गमो होति कस्सचि विपस्सनापुब्बङ्गमोति. तं विधिं दस्सेतुं कोचीति-आदि आरद्धं. तत्थ पठमो समथयानिकस्स वसेन वुत्तो, दुतियो विपस्सनायानिकस्स. तेनाह इधेकच्चोति-आदि. तन्ति समथं समाधिं, झानधम्मेति वा अत्थो. तंसम्पयुत्तेति समाधिसम्पयुत्ते, झानसम्पयुत्ते वा धम्मे. अयञ्च नयो येभुय्येन समथयानिका अरूपमुखेन, तत्थापि झानमुखेन विपस्सनाभिनिवेसं करोन्तीति कत्वा वुत्तो. विपस्सनं भावयतोति पटिपदाञाणदस्सनविसुद्धिं आरभित्वा यथाधिगतं तरुणविपस्सनं वड्ढेन्तस्स. मग्गो सञ्जायतीति पुब्बभागियो लोकियमग्गो उप्पज्जति. आसेवति निब्बिदानुपस्सनावसेन. भावेति मुञ्चितुकम्यतावसेन. बहुलीकरोति पटिसङ्खानुपस्सनावसेन. आसेवति वा भयतूपट्ठानञाणवसेन. बहुलीकरोति वुट्ठानगामिनिविपस्सनावसेन. संयोजनानि पहीयन्ति, अनुसया ब्यन्ती होन्ति मग्गपटिपाटिया. समथं अनुप्पादेत्वावाति अवधारणेन उपचारसमाधिं निवत्तेति, न खणिकसमाधिं. न हि खणिकसमाधिं विना विपस्सना सम्भवति. विपस्सनापारिपूरियाति विपस्सनाय परिपुण्णताय वुट्ठानगामिनिभावप्पत्तिया. तत्थजातानन्ति तस्मिं अरियमग्गक्खणे उप्पन्नानं सम्मादिट्ठि-आदीनं धम्मानं. निद्धारणे चेतं सामिवचनं. ववस्सग्गारम्मणतोति ववस्सग्गस्स आरम्मणताय. ववस्सग्गो वोस्सग्गो पटिनिस्सग्गोति च अपवग्गोति च अत्थतो एकं, निब्बानन्ति वुत्तं होति, तस्मा निब्बानस्स आरम्मणकरणेनाति अत्थो. चित्तस्स एकग्गताति मग्गसम्मासमाधिमाह. अरियमग्गो हि एकन्त समाहितो असमाधानहेतूनं किलेसानं समुच्छेदनतो. सेसं वुत्तनयमेव. युगनद्धाव होन्ति तदा समाधिपञ्ञानं समरसताय इच्छितब्बतो. मग्गक्खणे हि न समथभावनायं विय समाधि, विपस्सनाभावनायं विय च पञ्ञा किच्चतो अधिका इच्छितब्बा, समरसताय पन अञ्ञमञ्ञस्स अनतिवत्तनट्ठेन द्वेपि युगनद्धा विय पवत्तन्ति. तेन वुत्तं समथविपस्सना युगनद्धाव होन्तीति.
धम्मदायादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.