आहारसुद्धिवण्णना

158. आहारेन सुद्धीति कोलादिना एकच्चेन परित्तक-आहारेन सक्का सुज्झितुन्ति एवंदिट्ठिनो होन्ति. एवमाहंसूति एवं वदन्ति. कोलेहीति पदरेहि. कोलोदकन्ति कोलानि मद्दित्वा कतपानकं. कोलविकतिन्ति कोलसाळवकोलपूवकोलगुळादिकोलविकारं. एतपरमोति एतं पमाणं परमं अस्साति एतपरमो. तदा एकनवुतिकप्पमत्थके पन न बेलुवपक्कतालपक्कपमाणो कोलो होति, यं एतरहि कोलस्स पमाणं, एत्तकोव होतीति अत्थो.
159. अधिमत्तकसिमानन्ति अतिविय किसभावं. आसीतिकपब्बानि वा काळपब्बानि वाति यथा आसीतिकवल्लिया वा काळवल्लिया वा सन्धिट्ठानेसु मिलायित्वा मज्झे उन्नतुन्नतानि होन्ति, एवं मय्हं अङ्गपच्चङ्गानि होन्तीति दस्सेति. ओट्ठपदन्ति यथा ओट्ठस्स पदं मज्झे गम्भीरं होति, एवमेवं बोधिसत्तस्स मिलाते मंसलोहिते वच्चद्वारस्स अन्तोपविट्ठत्ता आनिसदं मज्झे गम्भीरं होति. अथस्स भूमियं निसिन्नट्ठानं सरपोङ्खेन अक्कन्तं विय मज्झे उन्नतं होति. वट्टनावळीति यथा रज्जुया आवुनित्वा कता वट्टनावळी वट्टनानं अन्तरन्तरा निन्ना होति, वट्टनट्ठानेसु उन्नता, एवं पिट्ठिकण्टको उन्नतावनतो होति, जरसालाय गोपानसियोति जिण्णसालाय गोपानसियो, ता वंसतो मुच्चित्वा मण्डले पतिट्ठहन्ति, मण्डलतो मुच्चित्वा भूमियन्ति; एवं एका उपरि होति, एका हेट्ठाति ओलुग्गविलुग्गा भवन्ति. बोधिसत्तस्स पन न एवं फासुळियो, तस्स हि लोहिते छिन्ने मंसे मिलाते फासुळन्तरेहि चम्मानि हेट्ठा ओतिण्णानि, तं सन्धायेतं वुत्तं.
ओक्खायिकाति हेट्ठा अनुपविट्ठा. तस्स किर लोहिते छिन्ने मंसे मिलाते अक्खि-आवाटका मत्थलुङ्गं आहच्च अट्ठंसु, तेनस्स एवरूपा अक्खितारका अहेसुं. आमकच्छिन्नोति अतितरुणकाले छिन्नो, सो हि वातातपेन संफुसति चेव मिलायति च. यावस्सु मे, सारिपुत्ताति, सारिपुत्त, मय्हं उदरच्छवि याव पिट्ठिकण्टकं अल्लीना होति. अथ वा यावस्सु मे, सारिपुत्त, भारियभारिया अहोसि दुक्करकारिका, मय्हं उदरच्छवि याव पिट्ठिकण्टकं अल्लीना अहोसीति एवमेत्थ सम्बन्धो वेदितब्बो. पिट्ठिकण्टकंयेव परिग्गण्हामीति सह-उदरच्छविं गण्हामि. उदरच्छविंयेव परिग्गण्हामीति सहपिट्ठिकण्टकं गण्हामि. अवकुज्जो पपतामीति तस्स हि उच्चारपस्सावत्थाय निसिन्नस्स पस्सावो नेव निक्खमति, वच्चं पन एकं द्वे कटकट्ठिमत्तं निक्खमति. बलवदुक्खं उप्पादेति. सरीरतो सेदा मुच्चन्ति, तत्थेव अवकुज्जो भूमियं पतति. तेनाह “अवकुज्जो पपतामी”ति. तमेव कायन्ति तं एकनवुतिकप्पमत्थके कायं. महासच्चकसुत्ते पन पच्छिमभविककायं सन्धाय इममेव कायन्ति आह. पूतिमूलानीति मंसे वा लोहिते वा सति तिट्ठन्ति. तस्स पन अभावे चम्मखण्डे लोमानि विय हत्थेयेव लग्गन्ति, तं सन्धायाह “पूतिमूलानि लोमानि कायस्मा पतन्ती”ति.
अलमरियञाणदस्सनविसेसन्ति अरियभावं कातुं समत्थं लोकुत्तरमग्गं. इमिस्सायेव अरियाय पञ्ञायाति विपस्सनापञ्ञाय अनधिगमा. यायं अरियाति या अयं मग्गपञ्ञा अधिगता. इदं वुत्तं होति– यथा एतरहि विपस्सनापञ्ञाय अधिगतत्ता मग्गपञ्ञा अधिगता, एवं एकनवुतिकप्पमत्थके विपस्सनापञ्ञाय अनधिगतत्ता लोकुत्तरमग्गपञ्ञं नाधिगतोस्मीति, मज्झिमभाणकत्थेरा पनाहु, इमिस्सायेवाति वुत्तपञ्ञापि यायं अरियाति वुत्तपञ्ञापि मग्गपञ्ञायेव. अथ ने भिक्खू आहंसु “एवं सन्ते मग्गस्स अनधिगतत्ता मग्गं नाधिगतोस्मीति इदं वुत्तं होति, भन्ते”ति. आवुसो, किञ्चापि दीपेतुं न सक्कोमि, द्वेपि पन मग्गपञ्ञायेवाति, एतदेव चेत्थ युत्तं. इतरथा हि या अयन्ति निद्देसो अननुरूपो सिया.

आहारसुद्धिवण्णना निट्ठिता.