दसबलञाणादिवण्णना

148. एत्थ च किञ्चापि चेतोपरियञाणानन्तरं तिस्सो विज्जा वत्तब्बा सियुं, यस्मा पन तासु वुत्तासु उपरि दसबलञाणं न परिपूरति, तस्मा ता अवत्वा तथागतस्स दसबलञाणं परिपूरं कत्वा दस्सेन्तो दस खो पनिमानि सारिपुत्ताति-आदिमाह. तत्थ तथागतबलानीति अञ्ञेहि असाधारणानि तथागतस्सेव बलानि. यथा वा पुब्बबुद्धानं बलानि पुञ्ञुस्सयसम्पत्तिया आगतानि, तथा आगतबलानीतिपि अत्थो. तत्थ दुविधं तथागतबलं कायबलञ्च ञाणबलञ्च. तेसु कायबलं हत्थिकुलानुसारेन वेदितब्बं. वुत्तञ्हेतं पोराणेहि–
“कालावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलं;
गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसा”ति.
इमानि हि दस हत्थिकुलानि. तत्थ कालावकन्ति पकतिहत्थिकुलं दट्ठब्बं. यं दसन्नं पुरिसानं कायबलं, तं एकस्स कालावकहत्थिनो. यं दसन्नं कालावकानं बलं, तं एकस्स गङ्गेय्यस्स. यं दसन्नं गङ्गेय्यानं, तं एकस्स पण्डरस्स. यं दसन्नं पण्डरानं, तं एकस्स तम्बस्स. यं दसन्नं तम्बानं, तं एकस्स पिङ्गलस्स. यं दसन्नं पिङ्गलानं, तं एकस्स गन्धहत्थिनो. यं दसन्नं गन्धहत्थीनं, तं एकस्स मङ्गलस्स. यं दसन्नं मङ्गलानं, तं एकस्स हेमवतस्स. यं दसन्नं हेमवतानं, तं एकस्स उपोसथस्स. यं दसन्नं उपोसथानं, तं एकस्स छद्दन्तस्स. यं दसन्नं छद्दन्तानं तं एकस्स तथागतस्स. नारायनसङ्घातबलन्तिपि इदमेव वुच्चति तदेतं पकतिहत्थिगणनाय हत्थीनं कोटिसहस्सानं पुरिसगणनाय दसन्नं पुरिसकोटिसहस्सानं बलं होति. इदं ताव तथागतस्स कायबलं.
ѱणबलं पन पाळियं ताव आगतमेव. दसबलञाणं, चतुवेसारज्जञाणं, अट्ठसु परिसासु अकम्पनञाणं, चतुयोनिपरिच्छेदकञाणं, पञ्चगतिपरिच्छेदकञाणं. संयुत्तके (सं. नि. 2.34) आगतानि तेसत्तति ञाणानि सत्तसत्तति ञाणानीति एवं अञ्ञानिपि अनेकानि ञाणसहस्सानि, एतं ञाणबलं नाम. इधापि ञाणबलमेव अधिप्पेतं. ѱणञ्हि अकम्पियट्ठेन उपत्थम्भनट्ठेन च बलन्ति वुत्तं.
येहि बलेहि समन्नागतोति येहि दसहि ञाणबलेहि उपेतो समुपेतो. आसभं ठानन्ति सेट्ठट्ठानं उत्तमट्ठानं. आसभा वा पुब्बबुद्धा, तेसं ठानन्ति अत्थो. अपिच गवसतजेट्ठको उसभो, गवसहस्सजेट्ठको वसभो. वजसतजेट्ठको वा उसभो, वजसहस्सजेट्ठको वसभो. सब्बगवसेट्ठो सब्बपरिस्सयसहो सेतो पासादिको महाभारवहो असनिसतसद्देहिपि अकम्पनियो निसभो, सो इध उसभोति अधिप्पेतो. इदम्पि हि तस्स परियायवचनं. उसभस्स इदन्ति आसभं. Ýh±nanti चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानं. इदं पन आसभं वियाति आसभं. यथेव हि निसभसङ्खातो उसभो उसभबलेन समन्नागतो चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानेन तिट्ठति, एवं तथागतोपि दसहि तथागतबलेहि समन्नागतो चतूहि वेसारज्जपादेहि अट्ठपरिसपथविं उप्पीळेत्वा सदेवके लोके केनचि पच्चत्थिकेन पच्चामित्तेन अकम्पियो अचलट्ठानेन तिट्ठति. एवं तिट्ठमानोव तं आसभं ठानं पटिजानाति, उपगच्छति न पच्चक्खाति अत्तनि आरोपेति. तेन वुत्तं “आसभं ठानं पटिजानाती”ति.
परिसासूति अट्ठसु परिसासु. सीहनादं नदतीति सेट्ठनादं अभीतनादं नदति, सीहनादसदिसं वा नादं नदति. अयमत्थो सीहनादसुत्तेन दीपेतब्बो. यथा वा सीहो सहनतो हननतो च सीहोति वुच्चति, एवं तथागतो लोकधम्मानं सहनतो परप्पवादानञ्च हननतो सीहोति वुच्चति. एवं वुत्तस्स सीहस्स नादं सीहनादं. तत्थ यथा सीहो सीहबलेन समन्नागतो सब्बत्थ विसारदो विगतलोमहंसो सीहनादं नदति, एवं तथागतसीहोपि तथागतबलेहि समन्नागतो अट्ठसु परिसासु विसारदो विगतलोमहंसो इति रूपन्ति-आदिना नयेन नानाविधदेसनाविलाससम्पन्नं सीहनादं नदति. तेन वुत्तं “परिसासु सीहनादं नदती”ति. ब्रह्मचक्कं पवत्तेतीति एत्थ ब्रह्मन्ति सेट्ठं उत्तमं विसिट्ठं. चक्क-सद्दो पनायं–
सम्पत्तियं लक्खणे च, रथङ्गे इरियापथे;
दाने रतनधम्मूर-चक्कादीसु च दिस्सति;
धम्मचक्के इध मतो, तञ्च द्वेधा विभावये.
“चत्तारिमानि, भिक्खवे, चक्कानि, येहि समन्नागतानं देवमनुस्सानन्”ति-आदीसु (a. नि. 4.31) हि अयं सम्पत्तियं दिस्सति. “पादतलेसु चक्कानि जातानी”ति (दी. नि. 2.35) एत्थ लक्खणे. “चक्कंव वहतो पदन्”ति (ध. प. 1) एत्थ रथङ्गे. “चतुचक्कं नवद्वारन्”ति (सं. नि. 1.29) एत्थ इरियापथे. “ददं भुञ्ज मा च पमादो, चक्कं पवत्तय सब्बपाणिनन्”ति (जा. 1.7.149) एत्थ दाने. “दिब्बं चक्करतनं पातुरहोसी”ति (दी. नि. 2.243) एत्थ रतनचक्के. “मया पवत्तितं चक्कन्”ति (सु. नि. 562) एत्थ धम्मचक्के. “इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके”ति (जा. 1.1.104; 1.5.103) एत्थ उरचक्के. “खुरपरियन्तेन चेपि चक्केना”ति (दी. नि. 1.166) एत्थ पहरणचक्के. “असनिविचक्कन्”ति (दी. नि. 3.61; सं. नि. 2.162) एत्थ असनिमण्डले. इध पनायं धम्मचक्के अधिप्पेतो.
तं पन धम्मचक्कं दुविधं होति पटिवेधञाणञ्चेव देसनाञाणञ्च. तत्थ पञ्ञापभावितं अत्तनो अरियबलावहं पटिवेधञाणं. करुणापभावितं सावकानं अरियबलावहं देसनाञाणं. तत्थ पटिवेधञाणं उप्पज्जमानं उप्पन्नन्ति दुविधं. तञ्हि अभिनिक्खमनतो याव अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. तुसितभवनतो वा याव महाबोधिपल्लङ्के अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. दीपङ्करदसबलतो पट्ठाय वा याव अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. देसनाञाणम्पि पवत्तमानं पवत्तन्ति दुविधं. तञ्हि याव अञ्ञातकोण्डञ्ञस्स सोतापत्तिमग्गा पवत्तमानं, फलक्खणे पवत्तं नाम. तेसु पटिवेधञाणं लोकुत्तरं, देसनाञाणं लोकियं. उभयम्पि पनेतं अञ्ञेहि असाधारणं, बुद्धानंयेव ओरसञाणं.
इदानि येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, यानि आदितोव “दस खो पनिमानि, सारिपुत्त, तथागतस्स तथागतबलानी”ति निक्खित्तानि, तानि वित्थारतो दस्सेतुं कतमानि दस? इध, सारिपुत्त, तथागतो ठानञ्च ठानतोति-आदिमाह. तत्थ ठानञ्च ठानतोति कारणञ्च कारणतो. कारणञ्हि यस्मा तत्थ फलं तिट्ठति तदायत्तवुत्तियाय उप्पज्जति चेव पवत्तति च, तस्मा ठानन्ति वुच्चति. तं भगवा “ये ये धम्मा येसं येसं धम्मानं हेतू पच्चया उप्पादाय, तं तं ठानं. ये ये धम्मा येसं येसं धम्मानं न हेतू न पच्चया उप्पादाय, तं तं अट्ठानन्”ति पजानन्तो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति. अभिधम्मे पनेतं, “तत्थ कतमं तथागतस्स ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं ञाणन्”ति-आदिना (विभ. 809) नयेन वित्थारितमेव. यम्पीति येन ञाणेन. इदम्पि, सारिपुत्त, तथागतस्साति इदम्पि ठानाट्ठानञाणं तथागतस्स तथागतबलं नाम होतीति अत्थो. एवं सब्बपदेसु योजना वेदितब्बा.
कम्मसमादानानन्ति समादियित्वा कतानं कुसलाकुसलकम्मानं, कम्ममेव वा कम्मसमादानं. Ýh±naso हेतुसोति पच्चयतो चेव हेतुतो च. तत्थ गति-उपधिकालपयोगा विपाकस्स ठानं. कम्मं हेतु. इमस्स पन ञाणस्स वित्थारकथा “अत्थेकच्चानि पापकानि कम्मसमादानानि गतिसम्पत्तिपटिबाळ्हानि न विपच्चन्ती”ति-आदिना (विभ. 810) नयेन अभिधम्मे आगतायेव.
सब्बत्थगामिनिन्ति सब्बगतिगामिनिं अगतिगामिनिञ्च. पटिपदन्ति मग्गं. यथाभूतं पजानातीति बहूसुपि मनुस्सेसु एकमेव पाणं घातेन्तेसु इमस्स चेतना निरयगामिनी भविस्सति, इमस्स चेतना तिरच्छानयोनिगामिनीति इमिना नयेन एकवत्थुस्मिम्पि कुसलाकुसलचेतनासङ्खातानं पटिपत्तीनं अविपरीततो सभावं जानाति. इमस्स च ञाणस्स वित्थारकथा “तत्थ कतमं तथागतस्स सब्बत्थगामिनिं पटिपदं यथाभूतं ञाणं? इध तथागतो अयं मग्गो अयं पटिपदा निरयगामीति पजानाती”ति-आदिना (विभ. 811) नयेन अभिधम्मे आगतायेव.
अनेकधातुन्ति चक्खुधातु-आदीहि कामधातु-आदीहि वा धातूहि बहुधातुं. नानाधातुन्ति तासंयेव धातूनं विलक्खणताय नानप्पकारधातुं. लोकन्ति खन्धायतनधातुलोकं. यथाभूतं पजानातीति तासं तासं धातूनं अविपरीततो सभावं पटिविज्झति. इदम्पि ञाणं “तत्थ कतमं तथागतस्स अनेकधातुनानाधातुलोकं यथाभूतं ञाणं, इध तथागतो खन्धनानत्तं पजानाती”ति-आदिना नयेन अभिधम्मे वित्थारितमेव.
नानाधिमुत्तिकतन्ति हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभावं. इदम्पि ञाणं, “तत्थ कतमं तथागतस्स सत्तानं नानाधिमुत्तिकतं यथाभूतं ञाणं, इध तथागतो पजानाति सन्ति सत्ता हीनाधिमुत्तिका”ति आदिना नयेन अभिधम्मे वित्थारितमेव.
परसत्तानन्ति पधानसत्तानं. परपुग्गलानन्ति ततो परेसं हीनसत्तानं. एकत्थमेव वा एतं पदद्वयं. वेनेय्यवसेन पन द्वेधा वुत्तं. इन्द्रियपरोपरियत्तन्ति सद्धादीनं इन्द्रियानं परभावं अपरभावञ्च, वुद्धिञ्च हानिञ्चाति अत्थो. इमस्सपि ञाणस्स वित्थारकथा– “तत्थ कतमं तथागतस्स परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं ञाणं, इध तथागतो सत्तानं आसयं पजानाति अनुसयं पजानाती”ति-आदिना (विभ. 814) नयेन अभिधम्मे आगतायेव.
झानविमोक्खसमाधिसमापत्तीनन्ति पठमादीनं चतुन्नं झानानं रूपी रूपानि पस्सतीति-आदीनं अट्ठन्नं विमोक्खानं सवितक्कसविचारादीनं तिण्णं समाधीनं पठमज्झानसमापत्ति-आदीनञ्च नवन्नं अनुपुब्बसमापत्तीनं. संकिलेसन्ति हानभागियधम्मं. वोदानन्ति विसेसभागियधम्मं. वुट्ठानन्ति “वोदानम्पि वुट्ठानं. तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठानन्”ति (विभ. 828) एवं वुत्तपगुणज्झानञ्चेव भवङ्गफलसमापत्तियो च. हेट्ठिमं हेट्ठिमञ्हि पगुणज्झानं उपरिमस्स उपरिमस्स पदट्ठानं होति. तस्मा “वोदानम्पि वुट्ठानन्”ति वुत्तं. भवङ्गेन पन सब्बज्झानेहि वुट्ठानं होति. फलसमापत्तिया निरोधसमापत्तितो वुट्ठानं होति. तं सन्धाय “तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठानन्”ति वुत्तं. इदम्पि ञाणं “तत्थ कतमं तथागतस्स झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं ञाणं, झायीति चत्तारो झायी, अत्थेकच्चो झायी सम्पत्तिंयेव समानं विपत्तीति पच्चेती”ति-आदिना (विभ. 828) नयेन अभिधम्मे वित्थारितं. सत्तन्नं ञाणानं वित्थारकथाविनिच्छयो सम्मोहविनोदनियं विभङ्गट्ठकथायं वुत्तो. पुब्बेनिवासानुस्सतिदिब्बचक्खुञाणकथा विसुद्धिमग्गे वित्थारिता. आसवक्खयकथा भयभेरवे.
149. इमानि खो सारिपुत्ताति यानि पुब्बे “दस खो पनिमानि, सारिपुत्त, तथागतस्स तथागतबलानी”ति अवोचं, इमानि तानीति अप्पनं करोति. तत्थ परवादीकथा होति– दसबलञाणं नाम पाटियेक्कं नत्थि, सब्बञ्ञुतञ्ञाणस्सेवायं पभेदोति. तं न तथा दट्ठब्बं. अञ्ञमेव हि दसबलञाणं, अञ्ञं सब्बञ्ञुतञ्ञाणं. दसबलञाणञ्हि सकसककिच्चमेव जानाति. सब्बञ्ञुतञाणं तम्पि ततो अवसेसम्पि पजानाति. दसबलञाणेसु हि पठमं कारणाकारणमेव जानाति. दुतियं कम्मन्तरविपाकन्तरमेव. ततियं कम्मपरिच्छेदमेव. चतुत्थं धातुनानत्तकारणमेव. पञ्चमं सत्तानं अज्झासयाधिमुत्तिमेव. छट्ठं इन्द्रियानं तिक्खमुदुभावमेव. सत्तमं झानादीहि सद्धिं तेसं संकिलेसादिमेव. अट्ठमं पुब्बेनिवुत्थखन्धसन्ततिमेव. नवमं सत्तानं चुतिपटिसन्धिमेव. दसमं सच्चपरिच्छेदमेव. सब्बञ्ञुतञ्ञाणं पन एतेहि जानितब्बञ्च ततो उत्तरिञ्च पजानाति. एतेसं पन किच्चं न सब्बं करोति. तञ्हि झानं हुत्वा अप्पेतुं न सक्कोति, इद्धि हुत्वा विकुब्बितुं न सक्कोति, मग्गो हुत्वा किलेसे खेपेतुं न सक्कोति. अपिच परवादी एवं पुच्छितब्बो– “दसबलञाणं नाम एतं सवितक्कसविचारं अवितक्कविचारमत्तं अवितक्क-अविचारं कामावचरं रूपावचरं अरूपावचरं लोकियं लोकुत्तरन्”ति? जानन्तो पटिपाटिया सत्त ञाणानि सवितक्कसविचारानीति वक्खति. ततो परानि द्वे अवितक्क-अविचारानीति वक्खति. आसवक्खयञाणं सिया सवितक्कसविचारं, सिया अवितक्कविचारमत्तं, सिया अवितक्क-अविचारन्ति वक्खति. तथा पटिपाटिया सत्त कामावचरानि, ततो परानि द्वे रूपावचरानि, अवसाने एकं लोकुत्तरन्ति वक्खति, सब्बञ्ञुतञ्ञाणं पन सवितक्कसविचारमेव कामावचरमेव लोकियमेवाति वक्खति.
एवमेत्थ अनुपदवण्णनं कत्वा इदानि यस्मा तथागतो पठमंयेव ठानाट्ठानञाणेन वेनेय्यसत्तानं आसवक्खयाधिगमस्स चेव अनधिगमस्स च ठानाट्ठानभूतं किलेसावरणाभावं पस्सति, लोकियसम्मादिट्ठिट्ठानदस्सनतो नियतमिच्छादिट्ठिट्ठानाभावदस्सनतो च. अथ नेसं कम्मविपाकञाणेन विपाकावरणाभावं पस्सति, तिहेतुकपटिसन्धिदस्सनतो. सब्बत्थगामिनीपटिपदाञाणेन कम्मावरणाभावं पस्सति, अनन्तरियकम्माभावदस्सनतो. एवं अनावरणानं अनेकधातुनानाधातुञाणेन अनुकूलधम्मदेसनत्थं चरियविसेसं पस्सति, धातुवेमत्तदस्सनतो. अथ नेसं नानाधिमुत्तिकताञाणेन अधिमुत्तिं पस्सति, पयोगं अनादियित्वापि अधिमुत्तिवसेन धम्मदेसनत्थं. अथेवं दिट्ठाधिमुत्तीनं यथासत्ति यथाबलं धम्मं देसेतुं इन्द्रियपरोपरियत्तञाणेन इन्द्रियपरोपरियत्तं पस्सति, सद्धादीनं तिक्खमुदुभावदस्सनतो. एवं परिञ्ञातिन्द्रियपरोपरियत्ता पन ते सचे दूरे होन्ति, पठमज्झानादीसु वसीभूतत्ता इद्धिविसेसेन ते खिप्पं उपगच्छति. उपगन्त्वा च नेसं पुब्बेनिवासानुस्सतिञाणेन पुब्बजातिभावनं, दिब्बचक्खुञाणानुभावतो पत्तब्बेन चेतोपरियञाणेन सम्पति चित्तविसेसं पस्सन्तो आसवक्खयञाणानुभावेन आसवक्खयगामिनिया पटिपदाय विगतसम्मोहत्ता आसवक्खयाय धम्मं देसेति. तस्मा इमिना अनुक्कमेन इमानि दसबलानि वुत्तानीति वेदितब्बानि.
तं, सारिपुत्त, वाचं अप्पहायाति-आदीसु पुन एवरूपिं वाचं न वक्खामीति वदन्तो तं वाचं पजहति नाम. पुन एवरूपं चित्तं न उप्पादेस्सामीति चिन्तेन्तो चित्तं पजहति नाम. पुन एवरूपं दिट्ठिं न गण्हिस्सामीति पजहन्तो दिट्ठिं पटिनिस्सज्जति नाम, तथा अकरोन्तो नेव पजहति, न पटिनिस्सज्जति. सो यथाभतं निक्खित्तो एवं निरयेति यथा निरयपालेहि आहरित्वा निरये ठपितो, एवं निरये ठपितोयेवाति वेदितब्बो.
इदानिस्स अत्थसाधकं उपमं दस्सेन्तो सेय्यथापीति-आदिमाह. तत्थ सीलसम्पन्नोति-आदीसु लोकियलोकुत्तरा सीलसमाधिपञ्ञा वेदितब्बा. लोकुत्तरवसेनेव विनिवत्तेतुम्पि वट्टति. अयञ्हि सम्मावाचाकम्मन्ताजीवेहि सीलसम्पन्नो, सम्मावायामसतिसमाधीहि समाधिसम्पन्नो, सम्मादिट्ठिसङ्कप्पेहि पञ्ञासम्पन्नो, सो एवं सीलादिसम्पन्नो भिक्खु यथा दिट्ठेव धम्मे इमस्मिंयेव अत्तभावे अञ्ञं आराधेति अरहत्तं पापुणाति, एवंसम्पदमिदं, सारिपुत्त, वदामि इमम्पि कारणं एवरूपमेव यथा हि मग्गानन्तरं अविरज्झित्वाव फलं निब्बत्तति, एवमेव इमस्सापि पुग्गलस्स चुति-अनन्तरं अविरज्झित्वाव निरये पटिसन्धि होतीति दस्सेति. सकलस्मिञ्हि बुद्धवचने इमाय उपमाय गाळ्हतरं कत्वा वुत्त-उपमा नाम नत्थि.
150. वेसारज्जानीति एत्थ सारज्जपटिपक्खो वेसारज्जं, चतूसु ठानेसु सारज्जाभावं पच्चवेक्खन्तस्स उप्पन्नसोमनस्समयञाणस्सेतं नामं. सम्मासम्बुद्धस्स ते पटिजानतोति अहं सम्मासम्बुद्धो, सब्बे धम्मा मया अभिसम्बुद्धाति एवं पटिजानतो तव. अनभिसम्बुद्धाति इमे नाम धम्मा तया अनभिसम्बुद्धा. तत्र वताति तेसु वत अनभिसम्बुद्धाति एवं दस्सितधम्मेसु. सहधम्मेनाति सहेतुना सकारणेन वचनेन सुनक्खत्तो विय विप्पलपन्तो अप्पमाणं. निमित्तमेतन्ति एत्थ पुग्गलोपि धम्मोपि निमित्तन्ति अधिप्पेतो. तं पुग्गलं न पस्सामि, यो मं पटिचोदेस्सति, तं धम्मं न पस्सामि, यं दस्सेत्वा अयं नाम धम्मो तया अनभिसम्बुद्धोति मं पटिचोदेस्सतीति अयमेत्थ अत्थो. खेमप्पत्तोति खेमं पत्तो, सेसपदद्वयं इमस्सेव वेवचनं. सब्बञ्हेतं वेसारज्जञाणमेव सन्धाय वुत्तं. दसबलस्स हि अयं नाम धम्मो तया अनभिसम्बुद्धोति चोदकं पुग्गलं वा चोदनाकारणं अनभिसम्बुद्धधम्मं वा अपस्सतो सभावबुद्धोयेव वा समानो अहं बुद्धोस्मीति वदामीति पच्चवेक्खन्तस्स बलवतरं सोमनस्सं उप्पज्जति. तेन सम्पयुत्तं ञाणं वेसारज्जं नाम. तं सन्धाय “खेमप्पत्तो”ति-आदिमाह. एवं सब्बत्थ अत्थो वेदितब्बो.
अन्तरायिका धम्माति एत्थ पन अन्तरायं करोन्तीति अन्तरायिका, ते अत्थतो सञ्चिच्च वीतिक्कन्ता सत्त आपत्तिक्खन्धा. सञ्चिच्च वीतिक्कन्तञ्हि अन्तमसो दुक्कट-दुब्भासितम्पि मग्गफलानं अन्तरायं करोति. इध पन मेथुनधम्मो अधिप्पेतो. मेथुनं सेवतो हि यस्स कस्सचि निस्संसयमेव मग्गफलानं अन्तरायो होति. यस्स खो पन तेसु अत्थायाति रागक्खयादीसु यस्स अत्थाय. धम्मो देसितोति असुभभावनादिधम्मो कथितो तत्र वत मन्ति तस्मिं अनिय्यानिकधम्मे मं. सेसं वुत्तनयेनेव वेदितब्बं.

दसबलञाणादिवण्णना निट्ठिता.