सम्मा सीहनादं नदथाति एत्थ सम्माति हेतुना नयेन कारणेन. सीहनादन्ति सेट्ठनादं अभीतनादं अप्पटिनादं. इमेसञ्हि चतुन्नं समणानं इधेव अत्थिताय अयं नादो सेट्ठनादो नाम होति उत्तमनादो. “इमे समणा इधेव अत्थी”ति वदन्तस्स अञ्ञतो भयं वा आसङ्का वा नत्थीति अभीतनादो नाम होति. “अम्हाकम्पि सासने इमे समणा अत्थी”ति पूरणादीसु एकस्सापि उट्ठहित्वा वत्तुं असमत्थताय अयं नादो अप्पटिनादो नाम होति. तेन वुत्तं “सीहनादन्ति सेट्ठनादं अभीतनादं अप्पटिनादन्”ति.
140. Ýh±na½ खो पनेतं विज्जतीति इदं खो पन कारणं विज्जति. यं अञ्ञतित्थियाति येन कारणेन अञ्ञतित्थिया. एत्थ च तित्थं जानितब्बं, तित्थकरो जानितब्बो तित्थिया जानितब्बा, तित्थियसावका जानितब्बा. तित्थंनाम द्वासट्ठि दिट्ठियो. एत्थ हि सत्ता तरन्ति उप्पलवन्ति उम्मुज्जनिमुज्जं करोन्ति, तस्मा तित्थन्ति वुच्चन्ति. तासं दिट्ठीनं उप्पादेता तित्थकरो नाम. तस्स लद्धिं गहेत्वा पब्बजिता तित्थिया नाम. तेसं पच्चयदायका तित्थियसावकाति वेदितब्बा. परिब्बाजकाति गिहिबन्धनं पहाय पब्बज्जूपगता. अस्सासोति अवस्सयो पतिट्ठा उपत्थम्भो. बलन्ति थामो. येन तुम्हेति येन अस्सासेन वा बलेन वा एवं वदेथ.
अत्थि खो नो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेनाति एत्थ अयं सङ्खेपत्थो– यो सो भगवा समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, तेन भगवता तेसं तेसं सत्तानं आसयानुसयं जानता, हत्थतले ठपितं आमलकं विय सब्बं ञेय्यधम्मं पस्सता. अपिच पुब्बेनिवासादीहि जानता, दिब्बेन चक्खुना पस्सता. तीहि विज्जाहि छहि वा पन अभिञ्ञाहि जानता, सब्बत्थ अप्पटिहतेन समन्तचक्खुना पस्सता. सब्बधम्मजाननसमत्थाय पञ्ञाय जानता, सब्बसत्तानं चक्खुविसयातीतानि तिरोकुट्टादिगतानि वापि रूपानि अतिविसुद्धेन मंसचक्खुना पस्सता. अत्तहितसाधिकाय समाधिपदट्ठानाय पटिवेधपञ्ञाय जानता, परहितसाधिकाय करुणापदट्ठानाय देसनापञ्ञाय पस्सता. अरीनं हतत्ता पच्चयादीनं अरहत्ता च अरहता, सम्मा सामञ्च सच्चानं बुद्धत्ता सम्मासम्बुद्धेन. अन्तरायिकधम्मे वा जानता, निय्यानिकधम्मे पस्सता. किलेसारीनं हतत्ता अरहता, सम्मा सामं सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धेनाति, एवं चतुवेसारज्जवसेन चतूहि आकारेहि थोमितेन चत्तारो धम्मा अक्खाता, ये मयं अत्तनि सम्पस्समाना एवं वदेम, न राजराजमहामत्तादीनं उपत्थम्भं कायबलन्ति.
सत्थरि पसादोति “इतिपि सो भगवा”ति-आदिना नयेन बुद्धगुणे अनुस्सरन्तानं उप्पन्नप्पसादो. धम्मे पसादोति “स्वाक्खातो भगवता धम्मो”ति-आदिना नयेन धम्मगुणे अनुस्सरन्तानं उप्पन्नप्पसादो. सीलेसु परिपूरकारिताति अरियकन्तेसु सीलेसु परिपूरकारिता. अरियकन्तसीलानि नाम पञ्चसीलानि. तानि हि भवन्तरगतोपि अरियसावको अत्तनो अरियसावकभावं अजानन्तोपि न वीतिक्कमति. सचेपि हि नं कोचि वदेय्य– “इमं सकलं चक्कवत्तिरज्जं सम्पटिच्छित्वा खुद्दकमक्खिकं जीविता वोरोपेही”ति, अट्ठानमेतं, यं सो तस्स वचनं करेय्य. एवं अरियानं सीलानि कन्तानि पियानि मनापानि. तानि सन्धाय वुत्तं “सीलेसु परिपूरकारिता”ति.
सहधम्मिका खो पनाति भिक्खु भिक्खुनी सिक्खमाना सामणेरो सामणेरी उपासको उपासिकाति एते सत्त सहधम्मचारिनो. एतेसु हि भिक्खु भिक्खूहि सद्धिं सहधम्मं चरति समानसिक्खताय. तथा भिक्खुनी भिक्खुनीहि…पे… उपासिका उपासिकाहि, सोतापन्नो सोतापन्नेहि, सकदागामी…पे… अनागामीहि सहधम्मं चरति. तस्मा सब्बेपेते सहधम्मिकाति वुच्चन्ति. अपिचेत्थ अरियसावकायेव अधिप्पेता. तेसञ्हि भवन्तरेपि मग्गदस्सनम्हि विवादो नत्थि, तस्मा ते अच्चन्तं एकधम्मचारिताय सहधम्मिका. इमिना, “सुप्पटिपन्नो भगवतो सावकसङ्घो”ति-आदिना नयेन सङ्घं अनुस्सरन्तानं उप्पन्नप्पसादो कथितो. एत्तावता चत्तारि सोतापन्नस्स अङ्गानि कथितानि होन्ति.
इमे खो नो, आवुसोति, आवुसो, इमे चत्तारो धम्मा तेन भगवता अम्हाकं अस्सासो चेव बलञ्चाति अक्खाता, ये मयं अत्तनि सम्पस्समाना एवं वदेम.
141. यो अम्हाकं सत्थाति इमिना पूरणकस्सपादिके छ सत्थारो अपदिस्सन्ति. यथा पन इदानि सासने आचरियुपज्झायादीसु “अम्हाकं आचरियो, अम्हाकं उपज्झायो”ति गेहसितपेमं होति. एवरूपं पेमं सन्धाय “सत्थरि पसादो”ति वदन्ति. थेरो पनाह– “यस्मा सत्था नाम न एकस्स, न द्विन्नं होति, सदेवकस्स लोकस्स एकोव सत्था, तस्मा तित्थिया ‘अम्हाकं सत्था’ ति एकपदेनेव सत्थारं विसुं कत्वा इमिनाव पदेन विरुद्धा पराजिता”ति. धम्मे पसादोति इदं पन यथा इदानि सासने “अम्हाकं दीघनिकायो अम्हाकं मज्झिमनिकायो”ति ममायन्ति, एवं अत्तनो अत्तनो परियत्तिधम्मे गेहसितपेमं सन्धाय वदन्ति. सीलेसूति अजसीलगोसीलमेण्डकसीलकुक्कुरसीलादीसु. इध नो आवुसोति एत्थ इधाति पसादं सन्धाय वदन्ति. को अधिप्पयासोति को अधिकप्पयोगो. यदिदन्ति यमिदं तुम्हाकञ्चेव अम्हाकञ्च नानाकरणं वदेय्याथ. तं किं नाम? तुम्हाकम्पि हि चतूसु ठानेसु पसादो, अम्हाकम्पि. ननु एतस्मिं पसादे तुम्हे च अम्हे च द्वेधा भिन्नसुवण्णं विय एकसदिसाति वाचाय समधुरा हुत्वा अट्ठंसु.
अथ नेसं तं समधुरतं भिन्दन्तो भगवा एवं वादिनोति-आदिमाह. तत्थ एका निट्ठाति या तस्स पसादस्स परियोसानभूता निट्ठा, किं सा एका, उदाहु पुथूति एवं पुच्छथाति वदति. यस्मा पन तस्मिं तस्मिं समये निट्ठं अपञ्ञपेन्तो नाम नत्थि, ब्राह्मणानञ्हि ब्रह्मलोको निट्ठा, महातापसानं आभस्सरा, परिब्बाजकानं सुभकिण्हा, आजीवकानं “अनन्तमानसो”ति एवं परिकप्पितो असञ्ञीभवो इमस्मिं सासने पन अरहत्तं निट्ठा. सब्बेव चेते अरहत्तमेव निट्ठाति वदन्ति. दिट्ठिवसेन पन ब्रह्मलोकादीनि पञ्ञपेन्ति. तस्मा अत्तनो अत्तनो लद्धिवसेन एकमेव निट्ठं पञ्ञपेन्ति, तं दस्सेतुं भगवा सम्मा ब्याकरमानाति-आदिमाह.
इदानि भिक्खूनम्पि एका निट्ठा, तित्थियानम्पि एका निट्ठाति द्वीसु अट्टकारकेसु विय ठितेसु भगवा अनुयोगवत्तं दस्सेन्तो सा पनावुसो, निट्ठा सरागस्स, उदाहु वीतरागस्साति-आदिमाह. तत्थ यस्मा रागरत्तादीनं निट्ठा नाम नत्थि. यदि सिया, सोणसिङ्गालादीनम्पि सियाति इमं दोसं पस्सन्तानं तित्थियानं “वीतरागस्स आवुसो सा निट्ठा”ति-आदिना नयेन ब्याकरणं दस्सितं.
तत्थ विद्दसुनोति पण्डितस्स. अनुरुद्धपटिविरुद्धस्साति रागेन अनुरुद्धस्स कोधेन पटिविरुद्धस्स. पपञ्चारामस्स पपञ्चरतिनोति एत्थ आरमन्ति एत्थाति आरामो. पपञ्चो आरामो अस्साति पपञ्चारामो. पपञ्चे रति अस्साति पपञ्चरति. पपञ्चोति च मत्तपमत्ताकारभावेन पवत्तानं तण्हादिट्ठिमानानमेतं अधिवचनं. इध पन तण्हादिट्ठियोव अधिप्पेता. सरागस्साति-आदीसु पञ्चसु ठानेसु एकोव किलेसो आगतो. तस्स आकारतो नानत्तं वेदितब्बं. सरागस्साति हि वुत्तट्ठाने पञ्चकामगुणिकरागवसेन गहितो. सतण्हस्साति भवतण्हावसेन. स-उपादानस्साति गहणवसेन. अनुरुद्धपटिविरुद्धस्साति युगळवसेन. पपञ्चारामस्साति पपञ्चुप्पत्तिदस्सनवसेन. सरागस्साति वा एत्थ अकुसलमूलवसेन गहितो. सतण्हस्साति एत्थ तण्हापच्चया उपादानदस्सनवसेन. सेसं पुरिमसदिसमेव. थेरो पनाह “कस्मा एवं विद्धंसेथ? एकोयेव हि अयं लोभो रज्जनवसेन रागोति वुत्तो. तण्हाकरणवसेन तण्हा. गहणट्ठेन उपादानं. युगळवसेन अनुरोधपटिविरोधो. पपञ्चुप्पत्तिदस्सनट्ठेन पपञ्चो”ति.
142. इदानि इमेसं किलेसानं मूलभूतं दिट्ठिवादं दस्सेन्तो द्वेमा, भिक्खवे, दिट्ठियोति-आदिमाह.
तत्थ भवदिट्ठीति सस्सतदिट्ठि. विभवदिट्ठीति उच्छेददिट्ठि. भवदिट्ठिं अल्लीनाति तण्हादिट्ठिवसेन सस्सतदिट्ठिं अल्लीना. उपगताति तण्हादिट्ठिवसेनेव उपगता. अज्झोसिताति तण्हादिट्ठिवसेनेव अनुपविट्ठा. विभवदिट्ठिया ते पटिविरुद्धाति ते सब्बे उच्छेदवादीहि सद्धिं– “तुम्हे अन्धबाला न जानाथ, सस्सतो अयं लोको, नायं लोको उच्छिज्जती”ति पटिविरुद्धा निच्चं कलहभण्डनपसुता विहरन्ति. दुतियवारेपि एसेव नयो.
समुदयञ्चाति-आदीसु द्वे दिट्ठीनं समुदया खणिकसमुदयो पच्चयसमुदयो च. खणिकसमुदयो दिट्ठीनं निब्बत्ति. पच्चयसमुदयो अट्ठ ठानानि. सेय्यथिदं, खन्धापि दिट्ठिट्ठानं, अविज्जापि, फस्सोपि, सञ्ञापि, वितक्कोपि, अयोनिसोमनसिकारोपि, पापमित्तोपि, परतोघोसोपि दिट्ठिट्ठानं. “खन्धा हेतु खन्धा पच्चयो दिट्ठीनं उपादाय समुट्ठानट्ठेन. एवं खन्धापि दिट्ठिट्ठानं. अविज्जा… फस्सो… सञ्ञा… वितक्को… अयोनिसोमनसिकारो… पापमित्तो… परतोघोसो हेतु, परतोघोसो पच्चयो दिट्ठीनं उपादाय समुट्ठानट्ठेन. एवं परतोघोसोपि दिट्ठिट्ठानं” (पटि. म. 1.124). अत्थङ्गमापि द्वेयेव खणिकत्थङ्गमो पच्चयत्थङ्गमो च. खणिकत्थङ्गमो नाम खयो वयो भेदो परिभेदो अनिच्चता अन्तरधानं. पच्चयत्थङ्गमो नाम सोतापत्तिमग्गो. सोतापत्तिमग्गो हि दिट्ठिट्ठानसमुग्घातोति वुत्तो.
अस्सादन्ति दिट्ठिमूलकं आनिसंसं. यं सन्धाय वुत्तं– “यंदिट्ठिको सत्था होति, तंदिट्ठिका सावका होन्ति. यंदिट्ठिका सत्थारं सावका सक्करोन्ति, गरुं करोन्ति, मानेन्ति, पूजेन्ति, लभन्ति ततोनिदानं चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं. अयं, भिक्खवे, दिट्ठिया दिट्ठधम्मिको आनिसंसो”ति. आदीनवन्ति दिट्ठिग्गहणमूलकं उपद्दवं. सो वग्गुलिवतं उक्कुटिकप्पधानं कण्टकापस्सयता पञ्चातपतप्पनं सानुपपातपतनं केसमस्सुलुञ्चनं अप्पोणकं झानन्ति-आदीनं वसेनं वेदितब्बो. निस्सरणन्ति दिट्ठीनं निस्सरणं नाम निब्बानं. यथाभूतं नप्पजानन्तीति ये एतं सब्बं यथासभावं न जानन्ति. न परिमुच्चन्ति दुक्खस्माति सकलवट्टदुक्खतो न परिमुच्चन्ति. इमिना एतेसं निट्ठा नाम नत्थीति दस्सेति. परिमुच्चन्ति दुक्खस्माति सकलवट्टदुक्खतो परिमुच्चन्ति. इमिना एतेसं निट्ठा नाम अत्थीति द्विन्नं अट्टकारकानं अट्टं छिन्दन्तो विय सासनस्मिंयेव निट्ठाय अत्थितं पतिट्ठपेति.
143. इदानि दिट्ठिच्छेदनं दस्सेन्तो चत्तारिमानि, भिक्खवे, उपादानानीति-आदिमाह. तेसं वित्थारकथा विसुद्धिमग्गे वुत्तायेव.
सब्बुपादानपरिञ्ञावादा पटिजानमानाति मयं सब्बेसं उपादानानं परिञ्ञं समतिक्कमं वदामाति एवं पटिजानमाना. न सम्मा सब्बुपादानपरिञ्ञन्ति सब्बेसं उपादानानं समतिक्कमं सम्मा न पञ्ञपेन्ति. केचि कामुपादानमत्तस्स परिञ्ञं पञ्ञपेन्ति. केचि दिट्ठुपादानमत्तस्स पञ्ञपेन्ति, केचि सीलब्बतुपादानस्सापि. अत्तवादुपादानस्स पन परिञ्ञं पञ्ञपेन्तो नाम नत्थि. तेसं पन भेदं दस्सेन्तो कामुपादानस्स परिञ्ञं पञ्ञपेन्तीति-आदिमाह. तत्थ सब्बेपि कामुपादानस्स परिञ्ञं पञ्ञपेन्तियेव, छन्नवुति पासण्डापि हि “कामा खो पब्बजितेन न सेवितब्बा”ति वत्थुपटिसेवनं कामं कप्पतीति न पञ्ञपेन्ति, अकप्पियमेव कत्वा पञ्ञपेन्ति. ये पन सेवन्ति, ते थेय्येन सेवन्ति. तेन वुत्तं “कामुपादानस्स परिञ्ञं पञ्ञपेन्ती”ति.