चतुसम्पजञ्ञपब्बवण्णना

109. एवं इरियापथवसेन कायानुपस्सनं विभजित्वा इदानि चतुसम्पजञ्ञवसेन विभजितुं पुन चपरन्ति-आदिमाह. तत्थ अभिक्कन्ते पटिक्कन्तेति एत्थ ताव अभिक्कन्तं वुच्चति गमनं. पटिक्कन्तं निवत्तनं. तदुभयम्पि चतूसु इरियापथेसु लब्भति. गमने ताव पुरतो कायं अभिहरन्तो अभिक्कमति नाम. पटिनिवत्तेन्तो पटिक्कमति नाम. Ýh±nepi ठितकोव कायं पुरतो ओनामेन्तो अभिक्कमति नाम. पच्छतो अपनामेन्तो पटिक्कमति नाम. निसज्जायपि निसिन्नकोव आसनस्स पुरिम-अङ्गाभिमुखो संसरन्तो अभिक्कमति नाम. पच्छिम-अङ्गप्पदेसं पच्छा संसरन्तो पटिक्कमति नाम. निपज्जायपि एसेव नयो.
सम्पजानकारी होतीति सम्पजञ्ञेन सब्बकिच्चकारी, सम्पजञ्ञमेव वा कारी. सो हि अभिक्कन्तादीसु सम्पजञ्ञं करोतेव, न कत्थचि सम्पजञ्ञविरहितो होति. तत्थ सात्थकसम्पजञ्ञं सप्पायसम्पजञ्ञं गोचरसम्पजञ्ञं असम्मोहसम्पजञ्ञन्ति चतुब्बिधं सम्पजञ्ञं. तत्थ अभिक्कमनचित्ते उप्पन्ने चित्तवसेनेव अगन्त्वा “किं नु मे एत्थ गतेन अत्थो अत्थि नत्थी”ति अत्थानत्थं परिग्गण्हित्वा अत्थपरिग्गहणं सात्थकसम्पजञ्ञं. तत्थ च अत्थोति चेतियदस्सनबोधिदस्सनसङ्घदस्सनथेरदस्सन-असुभदस्सनादिवसेन धम्मतो वड्ढि. चेतियं वा बोधिं वा दिस्वापि हि बुद्धारम्मणं सङ्घदस्सनेन सङ्घारम्मणं पीतिं उप्पादेत्वा तदेव खयवयतो सम्मसन्तो अरहत्तं पापुणाति. थेरे दिस्वा तेसं ओवादे पतिट्ठाय असुभं दिस्वा तत्थ पठमज्झानं उप्पादेत्वा तदेव खयवयतो सम्मसन्तो अरहत्तं पापुणाति. तस्मा एतेसं दस्सनं सात्थकं. केचि पन “आमिसतोपि वड्ढि अत्थोयेव, तं निस्साय ब्रह्मचरियानुग्गहाय पटिपन्नत्ता”ति वदन्ति.
तस्मिं पन गमने सप्पायासप्पायं परिग्गण्हित्वा सप्पायपरिग्गहणं सप्पायसम्पजञ्ञं. सेय्यथिदं, चेतियदस्सनं ताव सात्थकं. सचे पन चेतियस्स महापूजाय दसद्वादसयोजनन्तरे परिसा सन्निपतन्ति. अत्तनो विभवानुरूपं इत्थियोपि पुरिसापि अलङ्कतप्पटियत्ता चित्तकम्मरूपकानि विय सञ्चरन्ति. तत्र चस्स इट्ठे आरम्मणे लोभो, अनिट्ठे पटिघो, असमपेक्खने मोहो उप्पज्जति, कायसंसग्गापत्तिं वा आपज्जति, जीवितब्रह्मचरियानं वा अन्तरायो होति, एवं तं ठानं असप्पायं होति. वुत्तप्पकार-अन्तरायाभावे सप्पायं. बोधिदस्सनेपि एसेव नयो. सङ्घदस्सनम्पि सात्थं. सचे पन अन्तोगामे महामण्डपं कारेत्वा सब्बरत्तिं धम्मस्सवनं कारेन्तेसु मनुस्सेसु वुत्तप्पकारेनेव जनसन्निपातो चेव अन्तरायो च होति, एवं तं ठानं असप्पायं. अन्तरायाभावे सप्पायं. महापरिसपरिवारानं थेरानं दस्सनेपि एसेव नयो.
असुभदस्सनम्पि सात्थं. तदत्थदीपनत्थञ्च इदं वत्थु– एको किर दहरभिक्खु सामणेरं गहेत्वा दन्तकट्ठत्थाय गतो. सामणेरो मग्गा ओक्कमित्वा पुरतो गच्छन्तो असुभं दिस्वा पठमज्झानं निब्बत्तेत्वा तदेव पादकं कत्वा सङ्खारे सम्मसन्तो तीणि फलानि सच्छिकत्वा उपरिमग्गत्थाय कम्मट्ठानं परिग्गहेत्वा अट्ठासि. दहरो तं अपस्सन्तो “सामणेरा”ति पक्कोसि. सो “मया पब्बजितदिवसतो पट्ठाय भिक्खुना सद्धिं द्वे कथा नाम न कथितपुब्बा. अञ्ञस्मिम्पि दिवसे उपरिविसेसं निब्बत्तेस्सामी”ति चिन्तेत्वा “किं, भन्ते”ति पटिवचनं अदासि. एहीति च वुत्ते एकवचनेनेव आगन्त्वा “भन्ते, इमिना ताव मग्गेन गन्त्वा मया ठितोकासे मुहुत्तं पुरत्थाभिमुखो ठत्वा ओलोकेथा”ति आह. सो तथा कत्वा तेन पत्तविसेसमेव पापुणि. एवं एकं असुभं द्विन्नं जनानं अत्थाय जायति. एवं सात्थम्पि पनेतं पुरिसस्स मातुगामासुभं असप्पायं. मातुगामस्स च पुरिसासुभं सभागमेव सप्पायन्ति एवं सप्पायपरिग्गहणं सप्पायसम्पजञ्ञं नाम.
एवं परिग्गहितसात्थसप्पायस्स पन अट्ठतिंसाय कम्मट्ठानेसु अत्तनो चित्तरुचितकम्मट्ठानसङ्खातं गोचरं उग्गहेत्वा भिक्खाचारगोचरे तं गहेत्वा गमनं गोचरसम्पजञ्ञं नाम. तस्साविभावत्थं इदं चतुक्कं वेदितब्बं. इधेकच्चो भिक्खु हरति न पच्चाहरति एकच्चो न हरति पच्चाहरति एकच्चो नेव हरति न पच्चाहरति, एकच्चो हरति च पच्चाहरति च.
तत्थ यो भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेत्वा तथा रत्तिया पठमं यामं मज्झिमे यामे सेय्यं कप्पेत्वा पच्छिमयामेपि निसज्जाचङ्कमेहि वीतिनामेत्वा पगेव चेतियङ्गणबोधियङ्गणवत्तं कत्वा बोधिरुक्खे उदकं अभिसिञ्चित्वा पानीयं परिभोजनीयं पच्चुपट्ठपेत्वा आचरियुपज्झायवत्तादीनि सब्बानि खन्धकवत्तानि समादाय वत्तति. सो सरीरपरिकम्मं कत्वा सेनासनं पविसित्वा द्वे तयो पल्लङ्के उसुमं गाहापेन्तो कम्मट्ठानं अनुयुञ्जित्वा भिक्खाचारवेलाय उट्ठहित्वा कम्मट्ठानसीसेनेव पत्तचीवरमादाय सेनासनतो निक्खमित्वा कम्मट्ठानं मनसिकरोन्तोव चेतियङ्गणं गन्त्वा सचे बुद्धानुस्सतिकम्मट्ठानं होति, तं अविस्सज्जेत्वाव चेतियङ्गणं पविसति. अञ्ञं चे कम्मट्ठानं होति, सोपानपादमूले ठत्वा हत्थेन गहितभण्डं विय तं ठपेत्वा बुद्धारम्मणं पीतिं गहेत्वा चेतियङ्गणं आरुय्ह महन्तं चेतियं चे, तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दितब्बं. खुद्दकं चेतियं चे, तथेव पदक्खिणं कत्वा अट्ठसु ठानेसु वन्दितब्बं. चेतियं वन्दित्वा बोधियङ्गणं पत्तेनापि बुद्धस्स भगवतो सम्मुखा विय निपच्चकारं दस्सेत्वा बोधि वन्दितब्बो. सो एवं चेतियञ्च बोधिञ्च वन्दित्वा पटिसामितट्ठानं गन्त्वा पटिसामितभण्डकं हत्थेन गण्हन्तो विय निक्खित्तकम्मट्ठानं गहेत्वा गामसमीपे कम्मट्ठानसीसेनेव चीवरं पारुपित्वा गामं पिण्डाय पविसति.
अथ नं मनुस्सा दिस्वा “अय्यो नो आगतो”ति पच्चुग्गन्त्वा पत्तं गहेत्वा आसनसालायं वा गेहे वा निसीदापेत्वा यागुं दत्वा याव भत्तं न निट्ठाति, ताव पादे धोवित्वा तेलेन मक्खेत्वा पुरतो निसीदित्वा पञ्हं वा पुच्छन्ति, धम्मं वा सोतुकामा होन्ति. सचेपि न कथापेन्ति, जनसङ्गहत्थं धम्मकथा नाम कातब्बायेवाति अट्ठकथाचरिया वदन्ति. धम्मकथा हि कम्मट्ठानविनिमुत्ता नाम नत्थि तस्मा कम्मट्ठानसीसेनेव धम्मं कथेत्वा कम्मट्ठानसीसेनेव आहारं परिभुञ्जित्वा अनुमोदनं कत्वा निवत्तियमानेहिपि मनुस्सेहि अनुगतोव गामतो निक्खमित्वा तत्थेव निवत्तेत्वा मग्गं पटिपज्जति. अथ नं पुरेतरं निक्खमित्वा बहिगामे कतभत्तकिच्चा सामणेरदहरभिक्खू दिस्वा पच्चुग्गन्त्वा पत्तचीवरमस्स गण्हन्ति.
पोराणा भिक्खू किर “न अम्हाकं उपज्झायो आचरियो”ति मुखं उल्लोकेत्वा वत्तं करोन्ति. सम्पत्तपरिच्छेदेनेव करोन्ति. ते तं पुच्छन्ति “भन्ते, एते मनुस्सा तुम्हाकं किं होन्ति मातुपक्खतो सम्बन्धा पितिपक्खतो”ति. किं दिस्वा पुच्छथाति. तुम्हेसु एतेसं पेमं बहुमानन्ति. आवुसो, यं मातापितूहिपि दुक्करं, तं एते अम्हाकं करोन्ति, पत्तचीवरम्पि नो एतेसं सन्तकमेव, एतेसं आनुभावेन नेव भये भयं, न छातके छातकं जानाम, एदिसा नाम अम्हाकं उपकारिनो नत्थीति तेसं गुणे कथेन्तो गच्छति, अयं वुच्चति हरति न पच्चाहरतीति.
यस्स पन पगेव वुत्तप्पकारं वत्तपटिपत्तिं करोन्तस्स कम्मजतेजो पज्जलति, अनुपादिन्नकं मुञ्चित्वा उपादिन्नकं गण्हाति, सरीरतो सेदा मुच्चन्ति, कम्मट्ठानवीथिं नारोहति, सो पगेव पत्तचीवरमादाय वेगसाव चेतियं वन्दित्वा गोरूपानं निक्खमनवेलायमेव गामं यागुभिक्खाय पविसित्वा यागुं लभित्वा आसनसालं गन्त्वा पिवति. अथस्स द्वत्तिक्खत्तुं अज्झोहरणमत्तेनेव कम्मजतेजो उपादिन्नकं मुञ्चित्वा अनुपादिन्नकं गण्हाति. घटसतेन न्हातो विय तेजोधातुपरिळाहनिब्बापनं पत्वा कम्मट्ठानसीसेन यागुं परिभुञ्जित्वा पत्तञ्च मुखञ्च धोवित्वा अन्तराभत्ते कम्मट्ठानं मनसिकत्वा अवसेसट्ठाने पिण्डाय चरित्वा कम्मट्ठानसीसेन आहारं परिभुञ्जित्वा ततो पट्ठाय पोङ्खानुपोङ्खं उपट्ठहमानं कम्मट्ठानं गहेत्वाव आगच्छति, अयं वुच्चति न हरति पच्चाहरतीति. एदिसा च भिक्खू यागुं पिवित्वा विपस्सनं आरभित्वा बुद्धसासने अरहत्तं पत्ता नाम गणनपथं वीतिवत्ता, सीहळदीपेयेव तेसु तेसु गामेसु आसनसालायं न तं आसनं अत्थि, यत्थ यागुं पिवित्वा अरहत्तप्पत्तभिक्खू नत्थीति.
यो पन पमादविहारी होति निक्खित्तधुरो, सब्बवत्तानि भिन्दित्वा पञ्चविधचेतोखिलविनिबन्धचित्तो विहरन्तो “कम्मट्ठानं नाम अत्थी”तिपि सञ्ञं अकत्वा गामं पिण्डाय पविसित्वा अननुलोमिकेन गिहिसंसग्गेन संसट्ठो चरित्वा च भुञ्जित्वा च तुच्छो निक्खमति, अयं वुच्चति नेव हरति न पच्चाहरतीति.
यो पनायं हरति च पच्चाहरति चाति वुत्तो, सो गतपच्चागतिकवत्तवसेन वेदितब्बो. अत्तकामा हि कुलपुत्ता सासने पब्बजित्वा दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्ञासम्पि सतम्पि एकतो वसन्ता कतिकवत्तं कत्वा विहरन्ति, आवुसो, तुम्हे न इणट्ठा न भयट्टा न जीविकापकता पब्बजिता, दुक्खा मुच्चितुकामा पनेत्थ पब्बजिता, तस्मा गमने उप्पन्नकिलेसं गमनेयेव निग्गण्हथ, ठाने, निसज्जायं, सयने उप्पन्नकिलेसं सयनेयेव निग्गण्हथाति. ते एवं कतिकवत्तं कत्वा भिक्खाचारं गच्छन्ता अड्ढ-उसभ-उसभ-अड्ढगावुतगावुतन्तरेसु पासाणा होन्ति. ताय सञ्ञाय कम्मट्ठानं मनसिकरोन्ताव गच्छन्ति. सचे कस्सचि गमने किलेसो उप्पज्जति, तत्थेव नं निग्गण्हाति. तथा असक्कोन्तो तिट्ठति. अथस्स पच्छतो आगच्छन्तोपि तिट्ठति. सो “अयं भिक्खु तुय्हं उप्पन्नवितक्कं जानाति, अननुच्छविकं ते एतन्”ति अत्तानं पटिचोदेत्वा विपस्सनं वड्ढेत्वा तत्थेव अरियभूमिं ओक्कमति. तथा असक्कोन्तो निसीदति. अथस्स पच्छतो आगच्छन्तोपि निसीदतीति सोयेव नयो. अरियभूमिं ओक्कमितुं असक्कोन्तोपि तं किलेसं विक्खम्भेत्वा कम्मट्ठानं मनसिकरोन्तोव गच्छति. न कम्मट्ठानविप्पयुत्तेन चित्तेन पादं उद्धरति. उद्धरति चे, पटिनिवत्तेत्वा पुरिमपदेसं येव एति आळिन्दकवासी महाफुस्सदेवत्थेरो विय.
सो किर एकूनवीसतिवस्सानि गतपच्चागतिकवत्तं पूरेन्तो एव विहासि. मनुस्सापि सुदं अन्तरामग्गे कसन्ता च वपन्ता च मद्दन्ता च कम्मानि च करोन्ता थेरं तथागच्छन्तं दिस्वा “अयं थेरो पुनप्पुनं निवत्तित्वा गच्छति. किं नु खो मग्गमूळ्हो उदाहु किञ्चि पमुट्ठो”ति समुल्लपन्ति. सो तं अनादियित्वा कम्मट्ठानयुत्तचित्तेनेव समणधम्मं करोन्तो वीसतिवस्सब्भन्तरे अरहत्तं पापुणि. अरहत्तप्पत्तदिवसेयेवस्स चङ्कमनकोटियं अधिवत्था देवता अङ्गुलीहि दीपं उज्जालेत्वा अट्ठासि. चत्तारोपि महाराजानो सक्को च देवानमिन्दो ब्रह्मा च सहम्पति उपट्ठानं अगमंसु. तञ्च ओभासं दिस्वा वनवासीमहातिस्सत्थेरो तं दुतियदिवसे पुच्छि “रत्तिभागे आयस्मतो सन्तिके ओभासो अहोसि, किं सो ओभासो”ति थेरो विक्खेपं करोन्तो “ओभासो नाम दीपोभासोपि होति मणि-ओभासोपी”ति एवमादिमाह. ततो पटिच्छादेथ तुम्हेति निबद्धो आमाति पटिजानित्वा आरोचेसि कालवल्लिमण्डपवासी महानागत्थेरो विय च.