5. अनुमानसुत्तवण्णना
181. एवं मे सुतन्ति अनुमानसुत्तं. तत्थ भग्गेसूति एवंनामके जनपदे, वचनत्थो पनेत्थ वुत्तानुसारेनेव वेदितब्बो. सुसुमारगिरेति एवंनामके नगरे. तस्स किर नगरस्स वत्थुपरिग्गहदिवसे अविदूरे उदकरहदे सुंसुमारो सद्दमकासि, गिरं निच्छारेसि. अथ नगरे निट्ठिते सुंसुमारगिरं त्वेवस्स नामं अकंसु. भेसकळावनेति भेसकळानामके वने. “भेसगळावने”तिपि पाठो. मिगदायेति तं वनं मिगपक्खीनं अभयदिन्नट्ठाने जातं, तस्मा मिगदायोति वुच्चति. पवारेतीति इच्छापेति. वदन्तूति ओवादानुसासनिवसेन वदन्तु, अनुसासन्तूति अत्थो. वचनीयोम्हीति अहं तुम्हेहि वत्तब्बो, अनुसासितब्बो ओवदितब्बोति अत्थो. सो च होति दुब्बचोति सो च दुक्खेन वत्तब्बो होति, वुत्तो न सहति. दोवचस्सकरणेहीति दुब्बचभावकारकेहि उपरि आगतेहि सोळसहि धम्मेहि. अप्पदक्खिणग्गाही अनुसासनिन्ति यो हि वुच्चमानो तुम्हे मं कस्मा वदथ, अहं अत्तनो कप्पियाकप्पियं सावज्जानवज्जं अत्थानत्थं जानामीति वदति. अयं अनुसासनिं पदक्खिणतो न गण्हाति, वामतो गण्हाति, तस्मा अप्पदक्खिणग्गाहीति वुच्चति. पापिकानं इच्छानन्ति लामकानं असन्तसम्भवनपत्थनानं. पटिप्फरतीति पटिविरुद्धो, पच्चनीको हुत्वा तिट्ठति, अपसादेतीति किं नु खो तुय्हं बालस्स अब्यत्तस्स भणितेन, त्वम्पि नाम भणितब्बं मञ्ञिस्ससीति एवं घट्टेति. पच्चारोपेतीति, त्वम्पि खोसि इत्थन्नामं आपत्तिं आपन्नो, तं ताव पटिकरोहीति एवं पटि-आरोपेति. अञ्ञेनञ्ञं पटिचरतीति अञ्ञेन कारणेन वचनेन वा अञ्ञं कारणं वचनं वा पटिच्छादेति. “आपत्तिं आपन्नोसी”ति वुत्ते “को आपन्नो, किं आपन्नो, किस्मिं आपन्नो, कं भणथ, किं भणथा”ति वा वदति. “एवरूपं किञ्चि तया दिट्ठन्”ति वुत्ते “न सुणामी”ति सोतं वा उपनेति. बहिद्धा कथं अपनामेतीति “इत्थन्नामं आपत्तिं आपन्नोसी”ति पुट्ठो “पाटलिपुत्तं गतोम्ही”ति वत्वा पुन “न तव पाटलिपुत्तगमनं पुच्छाम, आपत्तिं पुच्छामा”ति वुत्ते “ततो राजगेहं गतोम्ही”ति, राजगेहं वा याहि ब्राह्मणगेहं वा, आपत्तिं आपन्नोसीति. तत्थ मे सूकरमंसं लद्धन्ति-आदीनि वदन्तो कथं बहिद्धा विक्खिपति. अपदानेति अत्तनो चरियाय. न सम्पायतीति, आवुसो, त्वं कुहिं वससि, कं निस्साय वससीति वा, यं त्वं वदेसि “मया एस आपत्तिं आपज्जन्नो दिट्ठो”ति. त्वं तस्मिं समये किं करोसि, अयं किं करोति, कत्थ वा त्वं अच्छसि कत्थ वा अयन्ति-आदिना नयेन चरियं पुट्ठो सम्पादेत्वा कथेतुं न सक्कोति. 183. तत्रावुसोति आवुसो, तेसु सोळससु धम्मेसु. अत्तनाव अत्तानं एवं अनुमिनितब्बन्ति एवं अत्तनाव अत्ता अनुमेतब्बो तुलेतब्बो तीरेतब्बो. 184. पच्चवेक्खितब्बन्ति पच्चवेक्खितब्बो. अहोरत्तानुसिक्खिनाति दिवापि रत्तिम्पि सिक्खन्तेन, रतिञ्च दिवा च कुसलेसु धम्मेसु सिक्खन्तेन पीतिपामोज्जमेव उप्पादेतब्बन्ति अत्थो. अच्छे वा उदकपत्तेति पसन्ने वा उदकभाजने. मुखनिमित्तन्ति मुखपटिबिम्बं. रजन्ति आगन्तुकरजं. अङ्गणन्ति तत्थ जातकं तिलकं वा पिळकं वा. सब्बेपिमे पापके अकुसले धम्मे पहीनेति इमिना सब्बप्पहानं कथेसि. कथं? एत्तका अकुसला धम्मा पब्बजितस्स नानुच्छविकाति पटिसङ्खानं उप्पादयतो हि पटिसङ्खानप्पहानंकथितं होति. सीलं पदट्ठानं कत्वा कसिणपरिकम्मं आरभित्वा अट्ठ समापत्तियो निब्बत्तेन्तस्स विक्खम्भनप्पहानं कथितं. समापत्तिं पदट्ठानं कत्वा विपस्सनं वड्ढेन्तस्स तदङ्गप्पहानं कथितं. विपस्सनं वड्ढेत्वा मग्गं भावेन्तस्स समुच्छेदप्पहानं कथितं. फले आगते पटिप्पस्सद्धिप्पहानं, निब्बाने आगते निस्सरणप्पहानन्ति एवं इमस्मिं सुत्ते सब्बप्पहानं कथितंव होति. इदञ्हि सुत्तं भिक्खुपातिमोक्खं नामाति पोराणा वदन्ति. इदं दिवसस्स तिक्खत्तुं पच्चवेक्खितब्बं. पातो एव वसनट्ठानं पविसित्वा निसिन्नेन “इमे एत्तका किलेसा अत्थि नु खो मय्हं नत्थी”ति पच्चवेक्खितब्बा. सचे अत्थीति पस्सति, तेसं पहानाय वायमितब्बं. नो चे पस्सति, सुपब्बजितोस्मीति अत्तमनेन भवितब्बं. भत्तकिच्चं कत्वा रत्तिट्ठाने वा दिवाट्ठाने वा निसीदित्वापि पच्चवेक्खितब्बं. सायं वसनट्ठाने निसीदित्वापि पच्चवेक्खितब्बं. तिक्खत्तुं असक्कोन्तेन द्वे वारे पच्चवेक्खितब्बं. द्वे वारे असक्कोन्तेन पन अवस्सं एकवारं पच्चवेक्खितब्बं, अप्पच्चवेक्खितुं न वट्टतीति वदन्ति. सेसं सब्बत्थ उत्तानत्थमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
अनुमानसुत्तवण्णना निट्ठिता.