दळ्हनेमिचक्कवत्तिराजकथावण्णना
81. इधाति इमस्मिं कुसलानं, भिक्खवे, धम्मानन्ति-आदिना (दी. नि. 3.110) सुत्तदेसनाय आरद्धट्ठाने वट्टविवट्टगामिभावेन साधारणे कुसलग्गहणे. तत्थ वट्टगामिकुसलानुसन्धिवसेन भूतपुब्बं भिक्खवेति देसनं आरभि, आरभन्तो च देसियमानमत्तं धम्मपटिग्गाहकानं भिक्खूनं सङ्खेपतो एवं दीपेत्वा आरभीति दस्सेतुं भिक्खवेति-आदि वुत्तं, पठमं तथा अदीपेन्तोपि भगवा अत्थतो दीपेति वियाति अधिप्पायो. 82. æsakamp²ti अप्पमत्तकम्पि. अवसक्कितन्ति ओगतभट्ठं. नेमि-अभिमुखन्ति नेमिप्पदेसस्स सम्मुखा. बन्धिंसु चक्करतनस्स ओसक्कितानोसक्कितभावं जानितुं. तदेतन्ति यथावुत्तट्ठाना चवनं. अतिबलवदोसेति रञ्ञो बलवति अनत्थे उपट्ठिते सति. अप्पमत्तोति रञ्ञो आणाय पमादं अकरोन्तो. एकसमुद्दपरियन्तमेवाति जम्बुदीपमेव सन्धाय वदति. सो उत्तरतो अस्सकण्णपब्बतेन परिच्छिन्नं हुत्वा अत्तानं परिक्खिपित्वा ठित-एकसमुद्दपरियन्तो. पुञ्ञिद्धिवसेनाति चक्कवत्तिभावावहाय पुञ्ञिद्धिया वसेन. 83. एवं कत्वाति कासायानि वत्थानि अच्छादेत्वा. सुकतं कम्मन्ति दसकुसलकम्मपथमेव वदति. दसविधं, द्वादसविधन्ति च वुत्तविभागो परतो आगमिस्सति. पूरेन्तेनेवाति पूरेत्वा ठितेनेव. निद्दोसेति चक्कवत्तिवत्तस्स पटिपक्खभूतानं दोसानं अपगमने निद्दोसे. चक्कवत्तीनं वत्तेति चक्कवत्तिराजूहि वत्तितब्बवत्ते. भाविनि भूते विय हि उपचारो यथा अगमा राजगहं बुद्धोति (सु. नि. 410). अधिगतचक्कवत्तिभावापि हि ते तत्थ वत्तन्तेवाति तथा वुत्तं.