ब्रह्मचरियपरियोसानादिवण्णना

77. इदं सब्बम्पीति सत्तवस्सतो पट्ठाय याव “सत्ताहन्”ति पदं, इदं सब्बम्पि वचनं. असठो पन अमायावी उजुजातिको तिक्खपञ्ञो उग्घटितञ्ञूति अधिप्पायो. सो हि तंमुहुत्तेनेव अरहत्तं पत्तुं सक्खिस्सतीति. वङ्कवङ्कोति कायवङ्कादीहिपि वङ्केहि वङ्को जिम्हो कुटिलो. “सठं पनाहं अनुसासितुं न सक्कोमी”ति न इदं भगवा किलासुभावेनेव वदति, अथ खो तस्स अभाजनभावेनेव.
78. पकतिया आचरियोति यो एव तुम्हाकं इतो पुब्बे पकतिया आचरियो अहोसि, सो एव इदानिपि पुब्बाचिण्णवसेन आचरियो होतु, न मयं तुम्हे अन्तेवासिके कातुकामाति अधिप्पायो. न मयं तुम्हाकं उद्देसेन अत्थिका, धम्मतन्ति मेव पन तुम्हे ञापेतुकामम्हाति अधिप्पायो. आजीवतोति जीविकाय वुत्तितो. अकुसलाति कोट्ठासं पत्ताति अकुसलाति तं तं कोट्ठासतंयेव उपगता. किलेसदरथसम्पयुत्ताति किलेसदरथसहिता तंसम्बन्धनतो जातिजरामरणानं हिताति जातिजरामरणिया. संकिलेसो एत्थ अत्थि, संकिलेसे वा नियुत्ताति संकिलेसिका. वोदानं वुच्चति विसुद्धि, तस्स पच्चयभूतत्ता वोदानिया. तथाभूता चेते वोदापेन्तीति आह “सत्ते वोदापेन्ती”ति. सिखाप्पत्ता पञ्ञाय पारिपूरिवेपुल्लता मग्गफलवसेनेव इच्छितब्बाति आह “मग्गपञ्ञा…पे… वेपुल्लतन्”ति. उभोपि वा एतानि पारिपूरिवेपुल्लानि. या हि तस्स पारिपूरी, सा एव वेपुल्लताति. ततोति संकिलेसधम्मप्पहानवोदानधम्माभिबुद्धिहेतु.
79. “यथा मारेना”ति नयिदं निदस्सनवसेन वुत्तं, अथ खो तथाभावकथनमेवाति दस्सेतुं “मारो किरा”ति-आदि वुत्तं. अथाति मारेन तेसं परियुट्ठानप्पत्तितो पच्छा अञ्ञासीति योजना. कस्मा पन भगवा पगेव न अञ्ञासीति? अनावज्जितत्ता. मारं पटिबाहित्वाति मारेन तेसु कतं परियुट्ठानं विधमेत्वा, न तेसं सति पयोजने बुद्धानं दुक्करं. सोति मग्गफलुप्पत्तिहेतु. तेसं परिब्बाजकानं.
फुट्ठाति परियुट्ठानवसेन फुट्ठा. यत्राति निद्धारणे भुम्मन्ति आह “येसू”ति. अञ्ञाणत्थन्ति आजाननत्थं, उपसग्गमत्तञ्चेत्थ ±-कारोति आह “जाननत्थन्”ति, वीमंसनत्थन्ति अत्थो. चित्तं नुप्पन्नन्ति “जानाम तावस्स धम्मन्”ति आजाननत्थं “ब्रह्मचरियं चरिस्सामा”ति एकस्मिं दिवसे एकवारम्पि तेसं चित्तं नुप्पन्नं. सत्ताहो पन वुच्चमानो एतेसं किं करिस्सतीति योजना. सत्ताहं पूरेतुन्ति सत्ताहं ब्रह्मचरियं पूरेतुं, ब्रह्मचरियवसेन वा सत्ताहं पूरेतुन्ति अत्थो. परवादभिन्दनन्ति परवादमद्दनं. सकवादसमुस्सापनन्ति सकवादपग्गण्हनं. वासनायाति सच्चसम्पटिवेधवासनाय. नेसन्ति च पकरणवसेन वुत्तं. तदञ्ञेसम्पि हि भगवतो सम्मुखा, परम्पराय च देवमनुस्सानं सुणन्तानं वासनाय पच्चयो एवाति. यं पनेत्थ अत्थतो न विभत्तं, तं सुविञ्ञेय्यमेवाति.

उदुम्बरिकसुत्तवण्णनाय लीनत्थप्पकासना.