सालिविभागो
128. “अथ खो ते, वासेट्ठ, सत्ता सन्निपतिंसु, सन्निपतित्वा अनुत्थुनिंसु– ‘पापका वत, भो, धम्मा सत्तेसु पातुभूता. मयञ्हि पुब्बे मनोमया अहुम्हा पीतिभक्खा सयंपभा अन्तलिक्खचरा सुभट्ठायिनो, चिरं दीघमद्धानं अट्ठम्हा. तेसं नो अम्हाकं कदाचि करहचि दीघस्स अद्धुनो अच्चयेन रसपथवी उदकस्मिं समतनि. सा अहोसि वण्णसम्पन्ना गन्धसम्पन्ना रससम्पन्ना. ते मयं रसपथविं हत्थेहि आलुप्पकारकं उपक्कमिम्ह परिभुञ्जितुं, तेसं नो रसपथविं हत्थेहि आलुप्पकारकं उपक्कमतं परिभुञ्जितुं सयंपभा अन्तरधायि. सयंपभाय अन्तरहिताय चन्दिमसूरिया पातुरहेसुं, चन्दिमसूरियेसु पातुभूतेसु नक्खत्तानि तारकरूपानि पातुरहेसुं, नक्खत्तेसु तारकरूपेसु पातुभूतेसु रत्तिन्दिवा पञ्ञायिंसु, रत्तिन्दिवेसु पञ्ञायमानेसु मासड्ढमासा पञ्ञायिंसु. मासड्ढमासेसु पञ्ञायमानेसु उतुसंवच्छरा पञ्ञायिंसु. ते मयं रसपथविं परिभुञ्जन्ता तंभक्खा तदाहारा चिरं दीघमद्धानं अट्ठम्हा. तेसं नो पापकानंयेव अकुसलानं धम्मानं पातुभावा रसपथवी अन्तरधायि. रसपथविया अन्तरहिताय भूमिपप्पटको पातुरहोसि. सो अहोसि वण्णसम्पन्नो गन्धसम्पन्नो रससम्पन्नो. ते मयं भूमिपप्पटकं उपक्कमिम्ह परिभुञ्जितुं. ते मयं तं परिभुञ्जन्ता तंभक्खा तदाहारा चिरं दीघमद्धानं अट्ठम्हा. तेसं नो पापकानंयेव अकुसलानं धम्मानं पातुभावा भूमिपप्पटको अन्तरधायि. भूमिपप्पटके अन्तरहिते पदालता पातुरहोसि. सा अहोसि वण्णसम्पन्ना गन्धसम्पन्ना रससम्पन्ना. ते मयं पदालतं उपक्कमिम्ह परिभुञ्जितुं. ते मयं तं परिभुञ्जन्ता तंभक्खा तदाहारा चिरं दीघमद्धानं अट्ठम्हा. तेसं नो पापकानंयेव अकुसलानं धम्मानं पातुभावा पदालता अन्तरधायि. पदालताय अन्तरहिताय अकट्ठपाको सालि पातुरहोसि अकणो अथुसो सुद्धो सुगन्धो तण्डुलप्फलो. यं तं सायं सायमासाय आहराम, पातो तं होति पक्कं पटिविरूळ्हं. यं तं पातो पातरासाय आहराम, सायं तं होति पक्कं पटिविरूळ्हं. नापदानं पञ्ञायित्थ. ते मयं अकट्ठपाकं सालिं परिभुञ्जन्ता तंभक्खा तदाहारा चिरं दीघमद्धानं अट्ठम्हा. तेसं नो पापकानंयेव अकुसलानं धम्मानं पातुभावा कणोपि तण्डुलं परियोनन्धि, थुसोपि तण्डुलं परियोनन्धि, लूनम्पि नप्पटिविरूळ्हं, अपदानं पञ्ञायित्थ, सण्डसण्डा सालयो ठिता. यंनून मयं सालिं विभजेय्याम, मरियादं ठपेय्यामा’ति! अथ खो ते, वासेट्ठ, सत्ता सालिं विभजिंसु, मरियादं ठपेसुं. 129. “अथ खो, वासेट्ठ, अञ्ञतरो सत्तो लोलजातिको सकं भागं परिरक्खन्तो अञ्ञतरं [अञ्ञस्स (?)] भागं अदिन्नं आदियित्वा परिभुञ्जि. तमेनं अग्गहेसुं, गहेत्वा एतदवोचुं– ‘पापकं वत, भो सत्त, करोसि, यत्र हि नाम सकं भागं परिरक्खन्तो अञ्ञतरं भागं अदिन्नं आदियित्वा परिभुञ्जसि. मास्सु, भो सत्त, पुनपि एवरूपमकासी’ति. ‘एवं, भो’ति खो, वासेट्ठ, सो सत्तो तेसं सत्तानं पच्चस्सोसि. दुतियम्पि खो, वासेट्ठ, सो सत्तो…पे… ततियम्पि खो, वासेट्ठ, सो सत्तो सकं भागं परिरक्खन्तो अञ्ञतरं भागं अदिन्नं आदियित्वा परिभुञ्जि. तमेनं अग्गहेसुं, गहेत्वा एतदवोचुं– ‘पापकं वत, भो सत्त, करोसि, यत्र हि नाम सकं भागं परिरक्खन्तो अञ्ञतरं भागं अदिन्नं आदियित्वा परिभुञ्जसि. मास्सु, भो सत्त, पुनपि एवरूपमकासी’ति. अञ्ञे पाणिना पहरिंसु, अञ्ञे लेड्डुना पहरिंसु, अञ्ञे दण्डेन पहरिंसु. तदग्गे खो, वासेट्ठ, अदिन्नादानं पञ्ञायति, गरहा पञ्ञायति, मुसावादो पञ्ञायति, दण्डादानं पञ्ञायति.