2. महानिदानसुत्तवण्णना

निदानवण्णना

95. जनपदिनोति जनपदवन्तो, जनपदस्स वा इस्सरसामिनो राजकुमारा गोत्तवसेन कुरू नाम. तेसं निवासो यदि एको जनपदो, कथं बहुवचनन्ति आह “रुळ्हिसद्देना”ति. अक्खरचिन्तका हि ईदिसेसु ठानेसु युत्ते विय ईदिसलिङ्गवचनानि इच्छन्ति. अयमेत्थ रुळ्हि यथा अञ्ञत्थापि “अङ्गेसु विहरति, मल्लेसु विहरती”ति च. तब्बिसेसनेपि जनपदसद्दे जातिसद्दे एकवचनमेव. अट्ठकथाचरिया पनाति पन-सद्दो विसेसत्थजोतनो, तेन “पुथु-अत्थविसयताय एवेतं पुथुवचनन्”ति “बहुके पना”ति-आदिना वक्खमानं विसेसं जोतेति. सुत्वाति मन्धातुमहाराजस्स आनुभावदस्सनानुसारेन परम्परानुगतं कथं सुत्वा. अनुसंयायन्तेनाति अनुविचरन्तेन. एतेसं ठानन्ति चन्दिमसूरियमुखेन चातुमहाराजिकभवनमाह. तेनाह “तत्थ अगमासी”ति-आदि. सोति मन्धातुमहाराजा. तन्ति चातुमहाराजिकरज्जं. गहेत्वाति सम्पटिच्छित्वा. पुन पुच्छि परिणायकरतनं.
दोवारिकभूमियं तिट्ठन्ति सुधम्माय देवसभाय, देवपुरस्स च चतूसु द्वारेसु आरक्खाय अधिगतत्ता. “दिब्बरुक्खसहस्सपटिमण्डितन्”ति इदं “चित्तलतावनन्”ति-आदीसुपि योजेतब्बं.
पथवियं पतिट्ठासीति भस्सित्वा पथविया आसन्नट्ठाने अट्ठासि. न हि चक्करतनं भूमियं पतति, तथाठितञ्च नचिरस्सेव अन्तरधायि तेनत्तभावेन चक्कवत्ति-इस्सरियस्स अभावतो. “चिरतरं कालं ठत्वा”ति अपरे. राजा एककोव अगमासि अत्तनो आनुभावेन. मनुस्सभावोति मनुस्सगन्धसरीरनिस्सन्दादिमनुस्सभावो. पातुरहोसीति देवलोके पवत्तिविपाकदायिनो अपरापरियाय वेदनीयस्स कम्मस्स कतोकासत्ता सब्बदा सोळसवस्सुद्देसिकता मालामिलायनादि दिब्बभावो पातुरहोसि. तदा मनुस्सानं असङ्खेय्यायुकताय सक्करज्जं कारेत्वा. “किं मे इमिना उपद्धरज्जेना”ति अत्रिच्छताय अतित्तोव. मनुस्सलोके उतुनो कक्खळताय वातातपेन फुट्ठगत्तो कालमकासि.
अवयवेसु सिद्धो विसेसो समुदायस्स विसेसको होतीति एकम्पि रट्ठं बहुवचनेन वोहरियति.
द-कारेन अत्थं वण्णयन्ति निरुत्तिनयेन. कम्मासोति कम्मासपादो वुच्चति उत्तरपदलोपेन यथा “रूपभवो रूपन्”ति. कथं पन सो “कम्मासपादो”ति वुच्चतीति आह “तस्स किरा”ति-आदि. दमितोति एत्थ कीदिसं दमनं अधिप्पेतन्ति आह “पोरिसादभावतो पटिसेधितो”ति. “इमे पन थेराति मज्झिमभाणका”ति केचि. अपरे पन “अट्ठकथाचरिया”ति, “दीघभाणका”ति वदन्ति. उभयथापि चूळकम्मासदम्मं सन्धाय तथा वदन्ति. यक्खिनिपुत्तो हि कम्मासपादो अलीनसत्तुकुमारकाले (चरिया. 2.75) बोधिसत्तेन तत्थ दमितो. सुतसोमकाले (जा. 2.21.371) पन बाराणसिराजा पोरिसादभावपटिसेधनेन यत्थ दमितो, तं महाकम्मासदम्मं नाम. “पुत्तो”ति वत्वा “अत्रजो”ति वचनं ओरसपुत्तभावदस्सनत्थं.
येहि आवसितप्पदेसो “कुरुरट्ठन्”ति नामं लभि, ते उत्तरकुरुतो आगतमनुस्सा तत्थ रक्खितनियामेनेव पञ्च सीलानि रक्खिंसु. तेसं दिट्ठानुगतिया पच्छिमजनताति सो देसधम्मवसेन अविच्छेदतो पवत्तमानो कुरुवत्तधम्मोति पञ्ञायित्थ. अयञ्च अत्थो कुरुधम्मजातकेन दीपेतब्बो. सो अपरभागे पठमं यत्थ संकिलिट्ठो जातो, तं दस्सेतुं “कुरुरट्ठवासीनन्”ति-आदि वुत्तं. यत्थ भगवतो वसनोकासभूतो कोचि विहारो न होति, तत्थ केवलं गोचरगामकित्तनं निदानकथाय पकति यथा तं सक्केसु विहरति देवदहं नाम सक्यानं निगमोति इममत्थं दस्सेन्तो “अवसनोकासतो”ति-आदिमाह.
“आयस्मा”ति वा “देवानं पिया”ति वा “तत्र भवन्”ति वा पियसमुदाहारो एसोति आह “आयस्माति पियवचनमेतन्”ति. तयिदं पियवचनं गरुगारववसेन वुच्चतीति आह “गारववचनमेतन्”ति.
अतिदूर-अच्चासन्नवज्जनेन नातिदूरनाच्चासन्नं नाम गहितं, तं पन अवकंसतो उभिन्नं पसारितहत्थानं सङ्घट्टनेन वेदितब्बं. चक्खुना चक्खुं आहच्च दट्ठब्बं होति, तेनापि अगारवमेव कतं होति. गीवं परिवत्तेत्वाति परिवत्तनवसेन गीवं पसारेत्वा.
कुलसङ्गहत्थायाति कुलानुद्दयतावसेन कुलानं अनुग्गण्हनत्थाय सहस्सभण्डिकं निक्खिपन्तो विय भिक्खपटिग्गण्हनेन तेसं महतो पुञ्ञाभिसन्दस्स जननेन. पटिसम्मज्जित्वाति अन्तेवासिकेहि सम्मज्जनट्ठानं सक्कच्चकारिताय पुन सम्मज्जित्वा. तिक्खत्तुन्ति “आदितो पट्ठाय अन्तन्”ति-आदिना वुत्तचतुराकारूपसञ्हिते तयो वारे, तेनस्स द्वादसक्खत्तुं सम्मसितभावमाह.
अम्हाकं भगवतो गम्भीरभावेनेव कथितत्ता सेसबुद्धेहिपि एवमेव कथितोति धम्मन्वये ठत्वा वुत्तं “सब्बबुद्धेहि…पे… कथितो”ति. सालिन्दन्ति सपरिभण्डं. “सिनेरुं उक्खिपन्तो विया”ति इमिना तादिसाय देसनाय सुदुक्करभावमाह. सुत्तमेव “सुत्तन्तकथन्”ति आह धम्मक्खन्धभावतो. यथा विनयपण्णत्तिभूमन्तरसमयन्तरानं विजाननं अनञ्ञसाधारणं सब्बञ्ञुतञाणस्सेव विसयो, एवं अन्तद्वयविनिमुत्तस्स कारकवेदकरहितस्स पच्चयाकारस्स विभजनं पीति दस्सेतुं “बुद्धानञ्ही”ति-आदि आरद्धं. तत्थ ठानानीति कारणानि. गज्जितं महन्तं होतीति तं देसेतब्बस्सेव अनेकविधताय, दुविञ्ञेय्यताय च नानानयेहि पवत्तमानं देसनागज्जितं महन्तं विपुलं, बहुभेदञ्च होति. ѱणं अनुपविसतीति ततो एव देसनाञाणं देसेतब्बधम्मे विभागसो कुरुमानं अनु अनु पविसति, तेन अनुपविस्स ठितं विय होतीति अत्थो. बुद्धञाणस्स महन्तभावो पञ्ञायतीति एवंविधस्स नाम धम्मस्स देसकं, पटिवेधकञ्चाति बुद्धानं देसनाञाणस्स, पटिवेधञाणस्स च उळारभावो पाकटो होति. एत्थ च किञ्चापि “सब्बं वचीकम्मं बुद्धस्स भगवतो ञाणपुब्बङ्गमं ञाणानुपरिवत्तन्”ति (महानि. 69, 169; चूळनि. 85; पटि. म. 3.5; नेत्ति. 14) वचनतो सब्बापि भगवतो देसना ञाणरहिता नत्थि, सीहसमानवुत्तिताय सब्बत्थ समानप्पवत्ति. देसेतब्बवसेन पन देसना विसेसतो ञाणेन अनुपविट्ठा, गम्भीरतरा च होतीति दट्ठब्बं. कथं पन विनयपञ्ञत्तिं पत्वा देसना तिलक्खणब्भाहता सुञ्ञतपटिसंयुत्ता होतीति? तत्थापि सन्निसिन्नपरिसाय अज्झासयानुरूपं पवत्तमाना देसना सङ्खारानं अनिच्चतादिविभावनं, सब्बधम्मानं अत्तत्तनियताभावप्पकासनञ्च होति. तेनेवाह “अनेकपरियायेन धम्मिं कथं कत्वा”ति-आदि.
आपज्जाति पत्वा यथा ञाणकोञ्चनादं विस्सज्जेति, एवं पापुणित्वा.
पमाणातिक्कमेति अपरिमाणत्थे “यावञ्चिदं तेन भगवता”ति-आदीसु (दी. नि. 1.4) विय. अपरिमेय्यभावजोतनो हि अयं याव-सद्दो. तेनाह “अतिगम्भीरो अत्थो”ति. अवभासतीति ञायति उपट्ठाति. ѱणस्स तथा उपट्ठानञ्हि सन्धाय “दिस्सती”ति वुत्तं. ननु एस पटिच्चसमुप्पादो एकन्तगम्भीरोव, तत्थ कस्मा गम्भीरावभासता जोतिताति? सच्चमेतं, एकन्तगम्भीरतादस्सनत्थमेव पनस्स गम्भीरावभासग्गहणं. तस्मा अञ्ञत्थ लब्भमानं चतुकोटिकं ब्यतिरेकमुखेन निदस्सेत्वा तं एवस्स एकन्तगम्भीरतं विभावेतुं “एकञ्ही”ति-आदि वुत्तं. एतं नत्थीति अगम्भीरो, अगम्भीरावभासो चाति एतं द्वयं नत्थि, तेन यथादस्सिते चतुकोटिके पच्छिमा एक कोटि लब्भतीति दस्सेति. तेनाह “अयञ्ही”ति-आदि.
येहि गम्भीरभावेहि पटिच्चसमुप्पादो “गम्भीरो”ति वुच्चति, ते चतूहि उपमाहि उल्लिङ्गेन्तो “भवग्गग्गहणाया”ति-आदिमाह. यथा भवग्गं हत्थं पसारेत्वा गहेतुं न सक्का दूरभावतो, एवं सङ्खारादीनं अविज्जादिपच्चयसम्भूतसमुदागतट्ठो पाकतिकञाणेन गहेतुं न सक्का. यथा सिनेरुं भिन्दित्वा मिञ्जं पब्बतरसं पाकतिकपुरिसेन नीहरितुं न सक्का, एवं पटिच्चसमुप्पादगते धम्मत्थादिके पाकतिकञाणेन भिन्दित्वा विभज्ज पटिविज्झनवसेन जानितुं न सक्का. यथा महासमुद्दं पाकतिकपुरिसस्स बाहुद्वयेन पधारितुं न सक्का, एवं वेपुल्लट्ठेन महासमुद्दसदिसं पटिच्चसमुप्पादं पाकतिकञाणेन देसनावसेन पधारितुं न सक्का. यथा महापथविं परिवत्तेत्वा पाकतिकपुरिसस्स पथवोजं गहेतुं न सक्का, एवं “इत्थं अविज्जादयो सङ्खारादीनं पच्चया होन्ती”ति तेसं पच्चयभावो पाकतिकञाणेन नीहरित्वा गहेतुं न सक्काति. एवं चतुब्बिधगम्भीरतावसेन चतस्सो उपमा योजेतब्बा. पाकतिकञाणवसेन चायमत्थयोजना कता दिट्ठसच्चानं तत्थ पटिवेधसभावतो, तथापि यस्मा सावकानं, पच्चेकबुद्धानञ्च तत्थ सप्पदेसमेव ञाणं, बुद्धानंयेव निप्पदेसं, तस्मा वुत्तं “बुद्धविसयं पञ्हन्”ति-आदि.
उस्सादेन्तोति पञ्ञाय उक्कंसेन्तो, उग्गण्हन्तोति अत्थो. अपसादेन्तोति निब्भच्छन्तो, निग्गण्हन्तोति अत्थो.