देवसभा
294. “पुरिमानि, भन्ते, दिवसानि पुरिमतरानि तदहुपोसथे पन्नरसे पवारणाय पुण्णाय पुण्णमाय रत्तिया केवलकप्पा च देवा तावतिंसा सुधम्मायं सभायं सन्निसिन्ना होन्ति सन्निपतिता; महती च दिब्बपरिसा समन्ततो निसिन्ना होन्ति, चत्तारो च महाराजानो चतुद्दिसा निसिन्ना होन्ति; पुरत्थिमाय दिसाय धतरट्ठो महाराजा पच्छिमाभिमुखो निसिन्नो होति देवे पुरक्खत्वा; दक्खिणाय दिसाय विरूळ्हको महाराजा उत्तराभिमुखो निसिन्नो होति देवे पुरक्खत्वा; पच्छिमाय दिसाय विरूपक्खो महाराजा पुरत्थाभिमुखो निसिन्नो होति देवे पुरक्खत्वा; उत्तराय दिसाय वेस्सवणो महाराजा दक्खिणाभिमुखो निसिन्नो होति देवे पुरक्खत्वा. यदा भन्ते, केवलकप्पा च देवा तावतिंसा सुधम्मायं सभायं सन्निसिन्ना होन्ति सन्निपतिता, महती च दिब्बपरिसा समन्ततो निसिन्ना होन्ति, चत्तारो च महाराजानो चतुद्दिसा निसिन्ना होन्ति, इदं नेसं होति आसनस्मिं; अथ पच्छा अम्हाकं आसनं होति. “ये ते, भन्ते, देवा भगवति ब्रह्मचरियं चरित्वा अधुनूपपन्ना तावतिंसकायं, ते अञ्ञे देवे अतिरोचन्ति वण्णेन चेव यससा च. तेन सुदं, भन्ते, देवा तावतिंसा अत्तमना होन्ति पमुदिता पीतिसोमनस्सजाता; ‘दिब्बा वत, भो, काया परिपूरेन्ति, हायन्ति असुरकाया’ति. 295. “अथ खो, भन्ते, सक्को देवानमिन्दो देवानं तावतिंसानं सम्पसादं विदित्वा इमाहि गाथाहि अनुमोदि–
‘मोदन्ति वत भो देवा, तावतिंसा सहिन्दका;
तथागतं नमस्सन्ता, धम्मस्स च सुधम्मतं.
नवे देवे च पस्सन्ता, वण्णवन्ते यसस्सिने;
सुगतस्मिं ब्रह्मचरियं, चरित्वान इधागते.
ते अञ्ञे अतिरोचन्ति, वण्णेन यससायुना;
सावका भूरिपञ्ञस्स, विसेसूपगता इध.
इदं दिस्वान नन्दन्ति, तावतिंसा सहिन्दका;
तथागतं नमस्सन्ता, धम्मस्स च सुधम्मतन्’ति.
“तेन सुदं भन्ते, देवा तावतिंसा भिय्योसो मत्ताय अत्तमना होन्ति पमुदिता पीतिसोमनस्सजाता; ‘दिब्बा वत, भो, काया परिपूरेन्ति, हायन्ति असुरकाया”’ति.