सत्त समाधिपरिक्खारा
290. “‘तं किं मञ्ञन्ति, भोन्तो देवा तावतिंसा, याव सुपञ्ञत्ता चिमे तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सत्त समाधिपरिक्खारा सम्मासमाधिस्स परिभावनाय सम्मासमाधिस्स पारिपूरिया. कतमे सत्त? सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्मा-आजीवो सम्मावायामो सम्मासति. या खो, भो, इमेहि सत्तहङ्गेहि चित्तस्स एकग्गता परिक्खता, अयं वुच्चति, भो, अरियो सम्मासमाधि स-उपनिसो इतिपि सपरिक्खारो इतिपि. सम्मादिट्ठिस्स भो, सम्मासङ्कप्पो पहोति, सम्मासङ्कप्पस्स सम्मावाचा पहोति, सम्मावाचस्स सम्माकम्मन्तो पहोति. सम्माकम्मन्तस्स सम्मा-आजीवो पहोति, सम्मा-आजीवस्स सम्मावायामो पहोति, सम्मावायामस्स सम्मासति पहोति सम्मासतिस्स सम्मासमाधि पहोति, सम्मासमाधिस्स सम्माञाणं पहोति, सम्माञाणस्स सम्माविमुत्ति पहोति. यञ्हि तं, भो, सम्मा वदमानो वदेय्य– ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूहि अपारुता अमतस्स द्वारा’ति इदमेव तं सम्मा वदमानो वदेय्य. स्वाक्खातो हि, भो, भगवता धम्मो सन्दिट्ठिको, अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूहि अपारुता अमतस्स द्वारा [द्वाराति (स्या. क.)]. “‘ये हि केचि, भो, बुद्धे अवेच्चप्पसादेन समन्नागता, धम्मे अवेच्चप्पसादेन समन्नागता, सङ्घे अवेच्चप्पसादेन समन्नागता, अरियकन्तेहि सीलेहि समन्नागता ये चिमे ओपपातिका धम्मविनीता सातिरेकानि चतुवीसतिसतसहस्सानि मागधका परिचारका अब्भतीता कालङ्कता तिण्णं संयोजनानं परिक्खया सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा. अत्थि चेवेत्थ सकदागामिनो.
“अत्थायं [अथायं (सी. स्या.)] इतरा पजा, पुञ्ञाभागाति मे मनो;
सङ्खातुं नोपि सक्कोमि, मुसावादस्स ओत्तप्पन्”ति.
291. ‘इममत्थं, भन्ते, ब्रह्मा सनङ्कुमारो भासित्थ, इममत्थं, भन्ते, ब्रह्मुनो सनङ्कुमारस्स भासतो वेस्सवणस्स महाराजस्स एवं चेतसो परिवितक्को उदपादि– “अच्छरियं वत भो, अब्भुतं वत भो, एवरूपोपि नाम उळारो सत्था भविस्सति, एवरूपं उळारं धम्मक्खानं, एवरूपा उळारा विसेसाधिगमा पञ्ञायिस्सन्ती”ति. अथ, भन्ते, ब्रह्मा सनङ्कुमारो वेस्सवणस्स महाराजस्स चेतसा चेतोपरिवितक्कमञ्ञाय वेस्सवणं महाराजानं एतदवोच– “तं किं मञ्ञति भवं वेस्सवणो महाराजा अतीतम्पि अद्धानं एवरूपो उळारो सत्था अहोसि, एवरूपं उळारं धम्मक्खानं, एवरूपा उळारा विसेसाधिगमा पञ्ञायिंसु. अनागतम्पि अद्धानं एवरूपो उळारो सत्था भविस्सति, एवरूपं उळारं धम्मक्खानं, एवरूपा उळारा विसेसाधिगमा पञ्ञायिस्सन्ती”’ति. 292. “‘इममत्थं, भन्ते, ब्रह्मा सनङ्कुमारो देवानं तावतिंसानं अभासि, इममत्थं वेस्सवणो महाराजा ब्रह्मुनो सनङ्कुमारस्स देवानं तावतिंसानं भासतो सम्मुखा सुतं [सुत्वा (सी. पी.)] सम्मुखा पटिग्गहितं सयं परिसायं आरोचेसि”. इममत्थं जनवसभो यक्खो वेस्सवणस्स महाराजस्स सयं परिसायं भासतो सम्मुखा सुतं सम्मुखा पटिग्गहितं [पटिग्गहेत्वा (सी. पी.)] भगवतो आरोचेसि. इममत्थं भगवा जनवसभस्स यक्खस्स सम्मुखा सुत्वा सम्मुखा पटिग्गहेत्वा सामञ्च अभिञ्ञाय आयस्मतो आनन्दस्स आरोचेसि, इममत्थमायस्मा आनन्दो भगवतो सम्मुखा सुत्वा सम्मुखा पटिग्गहेत्वा आरोचेसि भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं. तयिदं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासितन्ति.
जनवसभसुत्तं निट्ठितं पञ्चमं.