परिनिब्बुतकथा
219. अथ खो भगवा पठमं झानं समापज्जि, पठमज्झाना वुट्ठहित्वा दुतियं झानं समापज्जि, दुतियज्झाना वुट्ठहित्वा ततियं झानं समापज्जि, ततियज्झाना वुट्ठहित्वा चतुत्थं झानं समापज्जि. चतुत्थज्झाना वुट्ठहित्वा आकासानञ्चायतनं समापज्जि, आकासानञ्चायतनसमापत्तिया वुट्ठहित्वा विञ्ञाणञ्चायतनं समापज्जि, विञ्ञाणञ्चायतनसमापत्तिया वुट्ठहित्वा आकिञ्चञ्ञायतनं समापज्जि, आकिञ्चञ्ञायतनसमापत्तिया वुट्ठहित्वा नेवसञ्ञानासञ्ञायतनं समापज्जि, नेवसञ्ञानासञ्ञायतनसमापत्तिया वुट्ठहित्वा सञ्ञावेदयितनिरोधं समापज्जि. अथ खो आयस्मा आनन्दो आयस्मन्तं अनुरुद्धं एतदवोच परिनिब्बुतो, भन्ते अनुरुद्ध भगवाति. नावुसो आनन्द, भगवा परिनिब्बुतो, सञ्ञावेदयितनिरोधं समापन्नोति. अथ खो भगवा सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहित्वा नेवसञ्ञानासञ्ञायतनं समापज्जि, नेवसञ्ञानासञ्ञायतनसमापत्तिया वुट्ठहित्वा आकिञ्चञ्ञायतनं समापज्जि, आकिञ्चञ्ञायतनसमापत्तिया वुट्ठहित्वा विञ्ञाणञ्चायतनं समापज्जि, विञ्ञाणञ्चायतनसमापत्तिया वुट्ठहित्वा आकासानञ्चायतनं समापज्जि, आकासानञ्चायतनसमापत्तिया वुट्ठहित्वा चतुत्थं झानं समापज्जि, चतुत्थज्झाना वुट्ठहित्वा ततियं झानं समापज्जि, ततियज्झाना वुट्ठहित्वा दुतियं झानं समापज्जि, दुतियज्झाना वुट्ठहित्वा पठमं झानं समापज्जि, पठमज्झाना वुट्ठहित्वा दुतियं झानं समापज्जि, दुतियज्झाना वुट्ठहित्वा ततियं झानं समापज्जि, ततियज्झाना वुट्ठहित्वा चतुत्थं झानं समापज्जि, चतुत्थज्झाना वुट्ठहित्वा समनन्तरा भगवा परिनिब्बायि. 220. परिनिब्बुते भगवति सह परिनिब्बाना महाभूमिचालो अहोसि भिंसनको सलोमहंसो. देवदुन्दुभियो च फलिंसु. परिनिब्बुते भगवति सह परिनिब्बाना ब्रह्मासहम्पति इमं गाथं अभासि
सब्बेव निक्खिपिस्सन्ति, भूता लोके समुस्सयं;
यत्थ एतादिसो सत्था, लोके अप्पटिपुग्गलो;
तथागतो बलप्पत्तो, सम्बुद्धो परिनिब्बुतोति.
221. परिनिब्बुते भगवति सह परिनिब्बाना सक्को देवानमिन्दो इमं गाथं अभासि
अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;
उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखोति.
222. परिनिब्बुते भगवति सह परिनिब्बाना आयस्मा अनुरुद्धो इमा गाथायो अभासि
नाहु अस्सासपस्सासो, ठितचित्तस्स तादिनो;
अनेजो सन्तिमारब्भ, यं कालमकरी मुनि.
असल्लीनेन चित्तेन, वेदनं अज्झवासयि;
पज्जोतस्सेव निब्बानं, विमोक्खो चेतसो अहूति.
223. परिनिब्बुते भगवति सह परिनिब्बाना आयस्मा आनन्दो इमं गाथं अभासि
तदासि यं भिंसनकं, तदासि लोमहंसनं;
सब्बाकारवरूपेते, सम्बुद्धे परिनिब्बुतेति.
224. परिनिब्बुते भगवति ये ते तत्थ भिक्खू अवीतरागा अप्पेकच्चे बाहा पग्गय्ह कन्दन्ति, छिन्नपातं पपतन्ति, आवट्टन्ति विवट्टन्ति, अतिखिप्पं भगवा परिनिब्बुतो अतिखिप्पं सुगतो परिनिब्बुतो, अतिखिप्पं चक्खुं लोके अन्तरहितोति. ये पन ते भिक्खू वीतरागा, ते सता सम्पजाना अधिवासेन्ति अनिच्चा सङ्खारा, तं कुतेत्थ लब्भाति. 225. अथ खो आयस्मा अनुरुद्धो भिक्खू आमन्तेसि अलं, आवुसो, मा सोचित्थ मा परिदेवित्थ. ननु एतं, आवुसो, भगवता पटिकच्चेव अक्खातं सब्बेहेव पियेहि मनापेहि नानाभावो विनाभावो अञ्ञथाभावो. तं कुतेत्थ, आवुसो, लब्भा. यं तं जातं भूतं सङ्खतं पलोकधम्मं, तं वत मा पलुज्जीति, नेतं ठानं विज्जति देवता, आवुसो, उज्झायन्तीति. कथंभूता पन, भन्ते, आयस्मा अनुरुद्धो देवता मनसि करोतीति [भन्ते अनुरुद्ध देवता मनसि करोन्तीति (स्या. क.)]? सन्तावुसो आनन्द, देवता आकासे पथवीसञ्ञिनियो केसे पकिरिय कन्दन्ति, बाहा पग्गय्ह कन्दन्ति, छिन्नपातं पपतन्ति, आवट्टन्ति, विवट्टन्ति अतिखिप्पं भगवा परिनिब्बुतो, अतिखिप्पं सुगतो परिनिब्बुतो, अतिखिप्पं चक्खुं लोके अन्तरहितोति. सन्तावुसो आनन्द, देवता पथविया पथवीसञ्ञिनियो केसे पकिरिय कन्दन्ति, बाहा पग्गय्ह कन्दन्ति, छिन्नपातं पपतन्ति, आवट्टन्ति, विवट्टन्ति अतिखिप्पं भगवा परिनिब्बुतो अतिखिप्पं सुगतो परिनिब्बुतो, अतिखिप्पं चक्खुं लोके अन्तरहितोति. या पन ता देवता वीतरागा, ता सता सम्पजाना अधिवासेन्ति अनिच्चा सङ्खारा, तं कुतेत्थ लब्भाति. अथ खो आयस्मा च अनुरुद्धो आयस्मा च आनन्दो तं रत्तावसेसं धम्मिया कथाय वीतिनामेसुं. 226. अथ खो आयस्मा अनुरुद्धो आयस्मन्तं आनन्दं आमन्तेसि गच्छावुसो आनन्द, कुसिनारं पविसित्वा कोसिनारकानं मल्लानं आरोचेहि परिनिब्बुतो, वासेट्ठा, भगवा, यस्सदानि कालं मञ्ञथाति. एवं, भन्तेति खो आयस्मा आनन्दो आयस्मतो अनुरुद्धस्स पटिस्सुत्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय अत्तदुतियो कुसिनारं पाविसि. तेन खो पन समयेन कोसिनारका मल्ला सन्धागारे सन्निपतिता होन्ति तेनेव करणीयेन. अथ खो आयस्मा आनन्दो येन कोसिनारकानं मल्लानं सन्धागारं तेनुपसङ्कमि; उपसङ्कमित्वा कोसिनारकानं मल्लानं आरोचेसि परिनिब्बुतो, वासेट्ठा, भगवा, यस्सदानि कालं मञ्ञथाति. इदमायस्मतो आनन्दस्स वचनं सुत्वा मल्ला च मल्लपुत्ता च मल्लसुणिसा च मल्लपजापतियो च अघाविनो दुम्मना चेतोदुक्खसमप्पिता अप्पेकच्चे केसे पकिरिय कन्दन्ति, बाहा पग्गय्ह कन्दन्ति, छिन्नपातं पपतन्ति, आवट्टन्ति, विवट्टन्ति अतिखिप्पं भगवा परिनिब्बुतो, अतिखिप्पं सुगतो परिनिब्बुतो, अतिखिप्पं चक्खुं लोके अन्तरहितोति.