चित्तानुपस्सना

381. “कथञ्च पन, भिक्खवे, भिक्खु चित्ते चित्तानुपस्सी विहरति? इध, भिक्खवे, भिक्खु सरागं वा चित्तं ‘सरागं चित्तन्’ति पजानाति, वीतरागं वा चित्तं ‘वीतरागं चित्तन्’ति पजानाति. सदोसं वा चित्तं ‘सदोसं चित्तन्’ति पजानाति, वीतदोसं वा चित्तं ‘वीतदोसं चित्तन्’ति पजानाति. समोहं वा चित्तं ‘समोहं चित्तन्’ति पजानाति, वीतमोहं वा चित्तं ‘वीतमोहं चित्तन्’ति पजानाति. सङ्खित्तं वा चित्तं ‘सङ्खित्तं चित्तन्’ति पजानाति, विक्खित्तं वा चित्तं ‘विक्खित्तं चित्तन्’ति पजानाति. महग्गतं वा चित्तं ‘महग्गतं चित्तन्’ति पजानाति, अमहग्गतं वा चित्तं ‘अमहग्गतं चित्तन्’ति पजानाति. स-उत्तरं वा चित्तं ‘स-उत्तरं चित्तन्’ति पजानाति, अनुत्तरं वा चित्तं ‘अनुत्तरं चित्तन्’ति पजानाति. समाहितं वा चित्तं ‘समाहितं चित्तन्’ति पजानाति, असमाहितं वा चित्तं ‘असमाहितं चित्तन्’ति पजानाति. विमुत्तं वा चित्तं ‘विमुत्तं चित्तन्’ति पजानाति. अविमुत्तं वा चित्तं ‘अविमुत्तं चित्तन्’ति पजानाति. इति अज्झत्तं वा चित्ते चित्तानुपस्सी विहरति, बहिद्धा वा चित्ते चित्तानुपस्सी विहरति, अज्झत्तबहिद्धा वा चित्ते चित्तानुपस्सी विहरति. समुदयधम्मानुपस्सी वा चित्तस्मिं विहरति, वयधम्मानुपस्सी वा चित्तस्मिं विहरति, समुदयवयधम्मानुपस्सी वा चित्तस्मिं विहरति, ‘अत्थि चित्तन्’ति वा पनस्स सति पच्चुपट्ठिता होति यावदेव ञाणमत्ताय पटिस्सतिमत्ताय अनिस्सितो च विहरति, न च किञ्चि लोके उपादियति एवम्पि खो, भिक्खवे, भिक्खु चित्ते चित्तानुपस्सी विहरति.

चित्तानुपस्सना निट्ठिता.