सोमनस्सपटिलाभकथावण्णना

368. वेदपटिलाभन्ति तुट्ठिपटिलाभं. देवासुरसङ्गामोति देवानञ्च असुरानञ्च सङ्गामो. समुपब्यूळ्होति समापन्नो नलाटेन नलाटं पहरणाकारप्पत्तो विय. एतेसं किर कदाचि महासमुद्दपिट्ठे सङ्गामो होति तत्थ पन छेदनविज्झनादीहि अञ्ञमञ्ञं घातो नाम नत्थि, दारुमेण्डकयुद्धं विय जयपराजयमत्तमेव होति. कदाचि देवा जिनन्ति, कदाचि असुरा. तत्थ यस्मिं सङ्गामे देवा पुन अपच्चागमनाय असुरे जिनिंसु, तं सन्धाय तस्मिं खो पन भन्तेति-आदिमाह. उभयमेतन्ति उभयं एतं. दुविधम्पि ओजं एत्थ देवलोके देवायेव परिभुञ्जिस्सन्तीति एवमस्स आवज्जन्तस्स बलवपीतिसोमनस्सं उप्पज्जि. सदण्डावचरोति सदण्डावचरको, दण्डग्गहणेन सत्थग्गहणेन सद्धिं अहोसि, न निक्खित्तदण्डसत्थोति दस्सेति. एकन्तनिब्बिदायाति एकन्तेनेव वट्टे निब्बिन्दनत्थायाति सब्बं महागोविन्दसुत्ते वुत्तमेव.
369. पवेदेसीति कथेसि दीपेसि. इधेवाति इमस्मिञ्ञेव ओकासे. देवभूतस्स मे सतोति देवस्स मे सतो. पुनरायु च मे लद्धोति पुन अञ्ञेन कम्मविपाकेन मे जीवितं लद्धन्ति, इमिना अत्तनो चुतभावं चेव उपपन्नभावञ्च आविकरोति.
दिविया कायाति दिब्बा अत्तभावा. आयुं हित्वा अमानुसन्ति दिब्बं आयुं जहित्वा. अमूळ्हो गब्भमेस्सामीति नियतगतिकत्ता अमूळ्हो हुत्वा. यत्थ मे रमती मनोति यत्थ मे मनो रमिस्सति, तत्थेव खत्तियकुलादीसु गब्भं उपगच्छिस्सामीति सत्तक्खत्तुं देवे च मानुसे चाति इममत्थं दीपेति.
ѱयेन विहरिस्सामीति मनुस्सेसु उपपन्नोपि मातरं जीविता वोरोपनादीनं अभब्बत्ता ञायेन कारणेन समेन विहरिस्सामीति अत्थो.
सम्बोधि चे भविस्सतीति इदं सकदागामिमग्गं सन्धाय वदति, सचे सकदागामी भविस्सामीति दीपेति. अञ्ञाता विहरिस्सामीति अञ्ञाता आजानितुकामो हुत्वा विहरिस्सामि. स्वेव अन्तो भविस्सतीति सो एव मे मनुस्सलोके अन्तो भविस्सतीति.
पुन देवो भविस्सामि, देवलोकस्मिं उत्तमोति पुन देवलोकस्मिं उत्तमो सक्को देवानमिन्दो भविस्सामीति वदति.
अन्तिमे वत्तमानम्हीति अन्तिमे भवे वत्तमाने. सो निवासो भविस्सतीति ये ते आयुना च पञ्ञाय च अकनिट्ठा जेट्ठका सब्बदेवेहि पणीततरा देवा, अवसाने मे सो निवासो भविस्सति अयं किर ततो सक्कत्तभावतो चुतो तस्मिं अत्तभावे अनागामिमग्गस्स पटिलद्धत्ता उद्धंसोतो अकनिट्ठगामी हुत्वा अविहादीसु निब्बत्तन्तो अवसाने अकनिट्ठे निब्बत्तिस्सति. तं सन्धाय एवमाह. एस किर अविहेसु कप्पसहस्सं वसिस्सति, अतप्पेसु द्वे कप्पसहस्सानि, सुदस्सेसु चत्तारि कप्पसहस्सानि, सुदस्सीसु अट्ठ, अकनिट्ठेसु सोळसाति एकतिंस कप्पसहस्सानि ब्रह्म-आयुं अनुभविस्सति. सक्को देवराजा अनाथपिण्डिको गहपति विसाखा महा-उपासिकाति तयोपि हि इमे एकप्पमाण-आयुका एव, वट्टाभिरतसत्ता नाम एतेहि सदिसा सुखभागिनो नाम नत्थि.
370. अपरियोसितसङ्कप्पोति अनिट्ठितमनोरथो. यस्सु मञ्ञामि समणेति ये च समणे पविवित्तविहारिनोति मञ्ञामि.
आराधनाति सम्पादना. विराधनाति असम्पादना. न सम्पायन्तीति सम्पादेत्वा कथेतुं न सक्कोन्ति.
आदिच्चबन्धुनन्ति आदिच्चोपि गोतमगोत्तो, भगवापि गोतमगोत्तो, तस्मा एवमाह. यं करोमसीति यं पुब्बे ब्रह्मुनो नमक्कारं करोम. समं देवेहीति देवेहि सद्धिं, इतो पट्ठाय इदानि अम्हाकं ब्रह्मुनो नमक्कारकरणं नत्थीति दस्सेति. सामं करोमाति नमक्कारं करोम.
371. परामसित्वाति तुट्ठचित्तो सहायं हत्थेन हत्थम्हि पहरन्तो विय पथविं पहरित्वा, सक्खिभावत्थाय वा पहरित्वा “यथा त्वं निच्चलो, एवमहं भगवती”ति. अज्झिट्ठपञ्हाति अज्झेसितपञ्हा पत्थितपञ्हा. सेसं सब्बत्थ उत्तानमेवाति.

इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं

सक्कपञ्हसुत्तवण्णना निट्ठिता.