कतिविधाति सङ्खेपतो दसविधा, ता पन पाळियं सरूपतो आगतायेव. यथाह–
“विचिनन्तो तदा दक्खिं, पठमं दानपारमिन्”ति-आदि (बु. वं. 116).
यथा चाह–
“कति नु खो भन्ते बुद्धकारका धम्मा? दस खो सारिपुत्त बुद्धकारका धम्मा. कतमे दस? दानं खो सारिपुत्त बुद्धकारको धम्मो, सीलं नेक्खम्मं पञ्ञा वीरियं खन्ति सच्चमधिट्ठानं मेत्ता उपेक्खा बुद्धकारको धम्मो, इमे खो सारिपुत्त दस बुद्धकारका धम्माति. इदमवोच भगवा, इदं वत्वान सुगतो अथापरं एतदवोच सत्था–
‘दानं सीलञ्च नेक्खम्मं, पञ्ञा वीरियेन पञ्चमं;
खन्ति सच्चं अधिट्ठानं, मेत्तुपेक्खाति ते दसा’ति”.
केचि पन “छब्बिधा”ति वदन्ति, तं एतासं सङ्गहवसेन वुत्तं. सो पन सङ्गहो परतो आविभविस्सति.
को तासं कमोति एत्थ कमो नाम देसनाक्कमो, सो च पठमसमादानहेतुको, समादानं पविचयहेतुकं, इति यथा आदिम्हि पविचिता समादिन्ना च, तथा देसिता. तत्थ च दानं सीलस्स बहूपकारं सुकरञ्चाति तं आदिम्हि वुत्तं. दानं सीलपरिग्गहितं महप्फलं होति महानिसंसन्ति दानानन्तरं सीलं वुत्तं. सीलं नेक्खम्मपरिग्गहितं, नेक्खम्मं पञ्ञापरिग्गहितं, पञ्ञा वीरियपरिग्गहिता, वीरियं खन्तिपरिग्गहितं, खन्ति सच्चपरिग्गहिता, सच्चं अधिट्ठानपरिग्गहितं, अधिट्ठानं मेत्तापरिग्गहितं, मेत्ता उपेक्खापरिग्गहिता महप्फला होति महानिसंसाति मेत्तानन्तरं उपेक्खा वुत्ता. उपेक्खा पन करुणापरिग्गहिता, करुणा च उपेक्खापरिग्गहिताति वेदितब्बा. कथं पन महाकारुणिका बोधिसत्ता सत्तेसु उपेक्खका होन्तीति? उपेक्खितब्बयुत्तेसु कञ्चि कालं उपेक्खका होन्ति, न पन सब्बत्थ, सब्बदा चाति केचि. अपरे पन न सत्तेसु उपेक्खका, सत्तकतेसु पन विप्पकारेसु उपेक्खका होन्तीति.
अपरो नयो– पचुरजनेसुपि पवत्तिया सब्बसत्तसाधारणत्ता, अप्पफलत्ता, सुकरत्ता च आदिम्हि दानं वुत्तं. सीलेनदायकपटिग्गाहकसुद्धितो, परानुग्गहं वत्वा परपीळानिवत्तिवचनतो, किरियधम्मं वत्वा अकिरियधम्मवचनतो, भोगसम्पत्तिहेतुं वत्वा भवसम्पत्तिहेतुवचनतो च दानस्स अनन्तरं सीलं वुत्तं. नेक्खम्मेन सीलसम्पत्तिसिद्धितो, कायवचीसुचरितं वत्वा मनोसुचरितवचनतो, विसुद्धसीलस्स सुखेनेव झानसमिज्झनतो, कम्मापराधप्पहानेन पयोगसुद्धिं वत्वा किलेसापराधप्पहानेन आसयसुद्धिवचनतो, वीतिक्कमप्पहानेन चित्तस्स परियुट्ठानप्पहानवचनतो च सीलस्स अनन्तरं नेक्खम्मं वुत्तं. पञ्ञाय नेक्खम्मस्स सिद्धिपरिसुद्धितो, झानाभावे पञ्ञाभाववचनतो. समाधिपदट्ठाना हि पञ्ञा, पञ्ञापच्चुपट्ठानो च समाधि. समथनिमित्तं वत्वा उपेक्खानिमित्तवचनतो, परहितज्झानेन परहितकरणूपायकोसल्लवचनतो च नेक्खम्मस्स अनन्तरं पञ्ञा वुत्ता. वीरियारम्भेन पञ्ञाकिच्चसिद्धितो, सत्तसुञ्ञताधम्मनिज्झानक्खन्तिं वत्वा सत्तहिताय आरम्भस्स अच्छरियतावचनतो, उपेक्खानिमित्तं वत्वा पग्गहनिमित्तवचनतो, निसम्मकारितं वत्वा उट्ठानवचनतो च. निसम्मकारिनो हि उट्ठानं फलविसेसमावहतीति पञ्ञाय अनन्तरं वीरियं वुत्तं.
वीरियेन तितिक्खासिद्धितो. वीरियवा हि आरद्धवीरियत्ता सत्तसङ्खारेहि उपनीतं दुक्खं अभिभुय्य विहरति वीरियस्स तितिक्खालङ्कारभावतो. वीरियवतो हि तितिक्खा सोभति. पग्गहनिमित्तं वत्वा समथनिमित्तवचनतो, अच्चारम्भेन उद्धच्चदोसप्पहानवचनतो. धम्मनिज्झानक्खन्तिया हि उद्धच्चदोसो पहीयति. वीरियवतो सातच्चकरणवचनतो. खन्तिबहुलो हि अनुद्धतो सातच्चकारी होति. अप्पमादवतो परहितकिरियारम्भे पच्चुपकारतण्हाभाववचनतो. याथावतो धम्मनिज्झाने हि सति तण्हा न होति. परहितारम्भे परमेपि परकतदुक्खसहनभाववचनतो च वीरियस्स अनन्तरं खन्ति वुत्ता सच्चेन खन्तिया चिराधिट्ठानतो, अपकारिनो अपकारखन्तिं वत्वा तदुपकारकरणे अविसंवादवचनतो, खन्तिया अपवादवाचाविकम्पनेन भूतवादिताय अविजहनवचनतो, सत्तसुञ्ञताधम्मनिज्झानक्खन्तिं वत्वा तदुपब्रूहितञाणसच्चवचनतो च खन्तिया अनन्तरं सच्चं वुत्तं. अधिट्ठानेन सच्चसिद्धितो. अचलाधिट्ठानस्स हि विरति सिज्झति. अविसंवादितं वत्वा तत्थ अचलभाववचनतो. सच्चसन्धो हि दानादीसु पटिञ्ञानुरूपं निच्चलोव पवत्तति. ѱणसच्चं वत्वा सम्भारेसु पवत्तिनिट्ठापनवचनतो. यथाभूतञाणवा हि बोधिसम्भारेसु अधितिट्ठति, ते च निट्ठापेति पटिपक्खेहि अकम्पियभावतोति सच्चस्स अनन्तरं अधिट्ठानं वुत्तं. मेत्ताय परहितकरणसमादानाधिट्ठानसिद्धितो, अधिट्ठानं वत्वा हितूपसंहारवचनतो. बोधिसम्भारे हि अधितिट्ठमानो मेत्ताविहारी होति. अचलाधिट्ठानस्स समादानाविकोपनतो, समादानसम्भवतो च अधिट्ठानस्स अनन्तरं मेत्ता वुत्ता. उपेक्खाय मेत्ताविसुद्धितो, सत्तेसु हितूपसंहारं वत्वा तदपराधेसु उदासीनतावचनतो, मेत्ताभावनं वत्वा तन्निस्सन्दभावनावचनतो, “हितकामसत्तेपि उपेक्खको”ति अच्छरियगुणभाववचनतो च मेत्ताय अनन्तरं उपेक्खा वुत्ताति एवमेतासं कमो वेदितब्बो.
कानि लक्खणरसपच्चुपट्ठानपदट्ठानानीति? एत्थ अविसेसेन ताव सब्बापि पारमियो परानुग्गहलक्खणा, परेसं उपकारकरणरसा, अविकम्पनरसा वा, हितेसितापच्चुपट्ठाना, बुद्धत्तपच्चुपट्ठाना वा, महाकरुणापदट्ठाना, करुणूपायकोसल्लपदट्ठाना वा.
विसेसेन पन यस्मा करुणूपायकोसल्लपरिग्गहिता अत्तुपकरणपरिच्चागचेतना दानपारमिता. करुणूपायकोसल्लपरिग्गहितं कायवचीसुचरितं अत्थतो अकत्तब्बविरति, कत्तब्बकरणचेतनादयो च सीलपारमिता. करुणूपायकोसल्लपरिग्गहितो आदीनवदस्सनपुब्बङ्गमो कामभवेहि निक्खमनचित्तुप्पादो नेक्खम्मपारमिता. करुणूपायकोसल्लपरिग्गहितो धम्मानं सामञ्ञविसेसलक्खणावबोधो पञ्ञापारमिता. करुणूपायकोसल्लपरिग्गहितो कायचित्तेहि परहितारम्भो वीरियपारमिता. करुणूपायकोसल्लपरिग्गहितं सत्तसङ्खारापराधसहनं अदोसप्पधानो तदाकारप्पवत्तो चित्तुप्पादो खन्तिपारमिता करुणूपायकोसल्लपरिग्गहितं विरतिचेतनादिभेदं अविसंवादनं सच्चपारमिता. करुणूपायकोसल्लपरिग्गहितं अचलसमादानाधिट्ठानं तदाकारप्पवत्तो चित्तुप्पादो अधिट्ठानपारमिता. करुणूपायकोसल्लपरिग्गहितो लोकस्स हितूपसंहारो अत्थतो अब्यापादो मेत्तापारमिता. करुणूपायकोसल्लपरिग्गहिता अनुनयपटिघविद्धंसिनी इट्ठानिट्ठेसु सत्तसङ्खारेसु समप्पवत्ति उपेक्खापारमिता.
तस्मा परिच्चागलक्खणं दानं, देय्यधम्मे लोभविद्धंसनरसं, अनासत्तिपच्चुपट्ठानं, भवविभवसम्पत्तिपच्चुपट्ठानं वा, परिच्चजितब्बवत्थुपदट्ठानं. सीलनलक्खणं सीलं, समाधानलक्खणं, पतिट्ठानलक्खणञ्चाति वुत्तं होति. दुस्सील्यविद्धंसनरसं, अनवज्जरसं वा, सोचेय्यपच्चुपट्ठानं, हिरोत्तप्पपदट्ठानं. कामतो भवतो च निक्खमनलक्खणं नेक्खम्मं, तदादीनवविभावनरसं ततो एव विमुखभावपच्चुपट्ठानं, संवेगपदट्ठानं यथासभावपटिवेधलक्खणा पञ्ञा, अक्खलितपटिवेधलक्खणा वा कुसलिस्सासखित्त-उसुपटिवेधो विय, विसयोभासनरसा पदीपो विय, असम्मोहपच्चुपट्ठाना अरञ्ञगतसुदेसको विय, समाधिपदट्ठाना, चतुसच्चपदट्ठाना वा. उस्साहलक्खणं वीरियं, उपत्थम्भनरसं, असंसीदनपच्चुपट्ठानं, वीरियारम्भवत्थु (a. नि. 8.80) पदट्ठानं, संवेगपदट्ठानं वा. खमनलक्खणा खन्ति, इट्ठानिट्ठसहनरसा, अधिवासनपच्चुपट्ठाना, अविरोधपच्चुपट्ठाना वा, यथाभूतदस्सनपदट्ठाना. अविसंवादनलक्खणं सच्चं, याथावविभावनरसं [यथासभावविभावनरसं (चरिया. अट्ठ. पकिण्णककथाय)], साधुतापच्चुपट्ठानं, सोरच्चपदट्ठानं. बोधिसम्भारेसु अधिट्ठानलक्खणं अधिट्ठानं, तेसं पटिपक्खाभिभवनरसं, तत्थ अचलतापच्चुपट्ठानं, बोधिसम्भारपदट्ठानं. हिताकारप्पवत्तिलक्खणा मेत्ता, हितूपसंहाररसा, आघातविनयनरसा वा, सोम्मभावपच्चुपट्ठाना, सत्तानं मनापभावदस्सनपदट्ठाना. मज्झत्ताकारप्पवत्तिलक्खणा उपेक्खा, समभावदस्सनरसा, पटिघानुनयवूपसमपच्चुपट्ठाना, कम्मस्सकतापच्चवेक्खणपदट्ठाना. एत्थ च करुणूपायकोसल्लपरिग्गहितता दानादीनं परिच्चागादिलक्खणस्स विसेसनभावेन वत्तब्बा, यतो तानि पारमीसङ्ख्यं लभन्तीति.
को पच्चयोति अभिनीहारो पच्चयो. यो हि अयं “मनुस्सत्तं लिङ्गसम्पत्ती”ति-आदि (बु. वं. 2.59) अट्ठधम्मसमोधानसम्पादितो “तिण्णो तारेय्यं, मुत्तो मोचेय्यं, बुद्धो बोधेय्यं, सुद्धो सोधेय्यं, दन्तो दमेय्यं, सन्तो समेय्यं, अस्सत्थो अस्सासेय्यं, परिनिब्बुतो परिनिब्बापेय्यन्”ति-आदिना (चरिया. अट्ठ. पकिण्णककथाय) पवत्तो अभिनीहारो, सो अविसेसेन सब्बपारमीनं पच्चयो. तप्पवत्तिया हि उद्धं पारमीनं पविचयुपट्ठानसमादानाधिट्ठाननिप्फत्तियो महापुरिसानं सम्भवन्ति.
यथा च अभिनीहारो, एवं महाकरुणा, उपायकोसल्लञ्च. तत्थ उपायकोसल्लं नाम दानादीनं बोधिसम्भारभावस्स निमित्तभूता पञ्ञा, याहि करुणूपायकोसल्लताहि महापुरिसानं अत्तसुखनिरपेक्खता, निरन्तरं परहितकरणपसुतता, सुदुक्करेहिपि महाबोधिसत्तचरितेहि विसादाभावो, पसादसम्बुद्धिदस्सनसवनानुस्सरणावत्थासुपि सत्तानं हितसुखपटिलाभहेतुभावो च सम्पज्जति. तथा हि पञ्ञाय बुद्धभावसिद्धि, करुणाय बुद्धकम्मसिद्धि. पञ्ञाय सयं तरति, करुणाय परे तारेति. पञ्ञाय परदुक्खं परिजानाति, करुणाय परदुक्खपटिकारं आरभति. पञ्ञाय च दुक्खे निब्बिन्दति, करुणाय दुक्खं सम्पटिच्छति. तथा पञ्ञाय परिनिब्बानाभिमुखो होति, करुणाय तं न पापुणाति. तथा करुणाय संसाराभिमुखो होति पञ्ञाय तत्र नाभिरमति. पञ्ञाय च सब्बत्थ विरज्जति, करुणानुगतत्ता न च न सब्बेसं अनुग्गहाय पवत्तो, करुणाय सब्बेपि अनुकम्पति, पञ्ञानुगतत्ता न च न सब्बत्थ विरत्तचित्तो. पञ्ञाय च अहंकारममंकाराभावो, करुणाय आलसियदीनताभावो. तथा पञ्ञाकरुणाहि यथाक्कमं अत्तपरनाथता, धीरवीरभावो, अनत्तन्तप-अपरन्तपता, अत्तहितपरहितनिप्फत्ति, निब्भयाभिंसनकभावो, धम्माधिपतिलोकाधिपतिता, कतञ्ञुपुब्बकारिभावो, मोहतण्हाविगमो, विज्जाचरणसिद्धि, बलवेसारज्जनिप्फत्तीति सब्बस्सापि पारमिताफलस्स विसेसेन उपायभावतो पञ्ञाकरुणा पारमीनं पच्चयो. इदञ्च द्वयं पारमीनं विय पणिधानस्सापि पच्चयो.
तथा उस्साह-उम्मङ्ग-अवत्थानहितचरिया च पारमीनं पच्चयोति वेदितब्बा, या बुद्धभावस्स उप्पत्तिट्ठानताय “बुद्धभूमियो”ति पवुच्चन्ति. यथाह–
“कति पन भन्ते बुद्धभूमियो? चतस्सो खो सारिपुत्त बुद्धभूमियो. कतमा चतस्सो? उस्साहो च होति वीरियं, उमङ्गो च होति पञ्ञाभावना, अवत्थानञ्च होति अधिट्ठानं, मेत्ताभावना च होति हितचरिया. इमा खो सारिपुत्त चतस्सो बुद्धभूमियो”ति (सु. नि. अट्ठ. 1.खग्गविसाणसुत्तवण्णनायम्पि).