अरियो अट्ठङ्गिको मग्गो
393. “अत्थि, कस्सप, मग्गो अत्थि पटिपदा, यथापटिपन्नो सामंयेव ञस्सति सामं दक्खति [दक्खिति (सी.)]– ‘समणोव गोतमो कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी’ति. कतमो च, कस्सप, मग्गो, कतमा च पटिपदा, यथापटिपन्नो सामंयेव ञस्सति सामं दक्खति– ‘समणोव गोतमो कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी’ति? अयमेव अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं– सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्मा-आजीवो सम्मावायामो सम्मासति सम्मासमाधि. अयं खो, कस्सप, मग्गो, अयं पटिपदा, यथापटिपन्नो सामंयेव ञस्सति सामं दक्खति ‘समणोव गोतमो कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी”’ति.