पठमसन्दिट्ठिकसामञ्ञफलं

182. “सोहं, भन्ते, भगवन्तम्पि पुच्छामि– ‘यथा नु खो इमानि, भन्ते, पुथुसिप्पायतनानि सेय्यथिदं– हत्थारोहा अस्सारोहा रथिका धनुग्गहा चेलका चलका पिण्डदायका उग्गा राजपुत्ता पक्खन्दिनो महानागा सूरा चम्मयोधिनो दासिकपुत्ता आळारिका कप्पका न्हापका सूदा मालाकारा रजका पेसकारा नळकारा कुम्भकारा गणका मुद्दिका, यानि वा पनञ्ञानिपि एवंगतानि पुथुसिप्पायतनानि, ते दिट्ठेव धम्मे सन्दिट्ठिकं सिप्पफलं उपजीवन्ति, ते तेन अत्तानं सुखेन्ति पीणेन्ति, मातापितरो सुखेन्ति पीणेन्ति, पुत्तदारं सुखेन्ति पीणेन्ति, मित्तामच्चे सुखेन्ति पीणेन्ति, समणब्राह्मणेसु उद्धग्गिकं दक्खिणं पतिट्ठपेन्ति सोवग्गिकं सुखविपाकं सग्गसंवत्तनिकं. सक्का नु खो मे भन्ते, एवमेव दिट्ठेव धम्मे सन्दिट्ठिकं सामञ्ञफलं पञ्ञपेतुन्’ति?
183. “सक्का, महाराज. तेन हि, महाराज, तञ्ञेवेत्थ पटिपुच्छिस्सामि. यथा ते खमेय्य, तथा नं ब्याकरेय्यासि. तं किं मञ्ञसि, महाराज, इध ते अस्स पुरिसो दासो कम्मकारो [कम्मकरो (सी. स्या. कं. पी.)] पुब्बुट्ठायी पच्छानिपाती किङ्कारपटिस्सावी मनापचारी पियवादी मुखुल्लोकको [मुखुल्लोकिको (स्या. कं. क.)]. तस्स एवमस्स– ‘अच्छरियं, वत भो, अब्भुतं, वत भो, पुञ्ञानं गति, पुञ्ञानं विपाको. अयञ्हि राजा मागधो अजातसत्तु वेदेहिपुत्तो मनुस्सो अहम्पि मनुस्सो. अयञ्हि राजा मागधो अजातसत्तु वेदेहिपुत्तो पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति, देवो मञ्ञे. अहं पनम्हिस्स दासो कम्मकारो पुब्बुट्ठायी पच्छानिपाती किङ्कारपटिस्सावी मनापचारी पियवादी मुखुल्लोकको. सो वतस्साहं पुञ्ञानि करेय्यं. यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्यन्’ति. सो अपरेन समयेन केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य. सो एवं पब्बजितो समानो कायेन संवुतो विहरेय्य, वाचाय संवुतो विहरेय्य, मनसा संवुतो विहरेय्य, घासच्छादनपरमताय सन्तुट्ठो, अभिरतो पविवेके. तं चे ते पुरिसा एवमारोचेय्युं– ‘यग्घे देव जानेय्यासि, यो ते सो पुरिसो [यो ते पुरिसो (सी. क.)] दासो कम्मकारो पुब्बुट्ठायी पच्छानिपाती किङ्कारपटिस्सावी मनापचारी पियवादी मुखुल्लोकको; सो, देव, केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो. सो एवं पब्बजितो समानो कायेन संवुतो विहरति, वाचाय संवुतो विहरति, मनसा संवुतो विहरति, घासच्छादनपरमताय सन्तुट्ठो, अभिरतो पविवेके’ति. अपि नु त्वं एवं वदेय्यासि– ‘एतु मे, भो, सो पुरिसो, पुनदेव होतु दासो कम्मकारो पुब्बुट्ठायी पच्छानिपाती किङ्कारपटिस्सावी मनापचारी पियवादी मुखुल्लोकको’ति?
184. “नो हेतं, भन्ते. अथ खो नं मयमेव अभिवादेय्यामपि पच्चुट्ठेय्यामपि, आसनेनपि निमन्तेय्याम, अभिनिमन्तेय्यामपि नं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेहि, धम्मिकम्पिस्स रक्खावरणगुत्तिं संविदहेय्यामा”ति.
185. “तं किं मञ्ञसि, महाराज, यदि एवं सन्ते होति वा सन्दिट्ठिकं सामञ्ञफलं नो वा”ति? “अद्धा खो, भन्ते, एवं सन्ते होति सन्दिट्ठिकं सामञ्ञफलन्”ति. “इदं खो ते, महाराज, मया पठमं दिट्ठेव धम्मे सन्दिट्ठिकं सामञ्ञफलं पञ्ञत्तन्”ति.