Diľľhigatikądhiľľhąnavaľľakathąvaşşaną
144. Idąni tatra bhikkhave, ye te samaşabrąhmaşą sassatavądą sassata˝ attąnańca lokańca pańńapenti catłhi vatthłhi, yepi te samaşabrąhmaşą ekaccasassatikąti-ądiną nayena sabbadiľľhivedayitąni sampişšeti. Kasmą? Upari phasse pakkhipanatthąya. Katha˝? Sabbe te chahi phassąyatanehi phussa phussa paľisa˝vedent˛ti. Tattha cha phassąyatanąni nąma cakkhuphassąyatana˝, sotaphassąyatana˝, ghąnaphassąyatana˝, jivhąphassąyatana˝, kąyaphassąyatana˝, manophassąyatananti imąni cha. Sańjąti-samosaraşa-kąraşa-paşşattimattatthesu hi aya˝ ąyatanasaddo pavattati. Tattha kambojo assąna˝ ąyatana˝, gunna˝ dakkhişąpathoti sańjątiya˝ pavattati, sańjątiľľhąneti attho. Manorame ąyatane, sevanti na˝ vihaŞgamąti (a. ni. 5.38) samosaraşe. Sati sati-ąyataneti (a. ni. 3.102) kąraşe. Arańńąyatane paşşakuľ˛su sammant˛ti (sa˝. ni. 1.255) paşşattimatte. Svąyamidha sańjąti-ądi-atthattayepi yujjati. Cakkhąd˛su hi phassapańcamaką dhammą sańjąyanti samosaranti, tąni ca tesa˝ kąraşanti ąyatanąni. Idha pana cakkhuńca paľicca rłpe ca uppajjati cakkhuvińńąşa˝, tişşa˝ saŞgati phassoti (sa˝. ni. 2.43) iminą nayena phassas˛seneva desana˝ ąropetvą phassa˝ ądi˝ katvą paccayaparampara˝ dassetu˝ phassąyatanąd˛ni vuttąni. Phussa phussa paľisa˝vedent˛ti phusitvą phusitvą paľisa˝vedenti. Ettha ca kińcąpi ąyatanąna˝ phusanakicca˝ viya vutta˝, tathąpi na tesa˝ phusanakiccatą veditabbą. Na hi ąyatanąni phusanti, phassova ta˝ ta˝ ąrammaşa˝ phusati, ąyatanąni pana phasse upanikkhipitvą dassitąni; tasmą sabbe te cha phassąyatanasambhavena phassena rłpąd˛ni ąrammaşąni phusitvą ta˝ diľľhivedana˝ paľisa˝vedayant˛ti evamettha attho veditabbo. Tesa˝ vedanąpaccayą taşhąti-ąd˛su vedanąti cha phassąyatanasambhavą vedaną. Są rłpataşhądibhedąya taşhąya upanissayakoľiyą paccayo hoti. Tena vutta˝ tesa˝ vedanąpaccayą taşhąti. Są pana catubbidhassa upądąnassa upanissayakoľiyą ceva sahajątakoľiyą ca paccayo hoti. Tathą upądąna˝ bhavassa. Bhavo jątiyą upanissayakoľiyą paccayo hoti. Jąt˛ti panettha savikąrą pańcakkhandhą daľľhabbą, jąti jarąmaraşassa ceva sokąd˛nańca upanissayakoľiyą paccayo hoti. Ayamettha saŞkhepo, vitthąrato pana paľiccasamuppądakathą visuddhimagge vuttą. Idha panassa payojanamattameva veditabba˝. Bhagavą hi vaľľakatha˝ kathento purimą, bhikkhave, koľi na pańńąyati avijjąya, ito pubbe avijją nąhosi, atha pacchą samabhav˛ti evańceta˝, bhikkhave, vuccati, atha ca pana pańńąyati idappaccayą avijjąti (a. ni. 10.61) eva˝ avijjąs˛sena vą, purimą, bhikkhave, koľi na pańńąyati bhavataşhąya
pe
idappaccayą bhavataşhąti (a. ni. 10.62) eva˝ taşhąs˛sena vą, purimą, bhikkhave, koľi na pańńąyati bhavadiľľhiyą
pe
idappaccayą bhavadiľľh˛ti eva˝ diľľhis˛sena vą kathesi. Idha pana diľľhis˛sena kathento vedanąrągena uppajjamąną diľľhiyo kathetvą vedanąmłlaka˝ paľiccasamuppąda˝ kathesi. Tena ida˝ dasseti evamete diľľhigatiką, ida˝ dassana˝ gahetvą t˛su bhavesu catłsu yon˛su pańcasu gat˛su sattasu vińńąşaľľhit˛su navasu sattąvąsesu ito ettha etto idhąti sandhąvantą sa˝sarantą yante yuttagoşo viya, thambhe upanibaddhakukkuro viya, vątena vippannaľľhanąvą viya ca vaľľadukkhameva anuparivattanti, vaľľadukkhato s˛sa˝ ukkhipitu˝ na sakkont˛ti.