22. मिच्छदिट्ठिकस्स वत्थुम्हि अयमानुपुब्बीकथा

भगवति धरमाने राजगहनगरे किर एको ब्रह्मभत्तिको मिच्छादिट्ठिको पटिवसति, तत्थेव सम्मादिट्ठिकोपि. तेसं उभिन्नम्पि द्वे पुत्ता अहेसुं. ते एकतो कीळन्ता वड्ढन्ति. अथापरभागे गुळकीळंकीळन्तानं सम्मादिट्ठिकस्स पुत्तो “नमो बुद्धया”ति वत्वा गुळ्हं खिपन्तो दिवसे दिवसे जिनाति. मिच्छादिट्ठिकस्स पुत्तो “नमो ब्रह्मुनो”ति वत्वा खिपन्तो पराजेति, ततो मिच्छादिट्ठिकस्स पुत्तो निच्चं जिनन्तं सम्मादिट्ठिकं कुमारं दिस्वा सम्म त्वं निच्चमेव जिनासि, किं वत्वा गुळं खिपसीति पुच्छि. सोहं सम्म “नमो बुद्धाया”ति वत्वा खिपामीति आह. सोपि ततो पट्ठाय “नमो बुद्धाया”ति वत्वा खिपति, अथ ते येभुय्येन दूते समसमाव होन्ति. अपरभागे मिच्छादिट्ठिकस्स पुत्तो पितरा सद्धिं दारूनमत्थाय वनं गन्त्वा सकटेन दारुं गहेत्वा आगच्छन्तो नगरद्वारसमीपे सकटं विस्सज्जेत्वा तिणे खादनत्थाय गोणे विस्सज्जेसि, गोणा तिणं खादन्तो अञ्ञेहि गोरूपेहि सद्धिं अन्तोनगरं पविसिंसु. अथस्स पिता गोणे परियेसन्तो सकटं ओलोकेहीति पुत्तं निवत्तेत्वा नगरं पविट्ठो अहोसि, अथ सायण्हे जाते मनुस्सा नगरद्वारं पिदहिंसु, ततो कुमारो बहिनगरे दारुसकटस्स हेट्ठा सयन्तो निद्दूपगतो अहोसि. अथ तस्सा रत्तिया सम्मादिट्ठिको च मिच्छादिट्ठिको चाति द्वे यक्खा गोचरं परियेसमाना सकटस्स हेट्ठा निपन्नं कुमारं अद्दसंसु, तेसु मिच्छादिट्ठिको इमं खादामीति आह. अथापरो मा एव मकासि, “नमो बुद्धाया”ति वाचको एसोति, खादामेवेतन्ति वत्वा इतरेन यावततियं वारियमानोपि गन्त्वा तस्स पादे गहेत्वा आकड्ढि. तस्मिं खणे दारको पुब्बपरिचयेन “नमो बुद्धाया”ति आह तं सुत्वा यक्खो भयप्पत्तो लोमहट्ठो हत्थं विस्सज्जेत्वा पटिक्कम्म अट्ठासि. अहो अच्छरियं बुद्धानुभावं अब्भुतं, एवं अत्तं अनीय्यातेत्वा परिचयेन “नमो बुद्धाया”ति वुत्तस्सपि भयं छम्भितत्तं उपद्दवं वा न होति. पगेव अत्तं नीय्यातेत्वा यावजीवं बुद्धं सरणं गतस्साति. वुत्तञ्हि.
1. यथापि सिखिनो नादं, भुजङ्गानं भयावहं;
एवं बुद्धोति वचनं, अमनुस्सानं भयावहं.
2. यथा मन्तस्स जप्पेन, विलयं याति किब्बिसं;
एवं बुद्धोति वचनेन, अपयन्ति [पहायन्ति इतिसब्बत्थ] पिसाचका.
3. अग्गिं दिस्वा यथा सित्थं, दूरतोव विलीयति;
दिस्वानेवं सरणगतं, पेता पेन्तिव [पेतापेन्ताव इतिकत्थचि] दूरतो.
4. पवरं बुद्ध-इच्चेत, मक्खरद्वयमब्भुतं;
सब्बो पद्दवनासाय, थिरपाकार मुग्गतं.
5. सत्तरतनपासादं, तमेव वजिरं गुहं;
तमेव नावं दीपं तं, तमेव कवचं सुभं.
6. तमेव सिरसि भासन्तं, किरीटं रतनामयं;
ललाटे तिलकं रम्मं, कप्पूरं नयनद्वये.
7. ताडङ्कं कण्णयुगले, सोण्णमाला गले सुभा;
एकावळि तारहार, भारा जत्तुसु लङ्कता.
8. अङ्गदं बाहुमूलस्स, करग्गे वलयं तथा;
अङ्गुलिस्वङ्गुलियञ्च, खग्गं मङ्गलसम्मतं.
9. सोण्णा तपत्त मुण्हीसं, सबाणंव सरासनं;
तमेव सब्बालङ्कारं, तमेव दुरितापहं.
10. तस्मा हि पण्डितो पोसो,
लोकलोचनसत्थुनो;
सरणं तस्स गन्तेव,
गुणनामं एहिपस्सिकं.
11. नमोति वचनं पुब्बं, बुद्धायेति गिरं तदा;
सुपन्तेन कुमारेन, मिच्छादिट्ठिकसूनुना.
12. सुत्वा वुत्तं पिसा चापि, मनुस्सकुणपे रता;
न हिंसन्ति अहो बुद्ध, गुणसारमहन्तताति.
अथ सम्मादिट्ठिकयक्खो मिच्छादिट्ठिकस्स यक्खस्स एवमाह, अयुत्तं भो तया कतं. बुद्धगुणे पहारो दिन्नो, दण्डकम्मं तया कातब्बंति, तेन किंमया सम्म कातब्बन्ति वुत्ते बुभुक्खितस्स आहारं देहीति आह. ततो सो साधूति वत्वा यावाहं आगच्छामि, त्वं तावेत्थ वच्छाहीति वत्वा बिम्बिसाररञ्ञो कञ्चनतट्टके वड्ढितं रसभोजनं आहरित्वा कुमारस्स पितुवण्णेन दारकं भोजेत्वा पुन कुमारेन वुत्तबुद्धवचनञ्च अत्तना कतवायामं चाति सब्बं तट्टके लिखित्वा इदं रञ्ञोयेव पञ्ञायतूति अधिट्ठाय अगमंसु, अथ पभाताय रत्तिया रञ्ञो भोजनकाले राजपुरिसा तत्थ तट्टकं अदिस्वा नगरं उपपरिक्खन्ता सकटे दारकञ्च तट्टकञ्च दिस्वा तट्टकेन सद्धिं तं गहेत्वा रञ्ञो दस्सेसुं. राजा तट्टके अक्खरादीनि दिस्वा वाचेत्वा तस्स गुणे पसन्नो महन्तेन यसेन सद्धिं सेट्ठिट्ठानमदासि.
13. जिनस्स नामं सुपिनेन पेवं,
न होति भीतिं लपनेन यस्मा;
तस्मा मुनिन्दं सततं सराथ,
गुणे सरन्ता सरणञ्च याथाति.

मिच्छादिट्ठिकस्स वत्थुं दुतियं.