राजकण्ड

251. महाजनं यो रञ्जेति, चतूहिपि वत्थूहि वा;
राजाति वुच्चते लोके, इति सल्लक्खये विद्वा.
252. दानञ्च अत्थचरिया, पियवाचा अत्तसमं;
सङ्गहा चतुरो इमे, मुनिन्देन पकासिता.
दानम्पि अत्थचरियतञ्च, पियवादितञ्च समानत्ततञ्च;
करियचरियसुसङ्गहं बहूनं, अनवमतेन गुणेन याति सग्गं.
दानञ्च पेय्यवज्जञ्च, अत्थचरिया च या इध;
समानत्तता च धम्मेसु, तत्थ तत्थ यथारहं;
एते खो सङ्गहा लोके, रथस्साणीव यायतो.
253. दानं सीलं परिच्चागं, अज्जवं मद्दवं तपं;
अक्कोधं अविहिंसञ्च, खन्ती च अविरोधनं;
दसेते धम्मे राजानो, अप्पमत्तेन धारय्युं.
254. एकयामं सये राजा, द्विया मञ्ञेव पण्डितो;
घरावासो तियामोव, चतुयामो तु याचको.
255. अपुत्तकं घरं सुञ्ञं, रट्ठं सुञ्ञं अराजकं;
असिप्पस्स मुखं सुञ्ञं, सब्बसुञ्ञं दलिद्दत्तं.
256. धनमिच्छे वाणिजेय्य, विज्जमिच्छे भजे सुतं;
पुत्तमिच्छे तरुणित्थिं, राजामच्चं इच्छागते.
257. पक्खीनं बलमाकासो, मच्छानमुदकं बलं;
दुब्बलस्स बलं राजा, कुमारानं रुदं बलं.
258. खमा जागरियुट्ठानं, संविभागो दयिक्खणा;
नायकस्स गुणा एते, इच्छितब्बा सतं सदा.
259. सकिं वदन्ति राजानो, सकिं समणब्राह्मणा;
सकिं सप्पुरिसा लोके, एस धम्मो सनन्तनो.
260. अलसो गीहि कामभोगी न साधु,
असञ्ञतो पब्बजितो न साधु;
राजा न साधु अनिसम्मकारी,
यो पण्डितो कोधनो तं न साधु.
261. आयं खयं सयं जञ्ञा, कताकतं सयं जञ्ञा;
निग्गहे निग्गहारहं, पग्गहे पग्गहारहं.
262. माता पुत्तकतं पापं, सिस्सकतं गुरु तथा;
राजा रट्ठकतं पापं, राजकतं पुरोहितो.
263. अक्कोधेन जिने कोधं, असाधुं साधुना जिने;
जिने कदरियं दानेन, सच्चेनालिकवादिनं.
264. अदन्तदमनं दानं, दानं सब्बत्थसाधकं;
दानेन पियवाचाय, उन्नमन्ति नमन्ति च.
अदन्तदमनं दानं, अदानं दन्तदूसकं;
दानेन पियवाचाय, उन्नमन्ति नमन्ति च.
265. दानं सिनेहभेसज्जं, मच्छेरं दोसनोसधं;
दानं यसस्सीभेसज्जं, मच्छेरं कपणोसधं.
266. न रञ्ञा समकं भुञ्जे, कामभोगं कुदाचनं;
आकप्पं रसभुत्तं वा, मालागन्धविलेपनं;
वत्थसब्बमलङ्कारं, न रञ्ञा सदिसं करे.
267. न मे राजा सखा होति, न राजा होति समको;
एसो सामिको मय्हन्ति, चित्ते निट्ठं सण्ठापये.
268. नातिदूरे भजे रञ्ञो, नच्चासन्ने पवातके;
उजुके नातिनिन्ने च, न भजे उच्चमासने;
छ दोसे वज्जे सेवको, अग्गीव संयतो तिट्ठे.
न पच्छतो न पुरतो, नापि आसन्नदूरतो;
न कच्छे नोपि पटिवाते, न चापि ओणतुण्णते;
इमे दोसे विवज्जेत्वा, एकमन्तं ठिता अहु–
269. जप्पेन मन्तेन सुभासितेन,
अनुप्पदानेन पवेणिया वा;
यथा यथा यत्थ लभेथ अत्थं,
तथा तथा तत्थ परक्कमेय्य.
270. कस्सको वाणिजो मच्चो, समणो सुतसील वा;
तेसु विपुलजातेसु, रट्ठम्पि विपुलं सिया.
271. तेसु दुब्बलजातेसु, रट्ठम्पि दुब्बलं सिया;
तस्मा सरट्ठं विपुलं, धारये रट्ठभारवा.
272. महारुक्खस्स फलिनो, आमं छिन्दति यो फलं;
रसञ्चस्स न जानाति, बीजञ्चस्स विनस्सति.
273. महारुक्खूपमं रट्ठं, अधम्मेन पसासति;
रसञ्चस्स न जानाति, रट्ठञ्चस्स विनस्सति.
274. महारुक्खस्स फलिनो, पक्कं छिन्दति यो फलं;
रसञ्चस्स विजानाति, बीजञ्जस्स न नस्सति.
275. महारुक्खूपमं रट्ठं, धम्मेन यो पसासति;
रसञ्चस्स विजानाति, रट्ठञ्चस्स न नस्सति.