इत्थिकण्ड

295. आसा लोकित्थियो नाम, वेला तासं न विज्जति;
सारत्ता च पगब्भा च, सिखी सब्बघसो यथा;
तस्मा तायो हित्वान, ब्रूहेय्य विवेकं सुधी.
आसा लोकित्थियो नाम, वेला तासं न विज्जति;
सारत्था च पगब्भा च, सिखी सब्बघसो यथा;
ता हित्वा पब्बजिस्सामि, विवेकमनुब्रूहयं.
296. लोके हि अङ्गना नाम, कोधना मित्तभेदिका;
पिसुका अकतञ्ञू च दूरतो परिवज्जये.
297. यथा नदी च पन्थो च, पानागारं सभा पपा;
एवं लोकित्थियो नाम, नासं कुज्झन्ति पण्डिता.
298. सब्बा नदी वङ्कगती, सब्बे कट्ठमया वना;
सब्बित्थियो करे पापं, लभमाने निवातके.
299. घटकुम्भसमा नारी, तत्थङ्गारसमो पुमा;
तस्मा घतञ्च अग्गिञ्च, नेकत्र ठपये बुधो.
300. इत्थीनञ्च धनं रूपं, पुरिसानं विज्जा धनं;
भिक्खूनञ्च धनं सीलं, राजानञ्च धनं बलं.
301. पञ्चारत्या सुगन्धब्बा, सत्तारत्या धनुग्गहा;
एकमासा सुभरिया, अड्ढमासा सिस्सा मला.
302. जिण्णे अन्नं पसंसेय्य, दारञ्च गतयोब्बने;
रणपुनागते सूरं, सस्सञ्च गेहमागते.
303. द्वितिपति नारी चेव, विहारद्विति भिक्खु च;
सकुणो द्वितिपातो च, कतमायाबहुतरा.
304. रत्ति विना न चन्दिमा, वीचिविना च सागरो;
हंसविना पोक्खरणी, पतिविना कञ्ञा सोभे.
305. असन्तुट्ठा यती नट्ठा, सन्तुट्ठापि च पत्थि वा;
सलज्जा गणिका नट्ठा, निल्लज्जा च कुलित्थियो.
306. चोरीनं बहुबुद्धीनं, यासु सच्चं सुदुल्लभं;
थीनं भावो दुराजानो, मच्छस्सेवो’दके गतं.
307. अनला मुदुसम्भासा, दुप्पूरा ता नदीसमा;
सीदन्ति नं विदित्वान, आरका परिवज्जये.
308. आवट्टनी महामाया, ब्रह्मचरियविकोपना;
सीदन्ति नं विदित्वान, आरका परिवज्जये.
309. इत्थीपि हि एकच्चिया, सेय्या पोस जनाधिप;
मेधाविनी सीलवती, सस्सुदेवा पतिब्बता.
310. तस्सा यो जायति पोसो,
सूरो होस दिसम्पति;
तादिसा सुभगिया पुत्तो,
रज्जम्पि अनुसासति.
311. सल्लपे असिहत्थेन, पिसाचेनापि सल्लपे;
आसीविसम्पि आसीदे, येन दट्ठो न जीवति;
न त्वेव एको एकाय, मातुगामेन सल्लपे.
312. न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;
इत्थीपि पण्डिता होति, तत्थ तत्थ विचक्खणा.
313. न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;
इत्थीपि पण्डिता होति, लहुं अत्थविचिन्तिका.
314. कूपोदकं वटच्छाया, सामाथी इट्ठकालयं;
सीतकाले भवे उण्हं, उण्हकाले च सीतलं.
315. इत्थियो एकच्चियापि, सेय्या वुत्ताव मुनिना;
भण्डानं उत्तमा इत्थी, अग्गूपट्ठायिका इति.