4. पवारणाक्खन्धक
पुच्छा– वस्सं वुट्ठानं आवुसो भिक्खूनं तीहि ठानेहि पवारितुं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातं, सम्बहुला भन्ते भिक्खू सन्दिट्ठा सम्भत्ता अन्तोवस्सं नेव आलपिंसु न सल्लपिंसु, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं. अनुजानामि भिक्खवे वस्सं वुट्ठानं भिक्खूनं तीहि ठानेहि पवारेतुं, दिट्ठेव वा सुतेन वा परिसङ्काय वा. पुच्छा– कति आवुसो पवारणा दिवसवसेन च पुग्गलवसेन च कातब्बाकारवसेन च. विस्सज्जना– दिवसवसेन भन्ते तिस्सो पवारणा, तथा पुग्गलवसेन कातब्बाकारवसेनच. पुच्छा– कतीनं आवुसो सङ्घे पवारेतुं भगवता अनुञ्ञातं, कतीनं पनावुसो अञ्ञमञ्ञं पवारेतुं भगवता अनुञ्ञातं. विस्सज्जना– पञ्चन्नं भन्ते भिक्खूनं सङ्घे पवारेतुं भगवता अनुञ्ञातं, चतुन्नं वा भन्ते तिण्णं वा द्विन्नं वा अञ्ञमञ्ञं पवारेतुं अनुञ्ञातं. पुच्छा– एकेन पनावुसो वस्संवुट्ठेन भिक्खुना कथं पटिपज्जितब्बन्ति भगवता अनुञ्ञातं. विस्सज्जना– एकेन पन भन्ते भिक्खुना “अज्ज मे पवारणा”ति अधिट्ठातब्बन्ति भगवता अनुञ्ञातं. पुच्छा– पवारणं पुच्छिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं आवुसो कति आपत्तियो. विस्सज्जना– पवारणं विस्सज्जिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं भन्ते तिस्सो आपत्तियो.